________________
अ. ३ पा. २ सू. १५७ - १६१]
अभोवृतिसहितम्
२६९
भृत्यातिरिक्तं प्राप्यं धनं लाभः । उपदा उत्कोचो
उत्कट इत्ववि रक्षकारितो राजभागः शुल्कम् । पञ्चास्मिञ्छते बुद्धिः पञ्चशतकम् । पञ्चाहिता में आयः पञ्चको स्वभ ५ः पटः । गन्यास्वन्पारे उपदा पदको व्यवहारः । पञ्चास्मिन् श शुल्कं पञ्चशतम् । एवं शतमन्वृिद्धियो लाभ उपदा शुल्कं वा देयमिति शत्यम् । छविकम् सहस्रम् प्रस्थिकम्। चतुर्थं देयदत्ताय वृद्धिरानो लाभ उपादेयं पञ्चको देवदतः । शयः पातिकः । सहस्रैः । प्रायिक
I
उदः ||३२|१५|| त्यहारगृहीतप्रत्ययान्तादशन्दाच्च तदिति प्रयमान्तादयेति सम्प या प्रत्यवति । पादः पानं वृद्धघायला भोपदाशुदेवं भवति द्वितीयस्मिन्हमे या वृद्धियोजना ल्या देयं द्विलोकः । तृतीयिकः । पवमानः पछीकः । अर्थात् अधिकः । अधिक स्त्री । अर्ध रूपकायंत्राची ।
भागाद् यौ ।|३|२| १५८ || भागाद्यस्य भवतः । ठगोऽपवादः । तस्मै वा वृद्धघाय लाभपदाशुल्कं देयिस्मिन्विषये भागोऽस्मिन्नस्मै वा वृद्धपादिदे भाग्य: । भागिकः । भागका स्त्रो "भागी रूपकायेंः ।
פ
'वस्त्राशभृत्यस्य ||३२|१५६॥ तदिति वर्तते । तदिति प्रयमान्तादस्येति पर्थे यथाविति प्रत्ययो भवति । प्रयमान्तं तस्य मूल्य अंशो भागो भूतितनं वा भवति । पश्वास्य वस्त्रं परु पटः । पञ्चास्पांशाः" वर्क 'नगरम् । पञ्चको देवदत्तः । पश्वास्य भूतिः पञ्चकः कर्मकरः । एवं प्रात्यः । शतिकः । साहस्रः । प्रास्यकः I
11
५५
13
5:
५२
मानम् ||३|२| १६०|| वदस्येति वर्तते । तदिति प्रयमान्तादस्पति पर्थे यथाविहितं प्रत्ययो भवति । यत्प्रथमान्तं तच्चेमानं भवति । मीयतं येन तम्मानं इयत्तापरिच्छेदः । प्रस्यो मानमस्य प्रास्यिको राशिः । द्रौणिकः । किः । वादिकः खाविकः । खारयतिकः (सारसहखिकः । वर्तवलं मानमस्य वार्षचतिको देवदत्तः । वार्षसहस्रिकः । पञ्चलोहितानि परिमाणमस्य पाञ्चलोहितकः । पाञ्कलःकम् | मानव त्सरस्याशाणकुलिजस्येति त्वात्कालो मानग्रहणेन गृह्यते इति कालान्नानमिति प्रत्ययो भवति । पष्टिजीवितपरिमाणमस्य पाएकः । साप्ततिकः । वार्धशतिकः । वार्यसहस्रकः । द्विपादित्रित परिमाणं famfen: fariafes: Bandalas: Bigfas: fang: 1 इति जीवितवृत्तेस्तम्भाविभूते इति भवति यस्य हि पष्टिवर्षाणि ओवितपरिमाणं पष्टिमास भूतो भवति । सङ्ख्यायाः सङ्घसूत्रपाठे || ३ |२| १६२ सङ्ख्यावाचिनस्तदिति प्रथमान्तान्मानोपाधिकात्येति पप यथाविहितं भवति सूत्रपाठी वा भवति । सः समुदायः । शूनं शास्त्र पञ्चकः । नवकः । दशकः । अष्टविध्यायः परिमाणमरूप अष्टकं पाणिनीयसूत्रम् दशां वैनम् । अष्ट रूपाणि वारा: परिमाणमस्य अष्टकः पाठोपतिः । नवकः ॥ दशकः । सत्रवाद पनि किम् ? चतुष्पदानां प्रवृत्ति
= 3
||
ग्रन्थः । *"पाठोऽध्ययनम् ।
" परिमाणमस्य
को न भवति
भयोरेव
ר
१. द्रव्यं म० । २. पञ्चकं श- म० । २. साहस्रं प्रास्थि- म० । ४. साहस म० । ५. द्वितीयमस्मि अ० । ६. नायिका म० । ७. भारूपाई के प्रोक्को भागधेयैकदेशयोः इति विश्वः मरि० । म वरनांश- भ० । ५ बस्ने म० । १० -स्यांशः म० । ११. कंत म० । १२. प्रास्थिकः म० । अखियामाको खाराबाहो निकुचकः । कुद्रवः प्रस्थ इत्याद्या परिमाणार्थकाः पृथक् ॥ -म० [हिं० । १३. कोपिका म० । १४. पाचलोहितिकम् म० १५. लाधिकम् भ० । १६. यो न भव- म० । १७. - सहस्रिकः म० । १८. के पी जी म०१९ म०स्य द्वि- ०२० कातिकः । द्वि- म० । २१. म० । २२. - सहखिकः म० । २३. पष्टिर्वणि म० । अध्ययन-म० २५
२४. पाठादिति
गात्रः परि-म०