________________
अ. २ पा. ४ सू. १२९ - १३५ ]
अमोषवृत्तिसहितम्
२१५
"
अभ्यस्मात् — काकानां समूहः काक बार्कम् । वानस्पत्यम् । स्त्रैणम् । पस्नम् पञ्चानां मूलानां समूहः इति पञ्चमूली रामूद्रः समाहार एवं स रामासार्थः समासेनैव गत इति तद्धितो नोत्पद्यते । पशुयेत को दोष: ? परिमाणादेव नेत्र इधि नियमाद् ङो न स्यात् । इस्स् इत्येषाणादिसिद्धी समूहविवक्षायां तदपवादबाधनाओं योगः । भिक्षादेरनादानमचित्तठयो बाधनार्थम् । मलूक्मशब्दस्य गोत्रषुजः युवतिभठः भावबाधनार्थः । भिक्षा, गभित्री, युवति, क्षेत्र, करोप, अङ्गार, भर्मन वर्मन् पद्धति, सहस्र, अथर्बन्, दक्षिणा, खण्डिक, वरा, युर्गेवस्त्र, हलबन्ध, ओलूक्य इति भिक्षादिः ।
क्षुद्रकमालवात्सेनानाम्नि || २|४|१२६ || क्षुद्रकमालवशब्दात् समूहे यथाविहितमणुप्रत्ययो भवति खेदश्या नास्ति संज्ञायाम् । शुद्रकाच मालवा क्षुद्रकमालवाः तेषां समूहः क्षोद्रकमालवी | एवं नोम्नो फाचित्वेना । सेनानाम्नीति किम् ? क्षोदकमाल कमन्यत् । गोत्रे ऽबाधनार्थं वचनम् । समूहाधिकारे हि वदन्तस्वापि ब्रहृणम्, धेनोरवन इति प्रतिषेधात् ।
गोत्रोवरसोष्ट्राजोरभ्रवृद्ध मनुष्य राजन्य राजपुत्रराक्षो वुञ ||२||४|१३०॥ स्थापत्यक्षन्तानस्य स्वव्यपदेशकरः प्रथमास्यापत्यं गोन। गोश्रयाचिप उक्षादिश्च समूहे पुञ्प्रत्ययो भवति, अणोऽपवादः । गोश्रात्—उपसमूह इति षयकम् । कापटवक्रम् | गाम् वावकम् । गार्ग्ययणकम् वात्स्यायनकम् । उक्षन् क। यत्रावासकम् । उष्ट्र - ओष्ट्रकम् । अज – आजकम् । उरभ्रवृक्षम् । मानुष्यकम् । राजन्य- राजन्यकम् । राजपुत्र - राजपुत्रकम् ।
राजन् ---राजकम् ।
केदाराण्ण्यश्च ॥२२४॥१३२॥ रथयात्समूहे ऽर्थे यश्च वुञ् च प्रत्ययौ भवतः । अवित्तणोपवादः । कैदार्यम् । वेदारम् |
कवचिहस्यचित्ताच्च ठण | २|४|१३|| कवचिन् हस्तिन् इत्येताभ्यामचित्तवाचिभ्यश्च चकारात् केदाराच्य रामू ठम् भवति । काम्यां सन्ति ते कवचिनः हास्तिकम् । अचित्तत् आपूपिकम् । याष्कुलिकम् । केदारात् — केदारिकन भवति । व्ययुकां बाधायां केदाराच्च ठग्विधानम् ।
कवचिनां समूहः कावचिक |
एवं केदारान्यस्य रूप्यं
धेनोरनञः || २१४ | १३३॥ तुन्दप्रत्ययो भवति न चेत्स धेनुवादो नमः परो मल । धेनूनां समूह धेनुकम् । अव इति किम् ? अधेनूनां समूह आधेनत्रम् । धेनोरन इति प्रतिषेध लिङ्गम् समुहे तदन्तस्वापि भवतीति । तेन राजन्यकम् | क्षमायकम् । गोधेनुकम् ।
ब्राह्मणमाणववादवाद्यः | १२|४ | १३४|| ब्राह्मण मानव वाडव इत्येतेभ्यः समूहे यः प्रत्ययो भवति । यम् माणव्यम् । वाडव्यम् ।
१०
गणिकाया यः || २|४| १३४५ || गणिकाशब्दादयमूहे पयप्रत्ययो भवति । गाणिस्यम् । ह्मणसदा तुम्भावार्थ येहि पुभावो न भरति । ब्राह्मणापत्रः । गाणिस्यात्रः ब्राह्मणाः प्रकृताः अस्था यात्रायां ब्राह्मणा यात्रा, गाणिक्या गात्रेति तयोः समूहयच्च बहुष्विति प्रत्ययः ।
१. लुच क० स० । २. यस्त्र इ-क०स० । ३. चर्मन् क० म० । ४. युगवस्त्र क० म० । ५. एवग्रामा क० म० । ६ – क० म० । ७ प्रकाशका दिपुम्प्राध्यः तत्सम्यान हृष्यते । गोत्रस्त्री पतिगोत्रा स्यात् सगोत्रा याः स्मृताः इयेकसन्धी क०म० दि० ८ औक्षिकम् क० म० । ९. स्तीति क - क्र० म० । १० प्रागादीनां वचनं क० म० । ११. प्रकृताः क० म० ।