________________
शाकटायनव्याकरणम् [ .३ पा, २ सू. २०१-३११ प्रतिजनादेः ॥३।२।२०।। प्रतिजनादिम्पः वा साघौ सञ्प्रत्ययो भयति । प्रतिजने अने जने राशुः प्राति ननोनः । आनुनीनः । इदंयुगे सापुः ऐदयुपोनः । प्रतिजन, अनुजग, इदयुग, संयुग, समयम, परयुग, परस्पकुल, अमुष्पल, विश्व जन, पञ्चजन, महाजन इति प्रतिमनादिः ।
कथादेष्ठ ॥३।२०२|| कथादिम्पस्तत्र सायौ ठप प्रत्ययो भवति । कथायां साधुः काथिकान कधिकः । कथा, विकथा, विश्वकया, से ऋथा, वितण्डा, जनवाद, जमेवाद, जनोबाद, वृत्तिसग्रह, गुण, गण, आयुनेद, गुड, गुल्मःस, इ . सक्नु, वेणु, अपूप, मांसोदन, संग्राम, संघात, प्रयास, निवास, वयास इति वाघादिः ।
देवतास्तात्तदर्श ।।३।२।२०२॥ देवतान्ताः तदर्थे यप्रत्ययो भवति । अर्थाच्चतुर्यन्तात प्रत्ययः । अगिदेवताय इदम् अग्निदेवत्यम् 1 पितृदेवतःवत्पम् । देवताशब्देन देयस्म हविरादेः प्रतिगृहो.. मामी सम्प्रदानमुच्यते ।
वसायटी पापाको समय यस्यारतो निपात्यते । पादार्थ पाय मुदतम् । निपातनादेव पदादेशो न भवति । अर्थ मध्य रत्नम् ।
पयोऽतिथेः ।।३।२।२८५|| अतिपिशब्दातदर्थे ण्यप्रत्ययो भयति । अतिथ्यर्थम् आतिच्याम् ।
हलस्य सादेश्च कर्ष ।।२०६॥ हलशब्दावलारादेच निर्देशादेश पठ्यताकऽर्थ य प्रत्मयो भवति । हलत्य कपई हल्पा । द्वयोहल यादिहल्या । त्रिहल्या 1 परमहल्या । कर्पो गतमार्गः । सादेरियधिकार आपादपरिसमाप्तः।
सोतया सङ्गने ॥१।२१२०७॥ सोताशमारके दलात्साश्व निर्देशादेव तृतीमान्तात्सलतेऽर्थे यत्ययो भवति । सीतया राङ्ग मोलम् । द्वामां सीताम्पा सङ्गत डिसोत्यन् । विसोत्यम् । परमपीत्यम् ।
छः ॥३।२।२१८|| 4 इति निवृतम् । प्रत्ययान्तरमधिकिगते । यदिन ऊ मनुशामिष्यामः । तत्र छ इत्येतदधिकृत बस्तिव्यम् ।
हविरत्नभेदापूपादेयों या ||३१।२०६दृषि में दवाचिभ्योऽन्नभेदवाचिभ्योऽपादिभ्यश्च शब्दे को वा यत्रत्व धिक्तियते । छापवादः । हविः-मामिक्ष्यं दघि । नामिडीयं दधि | पुरोडाश्यानडुलाः । पुरोधसोचसापडलाः । अमाशाह-ओदन्यास्तण्डुलाः । ओदनोयाण्डाः । कृसस्तिण्डुलाः। कसरीमा.
पहलाः । अनम- अपूणम् । बागीयम् । तराजुम् 1 ताडुलोयम् । सादेश्चत्यधिकारात्तदन्तामपि भवति । यघामा । गयाभूगोया । उवर्णान्ताद् हविरनभेदात् परत्यानित्यो यो भवति । चरव्यास्तण्डुलाः । सतपा धानाः । अपूगादिपु यस भेददाया अमूपादयस्तेषां केनचिदाकारमादृश्यादिनान्ति रवृतो प्रत्ययार्थमुपादानम् । अगूग, तनुल, गृह, अम्यूप, प्रयोग, अदोष, झिण्य, गुमल, काटक, कर्णवेटर, दर्गल, स्गो, राम्बः, योग, दोष, अखात्र, त्यादि।
युगाद्योर्यः ।।३।२।२१०॥ युगादिम्प अन्तिपश्च यप्रत्ययो धिनियरो। लापवादः। युगादेःमुग्यम् । निधाम । दाव्य दाई । पिचव्यः कासः । पर शव्य मयः । कमालगा मृतिकाः । नरपास्तण्डलाः । रामाया पानाः । इयमाणं वायकवापनार्थम् । सनङ्गज्यं चर्ग । अत्र हि परत्वाच्चयनित प्राप्नोति । सादेयत्यधिकारात सुरम् । असिरग्यम् । गठप मिति गोर्योऽचोति मिद्धम् । युग, विस, अटका, वहिप मेधा, मुन', 'बीन, तूप, रध, पर, वि-इति युगादिः ।
शुन्यशन्योधन्यनभ्शः ॥३२२११॥ शुन्धादयः शम्दा आपादपरिसमाप्तर्वक्ष्यमाणेष्वधं निपात्यन्त शुन्यान्यति स्ववित्येतरमादयः५५यः । अनु शन् इत्येतो चाधादेशी निपात्यते । श्वभ्यो शितं शुन्यं त्यम् ।
.
.
यत्र- म० | २. स्वृणाय:प म । ३, सूप म० १५. वीज मः |