________________
२२८
शाक्टायनव्याकरणम्
[ अ. पा.२सू.१४९-१५६
तच्छगनग् । यति वेन तस्कान : ६.तस्य मन कोपन वातिकम् । त्तिकम् । इलरियाम् । सानिपातिकम् । विरुद्धयोरथमोः प्रकरणादेब' विशेषगतिः ।
देतो संयोगोत्पाते ।।३।२।१४६॥ तति पप्ठयन्ताद नाव यथाविहितं प्रत्ययो भन्नति योऽसो हातः स पर रायाच उत्पातो वा भवति । हे नुनिमित्तम् । संमोगः संबन्धः । प्रागिनां शुभाशु मसूचको भूतपरिणाग अस्पातः । शतस्य हे सुदयदतसंयोगः शत्यः । शतिक: । साहसः । उत्पाते-गोमग्रहणे हेतुः सोमहणको भूमिकम्यः । साइप्रापिकमिन्द्र यनुः । सोमक्षिकः सन्देशः। शतस्प हेतुदक्षिणाक्षिरूपन्दनं शतिकम् । साहसम् ।
हुयब्रह्मवर्चसायोऽसंख्यापरिमाणावादेः ॥३२॥१५०11 संख्यापरिमाणाववादिवनिताद् द्वपक्कात् ब्रह्मवर्चसशक्षाच न तस्येति पण्यन्ताद्धेतावर्धे यप्रत्ययो भवति । ठणाद्यपवाद: । स पेढेतुः संयोग नपातो वा भवति । पास्य हेतुः संयोग उत्पत्तिो या धन्यः । यशयः । आयुष्यः । वाल्या विद्युत् । ब्रह्मचय । गदय इति गोचो चौसि सिद्धम् । असंहापरिमाणात्रावरिति किम् ? संस्थायाः-पञ्चकः । सनुकः । परिमाणात्प्रस्थिकः । शोर्पः । खारोकः । अश्वादे:-आश्विकः । आस्मिकः ।
बमा किलोन्मानं परिमाणे तु सर्वतः । मायामस्तु प्रमाणं स्यात् संस्था वाह्या तु सर्वशः । अश्व, अमन, गण, उमा, जगी, भजा, वर्ष, यस्त्र इत्यश्वादिः ।
पुत्राच्यो २१५१|| साम्यात्तस्यति पश्यन्ताद तायर्थे । य इस्पती प्रत्ययो भवतः । रा चहेतुः सयाग उत्पातो या भवति । पुरात्य हेतुः संयोग उत्सातो वा पुत्रीयः । पुमः ।
पृथिवीसर्वभूमिभ्यामन ||३२|१५२।। पृथिवी सर्वभूमि दाम्प तस्य देवो योiratnअपत्यका भवति । धिपाः वः रामाप उत्पातो वा पायियः । सामोपः । सर्व भूगेरनुशतिकादिस्वा. दुभयपदवृद्धिः ।
ईश ।।३।२।१५३।। पृथियोस भिशदाम्पा तस्येति षष्ठ्यसाम्याम् ईशे ईश्वरेजप्रत्ययो भवति । पृथिव्या ईशः पार्थिवः । सार्वभौम: । योनविभागादीपा इन्तरमिदं न हलोविशेषगा विशेषणत्वं हि पचिवो. सर्वभूमि रोशे' चायिक एव योगः क्रियते ।
ज्ञाते ॥३२२।१५४|| पृयिवोपर्व भूमिका स्पति पष्ठयता मानेऽर्थे उत्पमयो भवति । जाती विदितः प्रकाशित इत्यर्थः। पुयिच्या विदितः पारिवः । सार्वभौमः । कर्तृसंबन्धविवक्षायां पाठो 1 पृथिवोसर्घ. भूमिशब्दा मामिह तरूपाः प्रागिन उपन्दे पूर्वा न च पृथिवोसर्वभूमिभ्यामनिति वर्तते लोकसत्रलोकादित्यारम्भा । जाति यदि प्रकृतिमात्राणादिप्रत्ययो विधेयः स्यात् लोकसर्वलोकग्रहण मनर्थक स्यात् । यदि म पृथिवी सर्वभमन्यां ठम् विप: लाबासर्वलोक" इति बिगोऽनर्यकः । ज्ञात" लोकसर्वलोकाच्पत्यफ एच योगः नियत।
लोकसर्वलोकातून १५५।। लोकायलोकप्रदाम्यां तो पता ज्ञानव्यं यथाशित दग्प्रत्ययो भवति । लोकस्य प्रातो लोकरः । मायलकिका । राय लोकस्यानुशतकादित्यातुन यावृतिः ।
तदत्रास्मै वा वृद्ध न्यायलामोपदाशुल्क देयम् ।।१२।१५६|| तरिति प्रपमान्तादति सप्तम्य5म इति चतुर्थ्य वा यानिहितं प्रत्ययो भवति यत्र यमान्न तच्चद्वृद्धिरायो लाभ उपमा मुल्क वा दयं भवति । अधमर्गनोत्तमण धनानिषितं देवम् । दृद्धिः प्रामादिप नियं निवदो ग्राम्यो भाग आयः पटादीनामुपादान
१. देवियो- म०१२. मानप्ररणस्य हेतु म । ३. -इणिको भू- म० | १, मोमिनिकः पनि म० ।-परिचय विजानीयादुपस्यमगरे, परिवटन माया परिवश मनापगः ॥ शिकायत म०रि । ५.- - =: । :. --F. . ,. न.1. -
.. - न . दांत यदि -म: ।11 अपान म। २. ग्राम्या म. ।