________________
२२०
पाकटायनव्याकरणम्
[श्र. २ पा. ४ सू. १७५-१६५
ज्योतिप, अतुनू, ल६६, सक्षम, अनुलक्ष्य, सुलक्ष्य, वसन्त, वर्ष, शरद, हेमन्त, शर, प्रथमगुण, अनुगुण, घरगुण, अयन, आचर्वण इति न्यायादिः ।
अकल्पातू सूनातू शार!! हल्पशनदया जतात्परो यः प्रशाद बोद्ध्यवाणप्रत्ययो भवति । वातिरात्रिकः । साइबहसूधिकः । अकल्पादिति किम् ?
अधमतसंसर्गाश नावंद्या ॥२॥४।१७६।। धर्म क्षण संसर्ग अङ्ग नि इत्येत छन्दजितात्परो या विधायदस्तदन्तात्पछयन्ताद बौद्धथ्येन एणपत्ययो भवति । वाय विधिकः। गार्वविधिपाः । अधविरिति किन् ? वैयः । धामविद्यः । क्षाविद्यः । शासगंविधः । आङ्गविद्यः । प्रबिंद्यः । त्रिविधा विद्या त्रिविद्येति कर्मधारयात् प्रत्यविश्रुतिः । तिगृणां विद्यानां बौद्धति द्विगोः श्लुरभवति--त्रिविद्यः ।।
याशिकोपिथकलोकायतिकानुब्राह्मणी ॥२॥४११७७॥ याज्ञिकादयः ३५ बौद्भध्येषोनिपात्यन्त। यातिति यज्ञशदादा याज्ञिक्यशब्दाच्च पण इक्पलोपश्च निपात्यते । यस्य याज्ञिक्यस्य का बोद्धाऽच्यता बा यागिकः । मोक्किति उक्यशब्द: सामसु रुदः । लोकायतिवति क्षण इकारः। लोकायति. कस्य चोद्धाव्यता वा लोकायतिकः । लोकायतिक दति न्यायादिपाठरिसक्षम् । अनुश्राहाणीतोन् । अनुब्राह्मण बोद्धाध्यता वा अनुवाहाणी । इन्निपातममा बाधनार्थम् ।
शतपः पथष्ट्रट ||२४|१५८॥ पात पष्टि इत्यता परो. यः परिनुशरस्तदन्तात् पध. तापाद्मध्यभोटप्रत्यया भवति । शतपथिकः शतथिको । पविधिकः । परिपायकी ।
पदोत्तरपदभ्यष्ठः ।।२।४।१७९/१ पदबाब्द उत्तरसदं यस्य ततः पदशब्दादुत्तरपदशारदोत्तरपदशब्दाच बोन्प्रध्येप्रोप्रत्ययो भन्नति । पूर्वपदिकः । उत्तरपदिका । एवं पदोत्तरपदस्य द्वेरूप्यम् । पदोत्तर. पदात् पदोत्तरपदिकः । बहुवचनं सर्वभक्षयरियहाथम् । .
शिक्षामीमांसासामझामपदाद वुच ॥१०॥ शिक्षा मौमांसा सामन् कम पद इत्येतेभ्यः बोनम्पकार्य प्रत्ययो भवति। शिक्षकः । मीमांसक: । सामकः । क्रमकः । पदकः । चकार: सामान्यपणविघातार्थः । क इच्छापुस इति प्राप्नोगीति बुनापनम् ।
___ ससर्वादः श्लक् ।।२।४।१८।। सादः सदिश्व बौद्भध्येत्रोः प्रत्ययस्य इलुग्भवति । सवातिकः । सत्रातिकः । सरांग्रहः । सर्ववेदः । सर्बतनुः । सर्वविद्यः ।
संख्याकात्मत्र ॥२॥५॥१२॥ संरूपाया यः कः प्रत्ययो विहितस्तदन्तात्पध्यन्तोत्सूत्र बर्तमा पाद बौद्ध्येत्रोः प्रत्यगस्य इलुगाति । अष्टका आपिशलपाणिनीयाः, त्रिका:" काशकृत्स्नाः, दशाका उमास्वातोयाः, तुफा: माक्टायनीगा: । रांशाहां निन् ? महावातिकाः । बालापकाः। बानि किम् ? चानुयाः ।
प्रोक्तात् ॥१८३|| प्रोक्त प्रत्ययान्ता हितस्य बाध्यतृ प्रत्ययस्य इलुभिवति । गोतमेन प्रोत मातमम् तस्य बोधयंत्रो वा गोमा 1 सौवर्मा । आपिाला । पाणिनीया । आमिनः । बाजरानायनः ।
चंदनत्रामणम् ॥राधारम|| मायाग्रहणमानवत प्रथमान्त विपरिणम्वतीयाकाप्रत्ययावापि इनर वाणवाचि बोदनध्यनारय प्रयज्यते 1 वैर-कटन प्रोक्तस्य वैदस्य बोद्धारोऽध्यतारी वा वाटाः । बालापाः। मौलाः । पालादाः । भगिनः । वाजमनमिनः । इन्-ब्राह्मणम्-नाचन प्रक्रिय
. व्यवयत्रा का म०।२.चिपाममा मः। ३. -दः । ततस्तादपासच्यायानन्ध क्यिस्याय बनमादाटण । माथिक्यशदाच रण इक्यलंच निपात्यत । उक्थस्य आथिकस्य या बाबाध्यता औरियकः । कम तोकायतस्य क. म.। १. दिकः । पूर्वपदिका । उत्तरपा कम०। ६. -दात् । पदाह । पदिकः । क. स । ७. परिग्रहणाधम् क भ । 4. सांतनुः क. भ.। ५. आपिशल कमर । १०. त्रिः काकाशकुसा कम० । ११. राजसनयिनः क म० । १२. मौदाः क.. म०।१३. आचामिनः *म०।