________________
पाकटायनम्याकरणम् [.३ पा. २ सू. १७९--11 वैरशिकः ।।३।२।१७।। बेरङ्गिक इति - F. रागशब्दात्तन्नित्यमहतोत्पर्धे रण प्रत्ययो बिरलादेशवर चिपात्यने । विरानं नित्यमईति वैरशिकः ।
शीपच्छेदाद्यो वा ।।३।२।१८०|| शोपच्छेदशब्दात्तनित्यमहति यप्रत्ययो या भवति । पक्षे ठण् । शोदि नित्य महति पापलेयः । शेर्पच्छेदिकः । . .
यः ||३२|१८|| णिति निवृत्तम् । प्रत्ययान्तरमधिक्रियते । यदित ऊध्र्वमनुक्रमिष्यामः । मावत्प्रकृतिसामान्यविषयमानुपान प्रकृतिविशेष प्रत्ययान्तरे शाधिकरिष्यते तावता य इत्येतदपवादविपर्य परिहृत्याधिन वेदितम्लम् ।
वहति रथमा साहात ।।३।२।१८२।तदिति वर्तते । तदिति द्वितीयान्ताद्र यशदात्तासङ्गशमाच्च बहत्यर्थे यप्रत्ययो भवति । रथं वहन् रथप: । प्रासज्यत इति प्रासनः 'काष्ठम्, यरसानां दमनकाले स्काय । आगज्यते-दान् प्रासहयः । यत्स्वन्यत्त्र सङ्कादागतं प्रातङ्गमिति न भवत्यनभिधानात् । रधग्रहण किमर्थम् ? यो हि रथं वति स रथस्य वोढा भवति । र पालादेश्च वोडौं य इत्येव सिद्धम् । अश्लुच्यर्थ तस्प य इत्यस्य लग्गिोरलुनाउन पहले यादेरिति श्लामावनि । द्वयो रपोोडा द्विरथ इति । अस्य तु न भवति । अथारिज उत्पाद हो रयो वान् द्विरथ्यः । एवं द्विगो रूपद्यं सम्पन्नम्। युग्ये इति युग्यं नाम्नीति सिद्धम् ।
धुरो यढण ||२।९८३ धुर इत्यै मातदिति द्वितीयान्तादहत्य य उण इत्येतो प्रत्ययो भवतः । धुरं वान् धुर्गः । धौरेयः । अथ यन्त्रणं किमर्थम् ? न ढण चेत्येवोध्येतु तत्र यकारेण यथाविहितं प्रत्ययो विज्ञायते, नेयं शय यथारिहितं विज्ञायमाने तस्य सत्वविवक्षायां वहत्यण प्रसज्येत तनिवृत्त्यर्थ यग्रहणम् ।
बामाद्यादेः खः ।।३।२।१८४|| वामाचादेः धुर् इत्येतदन्तातहति प्रत्ययो भवति । वामधुरं बहन वामधुरीगः । सर्वधुरीणः । जत्त रधुरीणः । दक्षिणधुरीणः ।
अश्चैकाः ॥३।२११८५३ एकादेधुर् इत्येतदन्ताद हत्यऽप्रत्ययो भवति लश्च । एकाधुरं वजन एफ. धुरः। एकधुरीणः ।
शकटादण् ।।३।२:१८६|| शकटाउदात्तहत्यप्रत्ययो भवति । शकर्ट वहन् मा कटो गौः ।
हलसीराट्टण ॥३२॥१८७|हल गोर इत्येताम्पां तहति उम्प्रत्ययो भवति । हलं वहन हालिकः । रीरिकी: 4 या वाटावलमीराम्पान्न स्वस्वविवक्षायामणठणो सिद्धौ--विशेषं प्रत्याभ्यामभिधापयितुं बचाम् ।
विध्यत्यनन्येन ॥३२१८८।तदिति वर्तते । तदिति द्वितीयान्ता द्वध्यत्यथें यपत्ययो भवति । न चेत्स वियनात्मनोऽन्येन करगेन विध्यति । पादौ विष्यात्यः पद्याः शर्कराः । अह वियन्तः जरूया: वाण्टकाः । उरो विध्यन्त उरगा बालाः । अनन्ये नेति किम् ? चोर विध्यति देवदत्तः । अम चार विपन्देवरती पनुपा पापणेग वान्यन विध्यति । दानराः कण्टका वा न तया मुखादि च फरणं ततो नाम्यत् । पदो। गों नेतिकरण प्रयोगसापेधात्वान्न भवति । किपा च साधन प्रसाधने तश्चित उपसजैगम् । अ अनघाने मुगेन या वयुगल कनिम्नति गुम्य कारणावं प्रतोपरो । कि तहि "पस लालागादि ( ? )।
घनगणं लब्धा ।।२२।१६।। हितोयान्तादनशदाद्गण शब्दाच्च लव्धेन्यथें यप्रत्ययो भवति । धर्म सच्चा धन्यः । गणपः । लब्यति सुन्नन्सम् ।
णोऽन्नात् ||३२|१६|| अवारमाद्वितीयान्तालघरि प्रत्ययो भवति । अन्नं लग्या आनः ।
पदमस्मिन्दश्यम् ॥३२।१६१॥ पदशब्दात्प्रथमान्तादृश्यत्वोपाधिकाइ अस्मिन्निति सम्पर्थ अपत्यो भवति । निर्देशादेव प्रथमान्तता । दृश्य मिति पा कर्मणो गत्वात् । क्यच दावार्थे । पदमस्मिन्दृश्य पधः यामः । नातिदवो नातिगुरुको यस प्रतिमुद्रोत्पादनेन गई द्रष्टुं शक्यम् ।
का: म । २. अइलुगध म० । ३, शक्यं म०। ५. एकदुग म०। ५. -धनप्रधान सद्धिम० । ६. -भिधागा नहि मु- म०। ७. मुत्रस्य म । म. ग्या, म० ।