________________
आ. ४ पा. सू. २५-३५] अमोधवृत्तिसहितम्
२२३ एवेत्यर्थः । गुरु बलोवर्द करोतीत्यु भयधर्मविधाने मुण्ड शुक्लं करोतीत्यनुवाद चानभिानाम्ल भाति । - कृतं गृहाति कृतयति । वयप्ति । मुस्तानि बिहन्ति वितूस्तयति । हूस्तानयुद्धन्ति उसस्त यति केशान्, विजटीकरोतीत्यर्थः । पादा विमोचयति विवाशयति । रूपं दर्शयति रूपयति । लोमान्यनूमष्टि अनुमोमयति । पटुमा चष्टे पटमति । वृधमाचष्टे वृक्षयति । तृणान्युद्घत्व शरतेयति उत्तगयति । वस्त्रेण समाच्छादयति संवस्त्रयति । वीणया उपगामति उपवीणपति । तुलं राष्माति अनुतू लपति । श्लोकरपस्तोति उपरलोकयति । सेनया अभियाति अभिपेणवति । वर्मणा सानाति संघर्मयति । वास्या छिनत्ति बासयति । परशयति । अशयति । अश्वेनातिकामति सत्यश्वयति । अतिहस्तपति । आरुपानमाचष्टे इत्यत्र बहुलवचनान भवति ।
श्वेताश्वाश्यतरगालोडिताबारकस्याश्वतरेतकलुक्च ॥२६॥ श्वेताश्व अश्वतर गा. लहित आहारक इत्येतेषां णिच गन्नियोगे यथासङ्खघम सा तर इत क इत्येतवा छुम्भवति । श्थेताश्वमामष्टे संतमति । अश्वतर-अश्वयति । गालोडित-गालोब्यति । प्रा हरक-प्रारमति ! वकारो लुचो णिच्मग्नियोगार्थः । णिन् तु पूर्वेणैव सिद्धः ।।
हलिकल्योरः ।।११।३०॥ हलि कलि इत्येतयोगिच्सालयोगे अकादेशो भवति । हलि. मनहत् अजलान् । कलिममहीर अनकलत् । हलिकज्योरिति किम् ? मोटस् । अलीलयत् । हलिफरली. रप्य तसिद्धम् । हलिगुल्यो कमान्तरनिवृत्मर्थमस्ववचनम । अस्य को लुगिरयनग्लन्युपमानः सम्बद्भावो न भवति । अस्थागावे तु परत्याणिज्ये डो लुग्वाल्लुगिति स्यात् । अत एय वचनासायातु पत्रायेऽपछ । अन्य यथाकश्यिको निवृत्तिनुपः । धाविश्यमानेको निवृत्तिरस्तीति प्रतिपयो गवत्येव । भीवारचीपचदित्यत्र स्वादिभाय सन्धद्वस्पासम्भवात् । हस्यादेशो निमित्ताने गुन्बद्भानस्यति भवति लुरचऊः प्रवृत्तिमेवोच्छिन ति एद तु सनातरं प्रापयतीति । लुहादेशयोरनित्यतापि न तुल्येति लुचैव भवितव्यम् । तेन अजहलत् । अवकतत् । अपपटत् । अल लघदित्यैव भवतीत्याहः । तच्च प्रतिक्षिप्तम् । अपीपटत् । अल.लघदित्येव गजपद: 1
सत्यार्थवेदस्याः ॥४।१।३१।। सत्य अर्थ थे। इत्येतेषां जगन्नियोगे आयारादेशी भात । सत्यमाचष्टे सत्यापयति । अर्थी पति । बेदापति ! णावास्यविधी याकारान्न विपक्ष ।
निरस्यङ्गभ्यः कर्मणो पिडा ४१॥३२॥ अभ्यः दारोदात्रय वाचिः गुयन्तम्भः कर्म भूम्यः निरसिमाया गिप्रत्ययो भवति । णिचोपवादः । हस्तं निरस्पति शम्यते 1 पादयते । निरनीति किम् ? हस्तं करोत्याच? वा हायति । पादयति । कर्मपा इति किम् ? हस्तेन निरस्पति । प्रत्येकनाभसम्बन्धादे कथनाना ।
पुच्छभाण्डादस्समाचौ ॥४।१।३३।। पुच्छ भाण्ड इत्येताभ्यां का सम्मा गधासंपन् अस्यत्यर्थ समायिनोत्यथं च णिमात्ययो भवति । पुच्छमस्पति पुच्छयते पुच्छ मुदत्यात पते । पुन्छे पर्यस्यति परिपुच्यते । पुच्छं व्यसति वियुच्यते । भाण्डं सनाचिनोति शम्गावरी । पण्डियो।
चौवरात्परिथाल्योः ॥४।१।३४|| चोयराब्दात् कर्भगः परिदधातरजेंचाई गमी गति । पीवरं परिगरी अजयति वा संगीत र गते । परिवोवरयते ।
सनकक्षकएकच्छगहनारपा चिकीपी क्यङ्॥४।१।३।। राधा कान इत्य: कर्मभ्यः पापे वर्तमानेभ्यः चिसीपी सिकीएम.प्रत्ययो भवति । स विकोपात सना । पा
तुमिच्छतो पर्थः । एवं कक्षायते 1 कटायते । फुच्यते । गहनायते । ककारी यही भयर्थः । पाय पति किम् ? स चिकी मात ।
१. --सुरम्य पा-म० । २. शदन्ट पास ने चा सर्वाधिनागत्यां जगत्वाचा शादेशः म. टि० । ३, कोकिलानकानिस्थान जिज्यारपम्मितः। अभिशाप्रतीयोचमनोभूर्भुवनत्रयम् । म. टि. । ४. तक्षशस्त्रेण 'घामो स्यादातक्षणि' इत्यभिधानम् म दिक।