________________
शानदायनम्याकरणम्
अ.२ पा.
सू. १२४-१२५
अस इञ् । इज इति किम् ? अनस्यारतमाङ्गः । पुरखममगधेरित्यण् । अनस्यापत्ममिति द्वघचोऽण पति फिश् । तस्योत्तरेण पलुम । : नि । आः पुत्रः । पलायविदिति नित्यं बलुचि प्राप्तायां वचनम् ।
शिदावणियोः ॥२।४।१२४॥ जिस आश्ष मोसत्यप्रत्ययस्ततात्परम गुरप्रत्ययस्य मण इनश्च इम्भथति । वपनदाद्याथासंभाभायः । शित:--तिकस्यापत्वं तकागिः । फिन् । संकायनेरपत्यमित्यण, तस्य श्लुक । तैकायनि:पिता काबनिः पुनः। विदस्यापत्यं वैद: विदाधण् । वेदस्यापत्यम्, अत इन तस्प एलुम् । वैदः पिता । वैदः पुत्रः । युरोरपत्वं फोरव्यः । कुर्वादिज्या, फौरतपस्यापत्पमत्त इञ्, तस्य इलुपा, कौरख्यः पिता । कौरमा पुनः । तिकारियु औरमशब्दशाहचर्यात कोरवादः क्षत्रियगोत्रवृत्तिविज्ञायते । मयं तु ब्राह्मणगोत्रयतिरिति फि न भवति आर्यात् । वासिष्ठः पिता । वामित: पुच: । ऋज्यण इ 1 आय: पिता । मायः पुत्रः। इतऽनिजो ठग दम्। बिदा दिति किम् ? कुपादल्पापत्यं कौपादः । शिवायण, तस्थापत्यम्, कोषादिः 1 अणिोरिति किम् ? वक्षरतापत्यं दाक्षिः । दाक्षेर पत्थं दाक्षायणः 1
प्रात 11 २२५॥ पैलादिम्योऽविप्रादब्राह्मणवाचितश्च विहितस्य य श्लुग्गवति । पीलाया अपत्ये पन्न: । गोलाकावत्यम् । पलस्यापत्यमिति दूसचोऽण इति फिन् । तस्य मलुवा । पैलः पिता । पेल: गुणः । शल र पत्यं शालाइः, गाह्वादी तल व पात् दालम्हा भाय:, शास्लङ्करपत्यमिति , तस्य लुका, शालखि पिता । शालाः पुत्रः । अविप्रात-इस्मागत्यमाङ्गः तस्यापत्य गति पिन् । : flil : : पापस्यापत्य मामषः, मागधस्थापत्य गति इन्, गायः पिता । गागधः पुत्रः । वफल्कास्य श्यापकः । अन्धारण । इयाफरकस्थापत्यमिता तस्य लुक, चाफल्कः पिता । शफाल्कः पुनः । भाण्डीजङ्घः पिता 1 भाण्डोज दुपः पुत्रः । कार्णपिता ! काणखरिकिः पुत्रः । मायूरिः पिता । मायूरिः पुत्रः । कापिञ्जलि: पिता । कापिन्जलिः पुत्रः । -1.1.7 इनः फम् । श्वशुर्य: पिता । व शुर्यः पुत्रः । तुलीनः पिता । लोनः पुत्रः । स्थलीयः पिता । स्वसीयः पुत्रः । पैल, शालकि, ज्ञात्यकि, सास्य कवि, औदनजि, औदभृज्जि, औदमज्जि, औदन्यो, औदधी, औदमेधि, औदकगुद्धि, देवस्थालि, राणि, राणाशास्त, चोलिजि, पङ्गलादयनी, औदाहमानी, औजनहानि इति पलादिः ।
प्रायिनः ||४|१२६|| सन्तात्मागोमादपत्ये वर्तमानात्तरस्म युक्प्रत्ययस्य श्लगभवति । पान्नागारिः पिता । पान्नाहारिः पुनः । मान्यरेफाणि: पिता। मान्यरफणः पुत्रः 1 बरकल म्वः पिना । कर कलन्धिः पुत्रः । प्राविति किम् ? दाक्षि: गिता 1 दाक्षायणः पुत्रः । इस इति निम् ? रापयिः पिता । रापरिः भुवः ।।
न तौल्बल्यादेः ।।४|१२७॥ तौल्यस्यादिभ्यः परस्य युवप्रत्ययस्य इलग्न भवति । तोल्बलिः पिता । तौल्वलायनः पुत्रः। दालोपिः पिता। दालीपायनः पुत्रः । दिली एशब्दस्य अत एक निपातमादिच्यवादेराकारः । आपरे दलीप इति प्रत्यन्त रमाहुः । योगविभागार यस्कादिपु पुष्कर सन्छन्दपाटान तोल्पस्थाधववस्येच बरन बह्वचः प्रारभरताना दति लापनेन प्रतिषिध्यते 1 तोल्बलि: वोल्वली । तौल्वलयः । तौबलि, रोल्बलि, तैल्य शिधारिणि, रामणि, दालीषि, देवौति, देवमति, देवत्रि, प्राटाइति, प्रदायति, 'भाधकि, आनुराधा, जानुलि, आदिरा, गे, नैमिश्नो", नैमिशि, असिकि, आसिनासि, बान्धकि, चाश पोकी, पौगायो, अनि, जलगि, बै हति, वन गि, "मारपालि, पति तोपल्यादिः ।
मिक्षादेश्च समूहे ।।२।४।१८। इस इति वर्तते। उसः पट्मासाद् भिक्षादेरन्यस्माञ्च शब्दरूपाल् समूहेऽयं यथाविकृतं पाया भवन्ति । भिक्षाणां समूहो भक्षम् । गाभिणम् । योयनम् ।
१. गया । २.-धचिनादि-क. म । ३. विकल्पः कम । ५. अत एव क. म. । ५. भापहीनधिः पिता भाण्डीजछिः पुत्रः । २० म०। ६. शात्यकि क०म०। ७. राहमिति का म .क्षरसम्मिः पुत्रः के मः। 8. तोल्बलापनः पुत्रः। तेल्वलायनिः पिता, तेल्बलायनः पुत्रः । दाली-40 ॥ । ५०, रोल्य लिकि क० ०।१६. धारिणि क म । १२. चाफक का. म. । ६३, आसुर क. भ. प. श्री। नैमिली क००।१५. आसिवकि क० मः। १६, कारेणुपालि क. म०। , यौवतम् क. स.।