________________
, २
.
.111-१५१
अमावृतिमहिना
।
H
माधुरं राक्यि । मायूरं मागम्' । आविज्ञ माराम् । अविशदादनभिधानाः भवति । ओषत्रिन्य:-दौ काण्डम् । दौन भस्म । भोर कडम् । मौर्य भस्म । वृक्षेम्प:-कारीरं काहम् । कारीरं भस्म । बल्वं काण्डम् । बल्यंगस्म । प्रायोपधिभत्र इति किम् ? पाटलीपुत्रस्याययवः पाटलीपुषक: प्राकारः । पाटलीपुत्रका: प्रासादाः । इत उत्तर विकारे प्राण्योपधिवृक्षेभ्योऽवयवे चेति द्वयमप्यपिक्रियते । तेनोत्तरप्रत्ययाः प्राणरोपधिवक्षेभ्योध्ययनविकारपोरण्येभ्यो विकार एव भवन्तीति वेदितव्यम् । वृक्षोध्योः पृथगुपादानादिह पास्नमा यह मान विज्ञापन स्वायतमाम ।
तालाधनुपि ॥ २।४।१४८ ॥ तालशब्दाद् धनुपि विकारे ययाविहितमापत्ययो भवति । मेमटोs पवादः । तालं धनुः । ध-पोति किम् ? जालम यमन्यत् ।
अपुजतोः पक् च ।।४।१४२।। त्रपुजा इत्येताम्पा विकारेऽण प्रत्ययो भयति पम्प सपोरागमः । अपुषो विकारः त्रागुपम् । जानुपम् । अपमिद । पग' वचनम् । चकार: सन्नियोगार्थः ।
शम्या लक् ।।२।४।२५०।। सभीशब्दाद् दिकारऽवयव चाणप्रत्ययो भवति लम् चास्यापमः । शामोल भस्म 1 हामीला शाखा ।
परशव्यस्य यन्दक ॥२२१५१|| परशयशदाद विकारेण प्रत्ययो भवति यशब्दस्य च तस्य लुग भवति । परशव्यस्यायसी विकार: पारसत्रम् । अग् सिद्धं यलुगर्थ वचनम् । एरित्यैवान्त्यलुवसिद्धी लुवचनादन्त्यभावेऽन्त्यस देशस्येति चकारलुसिओ यग्रहणाद्यपादस्यैव लुक तेनोत्तरत्र परेऽच इत्यस्या भावारिति इंकारस्य लुग्गवति ।
कंसीयायः ॥१५२।। पांसीय मान्दादिकारे ध्यप्रत्ययो भवति यदाव्यस्य च तस्य लुग् भवति । कंगोरा विकार; नामम् ।
हेमार्थान्माने ॥२।४११५३॥ हैवामिनः शब्दात्माने' यथाविहितमण्प्रत्ययो भवति । दुमयटो पदादः । हारको निकः । 8 कानपणन । जातको निरकः । जातक काhiroen | प्रमाण स्वरूगवि. धिपदाराार्थम् । मान इति दिग् ? हाटकमपी पहिः ।
द्रोयः ।।२।४|१५४|| शयामाने विकारे त्र वयप्रत्ययो भवति । यस्मा यादः । दुध मान । _पयोद्रोयः ।।२।११५५|| गयम् द्रु इत्येताम्या विकारे यप्रत्ययो भवति । गुगो मोऽपवादः । दोरेकामाय: । परसो रिकारः पयस्कम् । द्रो: दारणो विकारो द्रव्यम् ।
पण्या द ना१५६॥ एण:शब्दाद् विकारावयवयोर्ट अप्रत्ययो भवति । अगोपवादः । प्या विकारो आगो बात मास । पोयी जदया । ऐणमित्येण शब्दस्य भवति ।।
कोशेयम् राडा.५७।। कोदोयांमति शिशा विकारे प्रत्यको गिगायते । कोय किार: कोयोग वानग् । कौतोगुनम् । नितालम पर्थम् । तेन वापसूनाम्यामन्यत्र भस्मादो न गवति ।
उपद्रादुन राधा१५८|| उदारवादतिकारवयवे च बजप्रत्ययो भवति। अणोडशावादः । नरम उष्ट्रमा अयगको विकागो या ओ मांगम् । ओng"(ट्रिका उभा ।
चोमोत ॥१५६| जमा ऊर्णा इत्येतान्यां यथायोगं विकारायणक्यो प्रत्ययो भवति । जाग-अतमी, नया विचारोमा / ओमक । मग । ऊर्याप्त विकार जोर्णकम् लोणं वा ।
T
....
.
.....
..
.
.
...
....
...
...
...
.
.
.
-...
-
-
..-.---
.
-
-
-
-
१. आनि सक्थि । आ-क० म०। २. दुमयटोऽपवादः । क.१०। ३. सिद्धम क. मः । थे. सिदः क मा । ५.कारम्य ० म०। ६. माने विकारे क. म० । ७. निको वराहः । वराहोदे किलो विष्णी नाणकेऽपर्यादेगस्तयोः इति विक्ष: ३० मा टिक। म कापिणः कारिंकः स्थानकाधिक तात्रि के पणः । इत्यभरः काम. टि.। ९. पयस्यमायं दयादि, इप्स दृधिधर्मातरम क. म. टिक। 1. श्रीष्टिका क. १
२८