________________
श्र. १ पा. १ सू. ६४-७६ ]
अमोघवृत्तिसहितम्
किम् ? पाटलिपुत्रा
साम | सद्व । खवः । दधि । दधि मधुं । मधु विराम इति किम् विकरोति । मधु करोति । अदिनाङ्गादिरिति किम् ? मुनी साधू । अमू । अनी । किमु । दति विष्णोः सम्बोधनम् । प्लान यसोश्चेत्यं वगवल्य पर न चादिः । अपिति किम् ? कह चर्जशः ||१|१|६६ ॥ [विरामे वर्तमानस्य जश: स्थाने तथागतम्रादेशो भवति वा । त्रिष्टुप् । त्रिष्टुन् । बाक् । वाग् । पट् पद्द् । तत् । तद् जदा इति किम् ? कर्तत्वम् 1 विद्वान् । विरान इति किम् ?
वागद्र ।
न | ११ | ६ | ७० || कर्ध्वं यद् वदयते तद्विरामे वर्तमानस्य न भवतीत्यधिकृतं वेदितम्यन् आपापरमः । ते आः । भवान् लुनाति । अग्निः अय । एङादीनामत्युपले विज्ञानाहि रामेऽयावभावसिद्धी वचनं मन्दानुग्रहार्थम् | 'तदः पादपूरणे' [ १२१७१ ] दांत च प्राप्नोति ।
पत्रोऽन्ययवायाव् ॥ १|११७१ ॥ नः स्थानेऽचि परे अन् भाइ भाय् इत्येते क्रमेणादेशा भवन्ति । नयनम् लवचम् । रायो । नावो । एम इति किम् ? त्वमत्र । किमत्र । अनीति किम् ? गोकुलम् । नौकुलम् । अनीति स्थान्युपषो विज्ञायते । नादेशो न सत्सप्तमीति व्यवहितस्य न भवति ।
नान्यः ।
वादिकः ||११|२|| एनः स्थाने या परो य इगादिष्टः तस्याचि परे यज्ञेादेशी गति आवागन्छ । आगगा३ अग्निभूपा जगगाम्बा पटाम्बायत्रागच्छ । अगम्या पाम्यानुमान एवकारो दीर्घशवनार्थः, अन्यथा हे 'पूर्वैऽपवादा अनन्तारविधीन्याधन्ते नोरान्' इति ह्रस्वस्यैव वाचः स्यात् । अदिति रिम् अतिरि अप । अतित अन शनिरोहते । तिते । इक इति मम् ? लानम् म्लानम् । एच इति किम् ? गच्छतु देवदत्ताम्वा इइति अस्वापत्यं स्त्री, तस्य हम्मे इति । अचीति किम् ? अगमास्वा अग्निभूताम्चा ६ गच्छ
आगच्छतु ।'
अस्ये ||१|१|७३ ॥ इकः स्थानेऽस्वेऽचि परे तदासन्नो यजादेशो भवति । दीर्घापवादः || मध्यय । पिवर्थः । लाकृतिः "काय दोयताम् । साध्वृत्तश्च इस्लाह इक इति किम् ? पचति । पटति । अचीति किम् ? कवि करोति । भधु करोति । अस्व इति किम् ? वधीदम् मधूष्ट्रः । इको यभिधानमित्येके । दधियव । मधुत्रत्र | रोगि तिरियड भूवादयः तैमानिक इति पञ्चमो द्रष्टव्यः तनेयःः परो पन् भवति ।
वापदे || १ | १२७४ || इक: स्थानेऽस्येऽसि' परे देशो वा भवति न चेत्ताविंगचावैय पदे भवलः । नदि एपा नयेपा । दधि अदध्यत्र । मधु अब मध्य । अति एति । अस्येति । स्वस्यापि ह्रस्वः पर्जन्यवरलप्रवृत्तेः स्वविधानसामर्थ्याच्यान्यत्कार्यं न भवति । अरद इति किम् ? नद्यौ । बध्यौ । नछुकम् । ध्वाननम् । अन्य चलदित्यत्र स्वदेशगृतिगणानाययत्वाद्यम्, अत गुनयाचर ।
एवानुभाविपादित्यत्र च 'पदममाया वा' । [२२०२] इत्यपि भवति साध्वाधर । गचोति किम् ? नदी बहारो रगते । अस्य इति किम् ? कुमारोप |
I
ऋत्यकः || १/१/७५ || अकः स्थाने ऋतिका चापि परे हवी वा भवति । खवः । खट्दर्यः । महऋषिः । महर्षिः धूलि ऋतु धूल्यः । वधु ऋणं वषम् । कः कश्यः । स्कृति-कन्य लुकारः । कन्यकारः । कन्यकाय उन्मत्तका । कन्यत इत्याह । इत्याह । ऋदयो रेकदिज्ञानादुतीति कारोऽपि ते । ऋतोति किन् ? दण्डाग्रम् । तकारः कि कल्या ऋकारः । अक इति किम् ? वृक्षावृम्यः । अनिगर्थं स्वा वचनम् । वाकः स्याने तिचाच परे परेणाचा राहितस्य पत्ष्टकरणं द्विरेफतुरीयं वाऽध्यर्धाङ्गमानं तंबूतटर
の
SAJ
ऋश्रोस्सा: || १ | २|७६ ॥ उ ऋवर्णस्य ऋर् इत्यच् समुदायो व्यञ्जनसमुदायो वर्णान्तरं का
१५
म० ।
१. श्रश्च लुइयवयवस्य नादिः - ० म० । २ तस्य स्थानेऽचि क० म० । ३. गच्छ क०, ४. दुस्वः । अची--क०म०१ ५. दध्यतका क०म०१६ नेऽचि पक० भ०
च वक्र० न०
७. वाध्वानु – क० म० लुकारे - क० स० 18