________________
अ. १ पा. १ शू. १०१-१०६] अमोघवृत्तिस हितम
चादरचोऽनाङः ॥२॥२॥१०॥ चादिरसत्त्वयाची 1 आजितो योऽच् तस्यानि परें तनिमित्तं यत् प्राप्नोति तन्त्र भवति । अ अपेहि। इ इन्द्रं न पश्य । उ उत्तिष्ठ । आ एवं न मन्यसे । आ एवं किल तत् । चादेरिति किम् ? चकाराम । हे भागछ भागपछ । अब प्रति किम् ? स्व चाहप । अय इसि धादेरित्यस्य विशेषत विशेषणमित्यमापस्य ग्रहण नाजन्तस्य । अनाइ इति किम् ? ईपदुष्णम् ओष्णम् । आ इहि एहि । आ उदकान्तात् ओदकान्तात् प्रियं पान्यमनुग्रजेत् । आ आफैमः आर्येभ्योऽस्य यशो गतं शाकटायनस्य ।
ईपदर्थ किया गे मर्यादाऽमिविधी व यः ।
एतमासं सितं विद्यावाश्यस्मरणयोरहित् ।। * ? । ".. 11: च परे :मास तेस्त दिनमित्तकात सिधादिह न भवति । जानू अस्म रुजति ।
ओतः ॥११११०२॥ वादेरोकारान्दारम शब्दरूपस्याधि परे यत् प्राप्नोति तन्न भवति । अहो इदम् । उताहो एवम् । अथो अस्मै 1 अहो आगच्छ । नो इन्द्रियम् । पारिति किम् ? मीश्वरः । अगोगाः समपद्यत इति गोजयत् । भिक्षोऽत्र । भिक्षो इति चारपूर्वः 1 दिरोऽभवनमोऽकरोदित्यादी लादपिकत्वाच्च न भवति । महो इत्यादयोऽखा निपाता इति पुग्योगः ।
सौ वेती ॥१।१२२०३३ मुनिमित्त को य ओकारस्तस्म इसिशये पर मत् प्राप्नोति सन्न भवति था । पटो इति, परविति । साधो इति, साविति । साविति किम् ? पवित्याह । अहो इति । इताविति किम् ? पटोऽष । साधोत्र।
ऊंचोञः ॥११११०४॥ इनित्यारय पतिशब्दे गरे, गित्यय योगदिनुमारियः आदेशो भयति था, घराब्दावन्यप्राप्नोति तच्च भवति था। एवं अप्वं भवति । ॐ इति । उ इति । यिति । इसमिति किम् ? कि उ उत्तिष्ट । इह ज अञ् इन्भारप्रदलेपः, तेनोजो विशेषणादिह न भवति । अह उ-अहो इति । उ ऊ इति चायन्तरत्वेऽगिति परोऽनि प्रमुज्यतेचादेशवचनम् 1 अकारः पूर्वाचार्यानुबन्धः ।
मयोऽचि चोऽसन् ।।२।१।१०५॥ मय इति प्रत्याहार: 1 मय उत्तरस्य तबस्यानेऽचि परे वकारादेशो भवति वा, स चासन्न भूतवत् । वास्ते, छड्कु आरतं । किम्यायपनग, किमु आवपनम् । किम्वुष्णम्, किमु उध्यम् । ततस्य गतम्,---रादु अस्य मतम् । जन्यस्य रुजति, जनु अस्य रुजति । विम्विति, किम इति । निगु इति, कि विशि। म्य इति किम् ? स्वर उ उपैति । अन्तर् उ उपैति । अचीति किम् ? इतावर स्यात् । अराध्यात् द्वित्वग्नुबारानुनाशिकभावश्च :
हलोऽनुनासिकेऽनुनासिकः स्वः ।।१।१।१०६॥ पदान्ते वर्तमानस्य हलः स्थानेऽनुनारिके परे स्थानिनः स्योऽनुनासिवा अदेशो भवक्षि बा । मुखनाशिवाय चन, अनुनासिकः । वाइमधुरा, बाग्मथुरा । पप्णयाः, घड्नयाः सङ्ग्रहादयः । तन्नयनम्, तद् नयनम् । ककुम्नग्डलम्, ककुछ मण्डलम् । हलं मात्रम्, हल मात्रम् । सविति--स्पङ्” इति,त्या' इति । विश्व लिग इति, विश्वलिड् इति । त, इति तद् इति । असमित्येव वर्तते, तेन त्वाल इत्यादौ 'हस्वान्डमः पदाम् [१३१११२३] इति हिरवं न भवति । ऊडीयति त्यद् जयरातत्यादी "मवस्थितविभाषाविज्ञानाज्जास्याश्रयणाः, न दोप: । हल इति किम् ? दभि मधुरम् । अनुनातिक इति किम् ? गुरुवारमाणम् । स्व इति किम् : स्वगःयति । अन्तमधुरम् । पदान्त इति किम् ? यशः, मत्नः ।
१. हे भा आग- म० । २. अचीति किम्, कम | ३. उमा जानू क० म०। ५. अाहे. के०, म०। ५. -नि-क०, म०। ६. -मित्त। क०, म | ७ ऊ इति क., म. म. कृदयास्ते, कृा भास्ते । रु. सुखसहित नासिफा-क०, म0 1 10. as इति क०, म०। ११. स्याएँ इति-कर, म | १२. श्यलिएँ, इति । वलिद, इति कम०। १३.यो , इत्यादी का०म०11 -स्थिते विभा-२०म० ।