________________
२१०
पाकिटायनम्याकरणम् [भ, ३ पा. २ सू. ६६२-१६९ नान्यति समुदाय इति नियगार्थ गुमपायो', पत्रवतयं पमिति को न भवति । अथवा सचः प्राणिप्रभुदाय इति तयोः पृथगुपदानं पम्वाशेना संख्यपानामवयवत या सामनिवासयदो वाधनार्थमिदं वचन सुधादी चाभेदपतो पयतो तुतपडेन यथा द्वये दे।मनुष्याः । चतुष्टये ब्राह्मणक्षत्रियबिटशूद्रा इति ।
नाम्नि |३२१६२।। सङ्घ यावाविनः स्वार्थ विहितं प्रत्ययो भवति नाम्नि समुदायश्चेमाम भवति ।" पञ्चैव पयकाः शकुनयः । विकाः शालकायनाः । सप्तका ब्रह्मवृक्षाः ।।
शचत्वारिंशम् ||३।२।१६३|| तदस्य मानं नाम्नोति च वर्तते । प्रशचत्वारिंशमित्ति त्रिशमवत्यारिमादित्येताम्यां तदस्य मानमिस्मिविषये ठग्पत्ययो निपात्यते नाम्नि सम्ञायां विषये । विदध्यायाः परिमाणमषां शानि । चत्वारिशानि ब्राह्मणानि कानिषिद् उच्यते।
पञ्चदशद्वर्ग वा श२।१६।। पश्चात् इत्येतो शब्दो हु प्रत्ययान्तौ वा निपात्यते । उदस्मिन्मानमित्येततिविषये बऽभिधेये । पो को भवति । पञ्च प्रमाणमस्य वर्गस्य पवनः । पञ्चयो वर्ग:।" दर्शको वर्ग: । विशत्यादयो गुणपास गुगं णिनि ''चायवसिङ्गयाएर वर्तते । विवातिमा विशतिर इति साधुत्वमेधा पृषाद णादयो बहलमिति बातनिर्देशाद्वा विज्ञायते ।।
स्तोमे - शिना१६४ सयामा: स्तोमेऽभिधेये उट्प्रत्यया । सदस्य मानमित्यतस्मिविषये । गम्वदशः । सप्तदशः । विभः । पचविंशः स्तोमः । पञ्चदशा' राषिः। ।
तद्धरद्धवदाचहत्तु चंशादेर्भारात् ।।३।२।१६६।। तदिति द्वितीयान्ता र भूतार्थयाचिनो वंशादेहर ति बहल्यावति चार्थे "मयाविहितं प्रत्ययो भवति । वंशान्भार भूतान् हरवहनापन् बा शिकः । कौटिकः । "वाल्वीभिकः । भारादिति किम् ? एक वंशवहति पुन: वंशादिम्मः परी यो भारशब्दस्तदन्तामछदरूपान्ता"दिति द्वितीयावर वाहत्यारा या विहिलो भात : दांशमारिकः। काभारिकः । "वाल्यजभारिकः । वंशादेरिति किम् ? भारं बहति । भारादिति किम् ? घंशं हरति । हरतिर्देशान्तरमापणे चोचें ।। वरातिभिप्य धारणे। "आवहति सादने । वंश, कुरु, दलवज, मूलस्थूण, लक्ष, अल्मन्, . "स्वद् इति वंशादिः ।
वस्नद्रव्याकम् ।।३।२।१६७।। "वत्त्व द्र ताव रखपावरत्न यथासमय उवा सत्यती प्रत्ययो भवतः । वन हरन वहन गावान् वा वस्त्रि.. एवं दयकः ।
"पञ्चत्पञ्चद्रोणात् ||१६|| तदिति वर्तते । तदिति द्वितीयान्ताद् द्रोणशब्दात् 'पञ्चत्यर्थः प्रत्ययो भवति । चकारादधिकृतश्च टण् । वोर्ग पचन द्रोणः । द्रौणिक: । द्रोणिकी स्थाली । श्रोणिको गृहिणो ।
सम्भवदवहरतोश्च ।।३।२।१६६। सदिति द्वितीयान्तात्पचति सम्भवदवहरतोश्वार्थचार्य यापिहित प्रत्ययो भारति । प्रल्धं पचन संभ अवहरन्या प्रास्थिकः । प्रास्थिको स्यालो । कोऽधिकः । "पाण्डिकः ।, प्रमाणानतिरंक: सम्भवः । तप" सम्भवति सकर्मकोऽकर्मकाच । सक क इहोपातः । सम्भवस्मयागातीत्यर्थः ।
. पाटीपादाम न पायाः परिमामय पज-मः । २. - थायटी बाध-म । ३. -वचनं सहा- म । ४. -जोपसा नु सयाडे- म० । ५. -थं यथा वि-म० | .. -शचाया- म० । ७. –य ढण प्र-म० । ८. चाचा-म । ५. नाताणानि कानिचिदधाच्यन्त म० । १०, इत्यत्य-ग। 21.गः । दशद्वगः । द-म० । १२..नि चौकात स्वलि । १३. ३। तप्तलि-म011४.-शः विशः म01 १५.-दशी राम । १६. यथा- म० । १७. बाल्यजिकः म० । १८.-शं हरति म. 19 -रूपातदिति म. १२०.-तीयान्ताम. । २१. कोभा- म०। २२. बाल्वाज ना- म०।२६. रुत्पादने म । २४. फुट म० । २२. अक्ष म० । २६. पटवा म. । २७. वस्न -ग० ! २८. वस्ने इर- म. 1 २६. बस्तिकः म । ३०. पचपनमः। ३१. पचाए-म०।३०. अन प्र-म०।३३. कौटुबिकः म । ३४. बारीकः म २५. अन म । ३६. बतिः स म ।