________________
१६
ना
शाकटायनन्याकरणम् [.. पा. 1 सू. १३-१०० कारोयदि । उपतृकारी यति । उपत्कारीयति । वर्षलवर्ण मोरेकस्वप्रतिशमात्-वारे प भवति । ऋतोति सतकारलादिह नित्यमेव भवति । उपकारोक्ति--जगारीमति ।
तथाऽनियोध्येय ॥१॥१६शा उपसर्गस्य यदयण तस्य त्याने इन गतो एधि वृद्धी इत्येताम्मामन्यस्मिन्ने शादी धाती परे परेणाचा सहितस्य एकादेशो भवति । तथा-सुन्धातों का। ऐचोऽपवादः । प्रेलयति । प्रेषगति । सोमालि। प्रो । यी--उपेमगिशि । उपैलालीमारिन । उपोदनीयति । गोरगीमति । मणिपीति यिम् ! पति । यो । पीयान् ? उपायते । प्लायते । तपारण सुधातो विकल्पार्थम् ।
पदान्तेऽत्येउः ॥१।राहा पदान्ते य एट् तल्याकारे परे परणाचा सहितस्य एडादेशो भयति । अयवारपवादः । तेऽम । टोऽन्त । पदान्त इति किम् ? नयनम् । सबनम् । अतीति किम् ? तरिह । यनिह । तकारः किम् ? तबाहुः । पटवाहुः । एङ् इति किम् ? दम्पत्र । मध्वत्र । रिपेण शामिकः । वृक्षे अपचे इति पूर्यपरसोरचा; स्वाईनवस्यात् स्थानियमावोवार अह्वच सुछिति व्यपदेशा: प्रवर्तन्ते इति णट्पदसंशा भवन्ति, अतः शाजादेशस्वान्तादिवावो नोच्यते ।
गोरोद्वा ॥१।१६५|| सान इति निदत्तम् । गोशब्दस्य यः पयास एक तत्त्य अकारे परे ओकरादेशो वा भवति । चो अनम् । गवानम् । गोऽग्रम् । गोरिति किम् ? द्योत्रम् । एड इति किम् ? चित्रावयम् । हे चित्रगोऽनमित्मत्र गरेब्दस्य लाक्षणिकत्वान्न भवति । अतोति किम् ? गङ्गितम् । गवाननम् । ओरोढवनं प्रकृतिभावार्थम् ।
अवोऽच्यनक्षे ॥२॥१६६|| गोशस्वल्य पदान्त वर्तमानस्बैंडः च परे अव इत्ययमादेशो भवति वा न बेसोक्षशब्दस्यः । ग्यानम् । गोऽयम् । गोअमम् । पर्यश्वरः । गीश्वरः । पदान्ते इति किम् ? गयि । एक इति किम् ? चित्रग्वनम् । खनवा इति कि । गोरक्षन् । गो अक्षम् ।
इन्द्र ।।१।१६७१ गोशध्वस्म पक्षात मानल्या. इन्द्रभावाच परे अब इत्ययभादशी नित्यं भवति । गवेन्द्रः । गवेन्द्रवत्त: । नित्यानं वचनम् ।
वातायनेऽते ॥१३६८॥ गोशटरस्य पदान्त वर्तमानस्यैक: अक्षरादेचि परे यातायने वाच्य अव इत्ययमादेशों निक भवति 1 गवःमः । यातायनमित्यर्थः । वातासन इति किम् ? पोधाम् । गोअक्षम् ।
न प्लुतस्थानिती || १९१६६|| प्युनस्वःन्तिावचि परे यत् प्राप्नेशि तक भांत । देवदताईभवाचसि । जिनदता । इदमान्य । तुलया ३ आगच्छ । सुमङ्गला ३ इदमानय । अनिलाविति किम् ? सुश्लोवेति । सुमङ्गलेति । इग्नो इरि, वायू इति उत्तरेण प्रतितकः । अचीति किम् ? देवदत्तामा 1 ई च.क्रवगस्य [ अष्टः०६।१।१३०] इत्यप्व भावः यत जलरगुपस्थितार्य:": महा ६।११३०] । तत्र निनुहि इयग् । चितुहीदम् । इति पर्व एव तुत: शाEिTAT विभापया यक्लबमः महः ८:२:९२ । इलि 'पिफस्पनर शिखम् ।
गितः ।।११।१००|| गाबन्धल्याचि परे निमित्तं गत् प्रान्त तक भवति : भुनी एन । साधू । गो गन । काटे गन । माले ए । पाके में । अनु अग। अभी अन । पचते अन । गजेथे अप। पचारहे जायाम् । गित्कारणात् नित्याय नपात्य भाव्यमित्येतावस्य वारमाास्येत । अत्रीति क्रिम् !! त्व ई तबे | प्रत्यासत्तेस्तनिमित्त प्रतिपादिह न भवति तव ई आसान सवे आज्ञात । पदान्त इत्येव, ममुया, अगुयोः । यु इति । अस्ने इति । त्ये इति। में इति । गत चादित्वं वाइभ्युपगन्तव्यम् । रोगविभागादिहानिसा मिति नास्ति ।
1. अकारेऽपि क० म०। २. श्वाती नु वा क. २०। ६. दादाग्निकः, क. म. । ५. पूर्वपरयोः, क० भ० । ५. साज---*०म० ६. -सोजक्ष क. मः । ७. विनम्वर्थः, क. म. 1 ८. सुमन लाम्बा ३ इदमानय, क. म । ६. इयुत्तरेण क०म० । १०. तार्थः स्थितः, क० म०। ११. पिकल्पनेव क० म ।