________________
भ. ३ पा. २ गू. 100-1७८] भमोपपतिसहितम्
२७१ अबहार: गणमुगसंसरणम् । वकारः परतासम्भव दयहरतोः समुच्चयार्थ: 'तन्नोसरनार्थः त्रयस्यानुवृत्तिः ।
पात्राढकाचितात्तो वा ।।३।२।१७।। पात्र आठ चिरा इत्येतेम्पस्तत्पचम्भवधासमु खप्रत्ययो वा भवति । पर्वा ठम् । पार्थ पचनसंभवभयहरन पात्रोणः । पात्रिकः । पात्रोणा । पात्रिको स्थाली। माफीना । भादवि की । अचित्तीना । याचितको । पात्रादयः परिमाणमाः ।
द्विगोठखी ॥ ३।२११७१ ।। पात्राढ काचितान्तात् द्विपोस्तत्वचसम्भवदवहरत्सु ठट्ख इत्येतो प्रत्ययो वा भवतः । पक्षे टण । तस्य लुम्भवति वाजयोर्विधानसामथ्यात् ।। पाने पचन सम्भयन्नवहरन्या द्विपाविकः । विपात्रीणः । शिपायः । द्विपारिको । विपात्रीणा । द्विपात्रो स्थाली । पाकिको। द्वयाकोना । हुघाटकी । याचितिकी । पावितीना । द्वयाचिता । अनितान्ता हो न भवति । 'अचिताचितकम्बल्यादिति प्रतिक्षाम् ।
स्टुक्च कुलिजात ।।३।२।१७२॥ कुलिजम्दान्ताद् द्वि गोस्तत्पचसम्भवदवहरत्सु टपो प्रत्ययो या भअतः । पझ ठम् अस्य पलक च या भवतः । एवं चातुरूप्यं सम्पद्यते "हिलिजे पचन् सम्भवन्नवहरन् वा जिनुलिपिः । नलिनीन । नुलिजिकः। द्विलिजः। दिनलिजिकी। द्विकुल जोना। मुलिजिकी। दिलियो स्थाली । इनुचि रिपोरिति हो ।
अहति ।।३।२।१७३।। तदति हितोपावादहतोत्धर्थ पवावहित प्रत्ययो भवति 1 श्वेतच्छामर्हति श्वत व्हायर: । माभिपेचनिकः । वास्त्रिकः । दास्युगिकः । घलोदिमाः । शल्यः । पातिक: साहसः । भोजन. महति पान महतोति भोजनाविध्धनभिधानात भवति ।
दपादियशाट्यछम् ।।३।।१७।। दण्डादिभ्यो मशधार तदईतीत्यर्थे यथासक्य छ इत्येतो पुत्पयो गावाः । टणीउपाय। दाद:-~दप्यमहीत दण्ड्यः । मुसल्यः । मधुपयर्थः । घशात्-यज्ञमहंति यज्ञीयो देश ! मायः पुरुषः । यज्ञा नाम क्रियासमुशायः । केचित् दधिरायं वाऽपूर्व नित्याह: 1 दण्ड, मुमल, मधुपर्क, दाका, कवा, अई. मेद्य, मेवा, उदक, वध, युग, इभ इति दण्डादिः ।
पायात् ॥३।२११७५|| पात्रदामात दहत्यर्थे पछयत्ययो भवतः । पामः । पामोषः ।
कडारदक्षिणास्थालीपिलाच्छयो ।।३।२।१७६|| कइङ्कर दक्षिणा स्थालीविल इत्येन्या ताईत्यर्थे छ ये इत्येतो प्रत्ययो भवतः । कहनरमहंति कइङ्गरीवः । कडङ्गो बलीददैः । कागारं मापादिकाछम् । दक्षिणीयः । दगिको गुरुः । स्यालोविलोया: 1 स्थालोरिल्यास्तण्डुलाः ।
शालीनकोपीनात्विजीनाः ॥३।२११७७॥ शालोन कोपोन आधिजीन इत्येते शास्तदहतीत्यर्थे सन् परययान्ता नियात्यन्ते । भालीन इति शालाप्रवेशनशब्दात खन्न । उतरपदस्य च लुचा । शालाप्रवचनमई नीति शालीनः । थालीना भाया । गालोन शब्दोऽर्यायः । कोपीन इति कूप्रवेशानशब्दात् । कूपनवेशनमहिनोति फोगान": । योपोन्मशः पापस्य पापस्य तदावरण'घोर खण्डमा च वाचकः । मास्त्रिजोदः इति मस्दिन मामा पापक माया मम्प्रत्ययः कर्मशब्दस्य लोपे निपात्यते । ऋत्विजाति आत्यिनीनो २५ गान; । विगामी नि आयोग प्राल्लिगेर ।
छेवादनित्यम् ॥३२१२७८11 नियमित्यहतोत्यस्य विशेषगन् । दादिम्पस्तदिति प्रितीय नित्यमई याविरित प्रापमो भवति । छेदं नित्यमहति दि म् । ॐव, भेद, दोह, द्रोह, वर्ग, विकर्ष, नपथ, विना पं. प्रयोग, विसयोग, संप्रयोग, “वत, प्रेक्षा", मंप्रश्न" इति वादिः।
1. नीतस्त्रार्थनय-० । २. साचित म०। ३. आधितिकी न०। ५. अविस्तारि-मः । ५. भवति म । ६. कलि- म । ७. -हितः प्रत्य- म०। २. -तदभिव्ययं म । ९. शालीनानाथ म०। ५१. कोपीनम् म०। . चौरं खण्डकमनियामिति व्यादिः । चीरचीवरपक्षरमिति नामलिनुशासनसमा वर्ग-मटि । १२. इत्येतस्मात् सः । १३. स्य च लो- म० । १४. हैदिकः म०। १५. म । ६. ०।१७, सम्प्रश्न म..