________________
शाकटायन व्याकरणम्
केशाद्या || २|४|१३६|| केशशब्दशत्सहे व्यत्ययो भवति या छोश्चात् ||२|४|१३७|| अश्वशन्दास पार्श्वम् ||२||४|१३७॥ पार्श्व इति पशून्दा समूहः, पार्श्वम् ।
२१५
[ म. २ पा. ४ सू. १३६-१४७ कैश्यं । कैशिकम् ।
उप्रत्ययो भवति वा । अश्वोयम् । बम्
त्यो निपात्यते । यणोऽपवादः । पा
पृष्ठ्याहीनौ क्रतौ ॥२|४|१३९ || एष अहीन, इति पृष्ठशन्दात्, महन् शब्दाच्च समूहे तो वाच्ये यथाख्यख प्रत्यक्ष निहते । पृष्ठानां समूहः पूपः हः । अहर महीनः । पुष्ठषब्दः - पर्य्यायः । रथन्तरादिप्रापयि इत्यन्ये । ताविति किम् ? अह्नां समूहः आह्नमन्यत्वादिभ्योऽण इत्यण् ।
चरणाद्धर्भवत् || २|४|१४०|| चरणं कठलापादिः तस्माद्यथाप में प्रत्यया भवन्ति । पतिः सर्वसादृश्यार्थः । तै(न) याभ्यः प्रकृतिभ्यो यः प्रत्ययो वा भवति सान्त्र एवं प्रकृतिभ्यः स एवं प्रत्ययः तथैवेह भवति 1 कथानां समूहः कारकम् नालापम्, छान्दोग्यम्, वीर्यम्, बाहयुच्यम्, आथर्वणम् ।
गोरथवातान्त्रकट्योर्तेम् ||२४|१४१ ॥ गो रथ वा इत्येतेभ्यः समूहेऽर्थे ययासंख्यंत्र, कटये, कुल, इत्येते प्रत्वथा नवन्ति । गवां समूहः- गोत्रा रथकटैया । वातुलम् ।
पाशादेश्च यः || २|४|१४२॥ पाशादिस्यों परयाम्पिश्व समूह यः प्रत्ययो भवति, ठगोऽपवादः । पाशानां समूहः पाश्वा । तृप्या | खल्या । गयी समूहो गया। रावरिया। पाश, तूप, सल, धूम, अगार, पौटगल, पिटक, पिटाक, पार्केट, खल, हल, नल, वन - इति पाशादिः ।
ग्रामजनबन्धुगज सहायान्तल् || २|४|१४३ || ग्रामजनबन्धु गज सहाय इत्येतेभ्यः समूहेऽर्थे तलप्रत्ययो भवति । ग्रामाणां समूहो ग्रामता । जनता । बन्धुता । गजता । सहायता । लकारः स्त्रीत्वार्थः ।
विकारे || २|४|१४६ ॥ वस्थान्तरं विकारः । भस्मनी विष गतः । शङ्कवः ।
इवलादिभ्योऽजिन् ॥ २४ | १४४ || वन् खल इत्येवं प्रकारेभ्यः समूहे यथासंख्यमलिनो प्रत्ययौ भवतः । प्रकृतिभेदोपादानाद्याचा संक्ष्पम् । शुनां समूहः शौत्रम् अामाम् । दण्डिनः दाण्डम् । चक्रिण चाक्रम्। युगानां योगम् । नोऽपदस्येति लोपार्य श्वादिभ्योऽश्वचनम् खलादिभ्यः । खलिनी । किती । कुविनी । एवं शब्दस्य पाशादित्वाद्यः अयं च प्रत्यय इति यम् । श्वखलादयः प्रयोगगम्याः ।
पुरुषाकृत हितवध विकारे च ढम || २|४|१४५ ॥ पुरुषशत्कृते हिले बधे विकारे चायें प्रत्ययो भवति कृतादौ नयाभियानं विभक्तियोगः । पुरुषाणां समूहः पोपे पुरुषेण कृतः पौरुषेयो सत्यः । पुरुषाय हितं पौदे में हूरी पाासनम् ( वा ) । पुरुषस्य वधः पयेो यथः । पुरुषस्य विकारः पीरुपेयः 1
इति वर्तते । यन्ताद्विकारे ययाविहितं प्रत्ययो भवति । द्रव्यस्याभास्मनः। मौतिकः "आदिः । 1
५१
५२
'हाहालः । श । वेद । वार्जः ।
प्राण्योपधिवृक्षेभ्योऽवयवे च ॥ २ । ४ । १४७ ॥ प्राप्योवधिवृक्षवाचिभ्यः छगन्तेभ्यः शब्देभ्योऽययविकारं च यथाविहितं प्रत्ययो भवति । प्राणिभ्यः कापोतं सविच । कापोतं मांसम् ।
१. पाः ६० ४० । २. काळापादिः क० म० । ३. चौक्थ्यम् क० स० । ४. कपोलम् क० म० । ५. कडच क० म० ६. कच्चा क० म० । ७. रथवास शक० म० । ८. शकटा क० म० । 4. कुडुमिनी स० । १०. यमाहंतम् ॐ०म० । ११. कि० म० । १२. हाल क० म० ।