________________
३२२
शाकटायनव्याकरणम् [थ.पा. १ म. २०-२८ कर्तुः कि.र २०11 गोगादाम रोति चीते । गौणादाघरेः पर्तुः सुगः नापर्यय विवप्प्रत्ययो भवति वा । अयममनोगे । अश्व इवाचरति अश्वति । गर्दभति । पुरुपति । कर्तुरिति किम् ? पुत्रीयति छात्रम् ।
गल्भवलीबहोडान्छित ॥४११२१॥ गल वलीन होड़ इत्यैतेध आचरिकतम्पः आचर्यय विवप्.प्रश्मनो दि भवारा । अवमस्मत । अवगतमायके । पिपठोस । यिवळीवास्थय । पिहोवो । विसोडायग्नो ।
कचड़ ॥४॥२२॥ गोनावावरि कर्तुरिति वर्तते । .गाणादाचरति कर्तुः सुप आच पयप्रत्ययो यति । कापाः श्येन इवाचरति काकः गायत्ते । अपवायते । गर्दभायते। पुरुषायसे । अवगल्भायते । विक्लीबाबते । बिहोडायते । क्विा क्योरमन्यविश्यवाद्विकल्पः । पकारः पुम्भावार्थः । अतरितेऽप्यनुबन्धकरण सामरिपुम्भावः । एनी-एतापते । श्येनी-दयेतायते ।
तद्धत्योजसः ।।४१२३।। ओजः शम्दाद् यः च स सदति मोजस्पिनि दर्तमानाद्भवति । ओज. स्वितीयाचरति ओजायते । ओजस्यते । मनोजस्पी ओजस्वी भवति प्रोजायते । तद्वतीति किम ? मोज वाचरति अनोज: ओजो भवति । परिभापेयम् । इदाचरीति न सम्बध्यते। स्त इति सकारग्रहणार्थः ।
सोचा छुपच ॥४२५|| सकारान्तस्य गौणस्य कर्तुः सुपः आवरि यट्प्रत्ययो भवति लोपश्च वा । पयागते । पयस्यो । नाप सिद्धः लुगर्थ वचनम् । घफारो लुचः काहसन्नियोगार्थः ।
छाप्सरसः ।।४।१।२५।। अरारस: वय सन्नियोगे नित्यं लुम्भवति । अप्सरायते ।
भृशादेशच्ची स्तः ।।४।१।२६।। भुश इत्येवमादे: सुबन्ताकर्तुः को व्यर्थे प्रागतता कयङ्. प्रत्ययो वा भवति तानियोगे च स्त: सकारतकारान्तस्य लुम्भवति । अभृपाः भुगो भवति भृशायते । शोब्रायते ! उन्मनायते । अभिमनायते 1 रेसायते । वेहायते । उत्सुकायते। करिति किम् ? अभृशं भृशं करोति । अत एव शेवस्य स्वशनोक्तेश्च्ची प्रागतत्त्वमाऽपि लक्षणया प्रामतत्त मावे कध। अर्थभेदात् दिपि भवति । च्याविति किम् ? यच मा भवन्ति ? अब ये भूशास्ते पर भवतीत्यर्थः । न स्वभशा भवन्तोति । भृशोभवन्तीत्यत्र त्रिय सोऽर्थ उक्त इति न भवति । मुश, शीन, चपल, पण्डित, उत्मक, जन्मनस् , अभिमनम् , तुमनर , दुर्मनस् , वर्चस् , ओ जस् , रेहत्, बेहत्, रेफट , संश्चत्, नमन, भुचि, मण्टर, गील, ध, फेन, हरित, मन इति शादिः ।
निद्रादिडाभ्यो धर्मिणि कल्यप् ।।१।२७ निद्रादिन्यो हाजन्म्यश्च मिणि वर्तमानेन्यः सुरन्तेपः कर्तृवाचिभ्यः उच्चर्थे का प्रत्ययो भवति । अनिद्रो निद्रावात् भवति निद्रायति । निद्रायते । निकाशदीडय वृत्ती पमिचिगः । एवं कृपायति । कृपायते । कति । करुणायवे । अलोदितो लोहितो भवति । लोहिताधति । लोहितायने । अधर्म च भवति वर्मायति । चयिते । निद्रादयः प्रयोगगम्मा: । टाचअपस्पति पटपटायति 1 पटगदायते । दमदमायति । मनमायते। डाजन्ताकय । वचनात्कृयटिस
गरिन नामानि गोगे राजापति । यमिणीति ? धर्ममात्रवृत्तेति । गिद्रा भवति । पर्युरिति किम् ? निद्राबाट करोति । द्वितीयाका राति क्षेत्रम् । च्याविति किम् ? निद्रावान्भवति । लोहितो भवतीत्वत्र चिनव सोडों गत तिन भवति । कमारो कब ति सामान्य ग्रहणार्थः । पकारस्त दविधातार्य: विशेषणार्थो वा ।
णिज्वालं : दिपु ।।२८ गु इति यतते । सुवन्ताजादीनां धातूनामी बहुल णिभवति । बहुलग्रहण प्रयोगानुसरणार्थम् । तेन यस्माच्छदाय गुन्ताद्यस्मिन् पावर्षे दृश्यते तस्मात्सुबन्तात्तद्धात्वर्थे एवं भवतीति नियमो लभ्यते । ए करोति गूगपति व्याकरणम् । चर्चयति पारायणम् । मुण्डपति माणवतम् । मिश्रति आदाम् ।
इ ति यायम् । लघणपति सूपम् 1 हिन्द्रयति । कर्मप्रति । अन्धयति । दण्डयति । अपति । अतं करोति व्रतपति । पपत्र उशि पर एक भुक्त इत्यर्थः । साया वतयति सावा न भुक्त
१. माश्यात रितपालोहिताहणको नश, इति की तो न । म टि.। २. भोजरतु जो घ.तना कामानां परं स्मृतम्, म०शि० । ३. तमित्राण योजखलेत्यादिना साधुः । म. टि।