________________
E-mai.indi
a n.dasie....
.................
भ. ३ पा. २ स. ११२-२..] अमोघवृत्तिसहितम्
२७३ नौविषेण तार्यवाये ३२२१६२॥ नौ विष इत्येताम्यां यया स्यं तारों वध्ये चाय यात्पयो भवति । नावा ताय नापपुरकम् । नाया नदी । विषेण वध्यो विष्णः । वयो वधाईः ।।
न्यायार्थादनपते 1३।२।१९३|| न्याय अर्थ इत्येताम्यां निदेशादेव पम्पन्नम्मानपेततर्थ यात्मको भवति । न्यायादनपेन यापम् । अश्यम् ।
मतस्य करणे ।।३।२।१६४॥ मनमानिदेशादेव परन्तात्यारणेऽथे यमलयो भनि । मग स्या इदं शामर्शिारय पांगरणम् । कार; भावो वा । पदस्येति प पामः । स मामिपदाहरणा।
वश्यपध्यवयस्यधेनुभ्यामाई गायनन्यधर्म्यहमण्यम् ||३१२:१६५॥ दयादयः दादा यया. स्वमर्थविशेपेयु पप्रत्ययाता निपात्यन्त । १५ इति वशम्सद् द्वितीयान्ता गर्थे यप्रत्ययो निपात्यते | वशं गतो वश्यः । गुराविधेश इत्यर्थः । नियातनं हटवमितीह न भवति । वशं पतः । इन्छा प्राप्तः। अभिप्रेत मत इत्यर्य: । पर इति पयिम् इत्येतस्मानपते यः । पयोमपेतं पश्यमीदमादि । निपातनादिह न भवति पयो:नपेतं शकटादि । वनस्पति धयर शब्दात्ततोपान्तात्तुल्येऽर्थ यः । अयमा लुल्यो व१स्प: ससा । निगःतनाहि न न भवति प्रमा तुल्यः शत्रुः 1 धेनुष्यति धेनुशधाद्विशिष्टायां धेनो यत्ययः ७३ववागमः धेनुध्या या गोमता पगालाय अन बोदाग अआ प्राण धानाहाहा भेनर्दीयते धेनुग्ला । गाहपस्येति गृहपतिशम्दानुत्तीयान्तात्संयुक्ते मा प्रत्ययः । गृहपतिना संयुक्तो गार्हपत्यः । एवंनामा काश्चिदग्निः । नितनादन्यत्र न भवति । जन्येति जनोन्यायाचिनो द्वितीयान्ता हत्सु जनशब्दाचव पठयन्ताज्जल्पे य: प्रत्ययः । जनों यहन्नो जन्प:' जागाप्रपाका उज्जन्ते । जनस्प जलयो जन्यः । निनादन्यत्र न भवति । धरि धनिन्दातृत याताय.८३ऽयं पञ्चायत व्यानोले यसत्ययो भवति । धर्मेण प्राप्यं धयं सुखम् । धर्मादपेन च धम्र्यम् । यद्धममनवाने । होते हुदाशापयन्तादिप्रयऽ बाधने व वसोकरणमाथे यः । हायस्य नि हृद्यम औषधम् । दूध देशः । इदस्य बन्धन हुद्यो वशीक र गमन्यः । निपात नान्यत्र न भवति । हरगर प्रिय: पुत्रः । मुल्यमिति मूलवास्प्रथमान्तावस्येति पापर्ये मो निपात्यते । तच्च मूल्यं यद्युत्लाट उत्पादन योग्य भवति । गुरमेगावाट्य मुल्या मुद्गाः । मूल्या माषाः । तनोयान्ताच्चानाम्ये समै च यः । मूलेनानाम्यं मूल्यम् । गल्यं पटाद्युतिकरणम् । तेनानाम्य पत्तपदादेविक्रयात् प्राप्यते सुवर्णादि तन्मूल्यम् । स ग गनी मूल्यो घर उपदानेन समातफल इत्यर्थः । तुः सदृशपर्यायः । तुल्यार्थ तृतीयेक्ति निपातनामविज्ञायते ।
तत्र साधो ॥३।२१९६।। तति सम्तम्पन्तालाघाव पप्रत्ययो भवति । सामनि सापुः सामायः । चायः । कर्मय: 1 सम्मः । शरणमः । रााधुर्योग्यः प्रवीण उपकारको वा।
पतिथिवसतिस्त्रपतेर्टपा ।।३।२।१९७१ पथिन् अतिथि वसति स्पति इत्येतेभ्यः ता मायो पत्वगो भवाः। । पयि सामु पापम् । प्रातिपम् । यासतेयम् । स्वायत पर ।
भक्ताण पक्ष२:१६८॥ भक्तशदाता साधी प्रत्ययो भवति । भवो साधुः भाका: कानिः । भाक्तारवाला।
परिपदी ज्यश्च ।।३।२।१६९|| परिपदात्तत्र साथी पत्रस्यपो भवति गरष । परिलदिशा: पारिप यः । पारि पदः ।
सर्वजनामात्र ।।३।२।२२०॥ साजन शातत्र साधो प्रत्ययो भनति नकार । सायजन्यः । सायंजनीनः ।
१. साम्यं म । २. म्यं म । ३. "उपमायो विकली मा" म. टि । ५, पाय- गत 1 ५. जाति या नवोडाया अन्या म्निमा यरस्य य पनि वैशया; गरि० । ६. -दिह न गम.. म । ७. गृ मत । ८. पर10 | १., दयास्नी -मः।
...