________________
M
शाकायनाच्याकरणम्
[भ. १ पा, . सू. ७७-१५ या 'रकारेकाममाय जाति करिब चा मात्रदिशा नवति बा। पितृ अपभः । पिसमभः । तृति-रिवार: । दिपारः । यत्य प्रति पिल्लता इत्याह । वर्णवर्णयोरेवत्वं विज्ञानाल्-तृलादेदो मानिदर्शनाइलरकम् । दीर्घस्ने परमोत्तरे लाभः । महोत्वं चफार इत्ययमपि दुतरेमादि लुत: । उरिति किन् ? सुन्छति । मध्यनकाय । did किन ? पित्र: । लाकृतिः । चकारों येहास्यानुकरगाः । साच यक्षिकार: ‘पदान्तेश्ये: [१1१18 इति यावत् ।
दीर्घः ।।११।७७॥ अकः स्थानेऽचि परे परणाचा रहितत्य तदारसन्नो नि: दीर्घादेशी भवति । दण्डात्रम् । सागलः । दीपम् । नदोहः । मभूदकम् । वधूदरम् । मितृपभः । पितृ कारः। पित्त राकम् । तकारानपेक्षया अन इत्यधिकारी इत्यावृत्त्या करणादम्पनर लवर्णस्य दीर्घा नास्तीति लबर्ग प्रकार एव दीर्घः । प्रेजुः, गोपुः, इत्यालादेही बोधः। एडयो लाटुंज्ये : अया ति रिम् ? पागश्र । अचीति . किम् ? दधिशीतम् ।
शस्यक् ।।१।१।७८|| अकः शसि नितीचा बहुवचनेऽपि परे परेगाघा सहितस्म पथारू मग्दीई आदेश: नति । शालाः गदग । माला गरा । नमः । मेनूः । नदी: । बयुः । मारहा । इसीति नि ? जाः । पध्यः । अनानि । अगि पर इत्या मछिनमः भवतः ।
नन्तः पुंसः ।।११।७E !! : पुल्लिम्बन्धिनि शचि परे परेणाचा सहिनस्य यथासंगममन्दीर्घा नारद आदेशो शयति । वृक्षान् । पक्षान् । मुनोन् । साधून । पितृत् । भातन् । चञ्चाः । रम्भाः । पट्टिकाः । एरफुटी: । उपान् पुष्पान् परमेत्पत्र सञ्चास्यः सतीत्व नोज्झन्लोति न भवति ।
इलुन्यण: ११८०: हमारय रेफ्स्य च लुचि पूर्वल्यागो दो! मासि । लजम् । मूढम् । पुनासनौ । मालसा रभते । अग्नी रथेन । 'पटू रामः ! अजर्धाः । अपास्याः । ठुग्रहण किम् ? सहितम् । सततन् । लुनौति विन् ? दभि टोलते ! । भने । •i का 1 आगर - हास्यां विशेषणादिङ्ग न भवति- एक ददाति त बरोति । लुनः स्थानिवद्वात्य परलं कोलुनी मन्निति बहुत्रीहिना वा लुग्निगित्तमुच्यते ।
सहिबहोऽस्यौः ।।१।११८१॥"रहे हेत्वर्णस्य लुच्योकार आदेनो भवति । सोडा। सोहुन् । बौद्धः । वोटुम् । 'अयो । अस्थैति किन ? जहः । औजित् । तन्मध्यातितस्तद्ग्रहणन गृह्यते । 'सिबूसहोऽऽसो.' [ ५।२।२३०। ] इत्सत गारनिश्चयः । अस्मयभिकार: 'तयानिध्ये' [ ||१३ ] यावत् । .
इन्येडर ॥ २|| अल्य साचः इति वर्तते । यावर्गस्य स्थाने कि परे परेणाना तहिास्य यथार एन एंड अर, इत्येत अशा भवन्ति । दीपवादः । देवेन्द्रः । मालेयम् । खट्वोढा । गन्धोदकम् । मालोचकम् । मासो : महदिः । परमदिः । तबकारः । स्वकारेण । तयत्यारेण । तबल्तक । स्वस्तक इत्याह । विमात्रादिकयोरगि स्थाचिन भाव्यालादीविकाराद्वा विमात्र एव भवति । अस्येति विम् ? धीदम् । मदकन् । दयन्ताम् । एनीति कि । 'एडानम् ।
एजूच्यच ॥१।१८३|| अवर्णस्य सान एचिकचि च परे परेणाचा सहिलस्य क्रमगरसन्न ऐज.. वशी भवन्ति । तयंपा। खट्बैषा । रावेन्द्रो । त्यौदनः । सवादनः । तव पगवः । खट्त्रोपगरः । ऊचि-धौनः । धोतवान् । लोः । पौः । ऊध्येयाः ।
प्रस्योहोदयू है पंप्ये ||१।१।८४|| प्राब्दस्य यदवर्ग तस्य स्थान गढ-उहि ऊह-एप-एज्य इत्येतेषु परेणाचा सहितस्यासन ऐजादेशो भवति । एमापवादः । नोट: । प्रौदिः । प्रोह: । दः । प्रेप्यः । प्रत्येति किम् ?
1. मार्करम्मदमाना-क, म. २. उमाप्रमादेशो-क०म० । ३. प्रतिज्ञानात्-क०म० । ५. इहोस्यं चकार क०, म०। ५. उत का, म । ६. दीधी न सन्ताति, क०, म । ७. अयोई-फ, मः । ८. पवाच्छि-2010 | ६. मा अन्ता रमते, क०, मः। १०. एप करोति । स शाति, क०म० | ११. सहिवहोर-क०, म० | १३. अयोदुम्, क०, म । १३. उजादेशे क०, म ।