________________
[ अ. ४ पा. २ सू. १६० - १६७ तन्मानम्, इयत्तापरिच्छित्तिहेतुः
मानात् क्रीतवत् ||राठा २६० ॥ मोयदं परिच्छिद्यते येन संख्यादिरूपते । माननानिःशब्द् विकारं क्रीतवत्प्रत्ययविधिर्भवति । शतस्य विकारः सत्यः प्रातिकः 1 साहस्रः । नैष्किकः । यति: सर्वविधिश्वार्थम् । तेन फोलुगाद्यपि भवति । द्विदतः । विशतः । द्विसाहसः । सिाहसः । द्विनिष्कः । त्रिनिष्कः ।
२१८
शाकटायनव्याकरणम्
हेमादिभ्यो ॥२|४|१६|| हेमनमादिम्यो यथायोगं विकारावयवयोरर्थयोरशुप्रत्ययां भगवति । म्नो विकारः हे सायनम् । मी वष्टिः । रजतस्य राजतः । हेमन् चम्बर निचुदार, कोहितका विभीतक, दण्डकार, 'गविधु पटेल, श्यामाक इति हेमादयः । नादिराकृतिगणः । नबाधनार्थमञ्चनम् । आणि तिनो जैगिति अन्त्यजान स्यात् । रजतादीनामयबाधनार्थम् । पाटलोश्याम ( स्याम )
'कर्पाः |
वाङमयाच्छादने मयट् ॥ २२४॥ १६२॥ पठ्यन्ताद्भयाच्छाश्वजिते विकारंऽवयवे च यथायोगं मयप्रत्ययो भवति वा । भरमनी विकारः भस्ममयम् । भास्मतम् । गोतमयम् । तदूर्वायाविकारोड यत्रा पर्व का शमोमयं शामीलम् । श्रभयाच्छादन] इति किम् ? मद्यः सूपः कार्याः प्रवास | भक्ष्याच्छादनयोर्मयडभावपच गतो विधि: सावकाश इति परत्वादनेन स्वविषये बाध्यते ।
7
शराधेकाचा
वर्जित विकारे यत्रे च नित्यं प्रत्ययो भवति । यदः परमयम् । दर्भमयम् । एकाच :- मृन्मयम् । वाङ्मयम् । शरदर्श, कुटो, सांम, तृण बल्वज इति दारादिः ।
दोरप्राणिनः ||२|४|१६४|| दुशादपाणिवाचिनो यथायोगं विकारावरच्य भयप्रत्ययो भवति । श्रमः । शालमवः । शाकमदम् । काशीमयम् । तन्मयम् । सम्यम् । अप्राणित यति किम्?याविदों विकारोऽवयवशे या गवाविदम् श्ववित्यम् । भातमयम् ।
72
गोबी है: शत्पुरोडाशे | | |४| १६५ || गो श्रीहि इत्येताभ्यां यथासंख्यं शकृति पुरोलादो न मयट्प्रत्ययो भवति । भणो यस्यापवादः । गो: शकृत् गोमयम् । ब्रीहिमयः पुरोडाशः । किम् ? अन्यद् गव्यम्, हम्कोविकारों" नावयवः । अतद्वत्वित्याच्च तत्र तस्य
पुरोडाइवि
५
स्वविषये मानमिह शत्येव न विकारावयवयोरित्येवमर्थम् ।
तिलपिष्टानाम्नि || २|४|१६६ || तिल यव पिष्ट इत्येतेभ्यो यथायोगं विकारावयवयोरनि प्रत्ययीभवति । तिलभ्यामणवादः पिष्टात् कस्य । तिलगगम् । यत्रयम्। तिमयम् । अनास्नीति किम् ? कः । विटिका
पिटिका यीनम् ||२|४|१६७॥ गिरिवेति पिशब्दाद्वारे क
विकारे
प्रभादीनाम् । ह्योगोदोहस्य विकार: हैयङ्गवीनं तमुच्यते । घृतादन्यत्र दोहतकम् अनाम्नि विधावापा रिशेध्यादयं नाम्निकः ननिति तात्येव ।
१. गाद्यपि क०स० । २. द्विसाहस्रः । द्विसहस्रः । क० भ० । ३. द्विनिष्कः । द्विनैष्किकः । ७. अणिति क० म० । क०म० । ४. केंण्डकार क० म० । ५. कापली क० म० । ६. कि०म०1
4.
fag: 1 ६. कपोतस्य विकारोऽययवो वा कपीक० म० । १०. शमीकम् क० म० । १४. उत्तरीयाभुक म० टि० | १२, यम् । स्वयम् क०म० १ १३ वति । अपवाद छ०म० । १४. श्वाविधौ क० म० । १५. शीयाविधम् क० म० । १६. मासम् । मासमयम् । क०म० | ३०. दूर्ण विका— क्र० २०१८ स्क० म० ।