________________
अ. 1 पा. गू. २५-१२] अगोधपतिसहिराम अपोढः । ज्यादिनित किम ? प्रेतः । प्रोतः । एप्वः प्रेक्ष्य राति, ध्यंणित ET: A यानि आ ईम:-रुपः प्रेयः इत्येव नवति, मोमछि परः' [111८६ ] इति । येन नामाप्ते यो विधिरारभ्यते स तस्प बाधको भयतीति । तपा-दिव्येश्योति वाच्यते नोनाङि परः ।
स्वरस्वैर्यक्षौहिण्याम् ॥११८५|| रधर स्वैरिन् अददौहिणी इत्येतेप्यषणस्य परेणापा सहितस्य ऐनादेशो भवति । स्वस्य ईरः स्वरः । घड-स्व ईरोऽति स्पैरमास्यताम् । स्वयमोरीति स्वरः अन् । स्वयमीरितुं शीलमस्येति स्थरी । अक्षाणःगहोऽस्यामस्तोलि असोहिणी रोना ।
भोमाङि परः ।।१।१८६:। अवर्णस्म स्थाने आँशब्दे आडादेशे च परे गरेणाचा सहितस्य परोऽजाऐशी गवति । हेग दीपियादः । तयोकारः । कोमित्ययोचत् । आडि-अम-श्यास् अश्यार । अद्य-पदयात् अदत् ि । सट्या-अश्यति खट्यात् । आ-इहि एहि । उप-एहि उपेहि । परा-एहि परेहि । आ-ऊढा ओठा। अय-ओढा अपरेटः । सदा-ओढा खट्वोढा । 'शफन्भुः, कफन्तुः, मुला, सौगन्तः इति हामन्दवादग: गुपोदरादिपु द्रष्टयाः ।।
एवेऽनियोगे।।१८७३ अस्मि स्थान एवदाब्दे परे परेणाचा सलिस्म परोऽनादेशो भवति । ऐचोपवादः। अनियोगे-- न घेता दादो दियोगे विपयेऽत्रधारणे वर्तते । नियोगः-इदमेव कर्तव्यमिति । इहेब दृश्यते। अद्येव तिष्ठति । तत्त्यायामानमेतत् । नियोगे इति किम् ? हव भव माझ्ध गाः। अव त्वं सिष्टेति । नियुज्यते इति नियोगोऽयम् । नियोगोऽवधारणम् । तदभायेऽयं विधिः । वेव भौक्ष्यसे । अनबपलप्तावयमेवकार इत्ले के।
वौष्ठौती समासे ||१ || अवर्णस्य मोष्ठदादे ओतुश च परे परेणाचा सहितस्य परोऽजादेशो वा भवति, तो पश्चिमित्तनिमित्तिनामेका समासे भवतः । बिम्बोष्ठी । बिम्बोष्टी। बटनोष्ठी । वटजौष्ठी । स्थूलोसुः । स्थूलौनुः । रामास इति मिाम् ? राणपुत्रौप्यं पश्य । देवदत्तौतु विजम्झिन पश्य ।
आर्तृतीयाया ऋते शब्द।। तृतीयास्तरम्बन्धिनोऽवर्णस्य स्थाने अलशने पर परेणाचा सहितस्य आरादेशो भवति । अरोऽपवादः । ती चेनिमितानिमित्तिनायकत्र समासे भवतः । सुखातः । पुःखातः । 'नल्यारपसर्गस्य' [ 10 ] पति पुनरावनताद् हस्वो न बाध्यते । मुखतः । दुःख ऋतः । तृतीयाया इति किम् ? परमतः । प्रत इति किम् ? सुखेतः । दुःखेतः । समास इति किम् ? सुखेनतः । सुःोनसः ।
शार्णयसनकम्बखयत्सतरस्थर्ण ॥२६॥ प्रसपा ऋण वसन कम्बल वत्सतर इत्येतेपामयस्य स्थाने प्राणशब्दे परे परेशाचा सहिनस्वारादेशो भवति । अरोऽपवादः । प्रगतमृणं-मार्णम् । यशानामुण-दशाणम् । यश यानि यस्याः पा-शनिदी । यशार्गों जनपदः । शापनयनाय ऋणणार्णम् । वरानमेव ऋणं-यसमार्णम् । एम, भ्वलार्गम् । अत्रातरार्णम् । हलस्वो न वाप्यते इति-प्रागमित्यादि मयति ।
ऋत्यारुपसर्गस्य॥राह|| उपसर्गस्य पदवर्ग तस्य स्थाने बहकारादौ पाती पर परेणाचा सहितस्मारादेशो भवति । सपियारः । ज्यानोति । प्राध्नाति । उमार्छति । प्राति । प्रातीति किम् ? अपेतः । दपेतः । उपरार्गस्यति किम् ? मोति । यह प्रस्नोति । प्रगतः ऋच्छकोऽस्मात् प्रच्छयो देशः । प्र-अप दतम् प्रर्षभं यनम् । प्र-ऋश्यं यनम् प्रश्य वनम् । आरिति वर्तमाने पुनराग्रहणं परगप्पारं लस्वो वाधते इति ज्ञापनार्थम्, तेन पूर्वत्र हस्वो भवत्येव ।
सुपि वा ॥ २२ जनरार्गस्य यद्रावण तम्य स्थान सुपि-सुबन्तावय-कारादी धरती परे । परेणाचा न हितस्यारादेशो वा मदति । पक्षे सथाप्राप्तम् । उपार्प भी पनि । उपऋषभीवति । उपपभीर्यति । उपा
१. अपीछः । उपोट क०, म० । २. ऐजि दीक० म० । ३. कर्मकण्नुः क. म०। ५. न्या. ख्यान-क० म । ५. -तौ तु विज० 1 ६. तः । उत्तमतः । क० म० । ७. सुखितः । दुःखितः क० म० | ८. अवयव प्रणम् ० म० । ६. श्रेष्टार्थस्वरभेदयुपवराहपुरलकर्णरन्धेप कपभः, फ० म०ट।