________________
मा २ पा. ४ सू. १६०-१७४] . अमोघवृत्तिसहितम्
२१. नातोऽफरादययात् ॥२।४१६८॥ धिकारऽवयवे च य इमै प्रत्यया उयता अतएव तदन्तादफलबाचिनो द्रवमागिता विकारावयत्रयाः प्रत्यया न भवति । कपोतस्य विकारोऽवयवो था कापोतम्। कागतस्य विकारोऽवयोवेशि मयत्प्रत्ययो न भवति । विकारी मांसरसादिः । प्रकृतंचितश्च विकारो भयति । अवसरायपादिश्वास्यादिः रामदास्यास्पयस्य चाययरो भन्नति । वन विकारावयघाम्या प्रत्यये प्रतिपद्धे प्रवृतिसमुदायाभ्यामेव प्रत्ययन वापदेशो भवति । अफलद्रुबयादिति किम् ? रामलकमयमस्ति । प्लाक्षमयम् । नग्रोधमयग 1ौवमयं शमालग । पोमयं भस्मैति-गोमयत्य गोरविकासवयवत्वाद् भवति ।
बहुलं लुक पुष्पमूले रा१६६|| विकारावयवयोनिहितस्य प्रत्ययस्य पुर्ण मूले व विकारतया:वयवनया चे बिक्षित बहलं श्लुम्भवति । महिलकाऽवयवो विकारो वा पुष्प मल्लिका 1.यूथिका | नवमालिका । मालती। जातिः । पाटलन् । युद्ध । सिन्दवारम् । कादम्बम् । करबोर । चापकम् । अशोकम् । विदा मूल बिदारी । अंशुम्तो । बृहतो । विसा । मृणालम् । ( यचित् ) में भवति-वैल्वानि मूलानि । चिदम्पयापि गति-आमलकस्य विकारो वृक्ष आमलकी । वदरो।ौहोणा विकार: "लम्बः मोहिः ।
फले ।।१७॥ विकारेऽजब वा फले विवक्षिते प्रत्ययस्य श्लुग्भवति । आमलक्या विकारोऽवयवो वा फलम् आमलबार । बदरम् । बुधलम् । बाहिः । यवः । मारः। मुद्गः । गोधूमः । हरीतको । पिप्पली। कोशातको । कोपाती । नखरजनो । शकरो। दादो । दोदी। ददिदोदो । श्वेतपाकी । अर्जुनपाको । कला । थाला। प्रश्य । गजा। गङ्गारिका। कष्टकादिका। हेफालिका । औषधिहरोतक्यादिभ्यः श्लुचि प्रकुतिलिङ्गमे ।
त या पूर्वस्व प्यतः लुनि पुन, प्यत् । आमलकालोनि सन्ति प्रारपतराणि । आगलपादिम्म: प्रायतिनिबृत्य' श्लुग्वचनम् ।
पालनादरण शा१७१॥ |क्ष इत्येवगामित्रो विकारेऽवयधे बा फले विवक्षित प्रत्ययो भवति । माटोमवादः । विधान रामरस न लावति । प्लास्य विकारोऽजयवो बा फलं प्लायाम् । नयाधम् । प्पलक्षा, न्यग्रोध, अपवरण, इङ्गुरी, सगु, वेगु, कायनतु, बृहतीति प्लक्षादिः ।
जम्ध्या वा ॥रा४।१७२।। जम्यूशब्दाद् विकारेऽवयये वा फो विवक्षितेऽण्प्रत्ययो भवति बा। पक्षे वयाप्राप्तम् । तस्य लुम्भवति । जम्बा विकारोऽवयवो वा फलं जाम्बवम् । जम्बु । जम्धूः । इलुचि जन्य। । लिहाभयंत्रापि भवति ।
बोद्धध्ये त्रोः ।।२।४।१७३।। उन्त इति वर्तते । पाठ्य तादोद्धरि अस्पतरि च यथाविहितं प्रत्ययो भवति । निमित्तानां योद्धा नैमित्तिकः । मोडतिकः । श्रोत्यातः । छन्दसोऽयता 'छान्दराः । व्याकरणस्य बौद्धा:ध्येता था पावरणः । घटस्प बोद्धा पटस्य बोद्धा इत्यत्रानभिधानान भवति ।
न्यायादिपदकाल्पलक्षणान्तकात्याख्यानाख्यायिकाढण ॥२४॥ १७॥ पायादियः पदकल्पलक्षगशब्दान्तभ्यः क्रतु-आख्यानारुयाचिकावाचिभ्यश्च पाठ्यन्तम्पो चोद्मध्ये नोठप्रत्ययो भवति । न्यायस्य बोध्येता या पागला; । 'वैमाशिकः । पदान्तात-पौर्वपदिकः । औत्तरपदिकः । आनुपदिकः । रत्यय. पनि भवःत अनभिधानात् । मातकल्पिकः। पाराशरकल्पिक: | लक्षणान्तात्-गोलमाणिक: । बाचलक्षात: 1 आनुशाणिकः । स लक्षणिकः । लाक्षणिक इति न्यापारिवारिसद्धम् । वन-आग्निहोमिक, बाजपेयः (क) 1 ज्योतिष्ट्रीमिवाः । राजनयिकः। आरुपान-पावनोतिकः । प्रेयगतः । आविधारकिरः । आरूपापिया-पावस1 गोमगीहरिकः । न्याय, म्यास, लावायत, पनकात, पारपद चर्या, तर इलक्षण, महिना, पद-पदे, ज.म, रायटा, सइयाटा, वृत्तिसंग्रह, गण, गुण, आयुर्वेद, इतिहास, पुराण, विपक्षा,
brinciatinALMAn
१. सपादना-का गा। २. -यपश्चा- म०। ३. या क० म० । ४. ताप्य रु० म० । ५, जम्नादिः क० म । ३. गुनयथापिक० म०। ७. महत क. म. | 5. श्रीत्री छान्दसोपमा क. म. दि०। ५, नयासिकः बार म.10.-ल्पिकः । आनुकल्पिक: 1 क स । ११.म.निष्टोमिकः क. म. !
anizs