________________
म. २ पा.
सू.११६-१२३]
अमोघवृतिसहितम्
किम् ? आङ्गकुलम् । यास्क कुलम् । दष्विति किम् ? देवदत्तगायः । देवदत्तगायो । तत्पुरुष इति किम् । गार्यस्प समोपमुपगार्मम् ।
नाणर्थेऽचि ॥२।४।११६| गोत्र इति वर्तत । यस्कादेगोत्र इत्यादिना या एलुगुक्ता साऽणर्थेऽपत्ययादो प्राग्जितीयेऽर्थे यो विधीयते ऽजादिस्तद्धितस्तद्विषमे न भवति। गणां छात्रा गार्गीयाः । वात्सीयाः । आत्रेयीयाः। खारपायणीयाः । अणर्थ इति किम् ? गर्गम्यो हितं वयम् । वत्सीयम् । अनीति किम् ? गर्गम्य भागत गर्गमयम् । गर्गरूप्यम् । विदावामपत्य या पदः । पायित्यत्र, इशि विषयभूते तेन प्रतिषः । इन्तु श्लुधि सत्यामनन्तन बहृष्विति पलुचः प्राप्तिरेव नास्ति । यत्र त्वस्ति तर (1) भवत्येव । विदानामपत्ये बहवो माणककाः यिदाः । अत्रीणां भारद्वाजानां च विवाहः, मविभरद्वाजका । शिशपयिका। कुत्सकोशकिका, भुग्वतिरसिकरपत्र प्रत्यासनोप प्रत्ययान्ताद् द्वितीयमान प्रतिषेध इति द्वन्द्वान भवति । गर्गभार्गविकसि वा नियमार्थ विज्ञायते। गोत्र इति किम् ? कुबल्याः फलं सुवलम्, तस्येचे कोवलम् । , गर्गभाविकारा४१२०॥ मर्गभार्गविक्रेत्यणो विवाहे लुच्यर्थेऽजादी प्रत्यय एलुप्रतिपेथो निपा. त्यते । गर्गाणां भृगूनां च यूनां विवाहः, गर्गमार्गविका। अधिभरद्वाजिका । दिवदप्राप्तः प्रतिषेधो निपात्यते ।
यूनि ॥रा४|१२१॥ यून्यपत्ये विहितस्य प्रत्ययस्याणर्थेऽजादी प्रत्यये विषयभूते विवक्षित युद्धिस्येऽनुस्पल एच एलुम्भवति । लुचि सत्यां यथायथं प्रत्यया भवन्ति । फाण्टाहतस्यापत्य काण्टाहतिः । फाण्टाहृतेरपत्म फाण्टाहृतः। फाण्टातिमिमताश्चेति षः। फाण्टाहतस्य स्व इति' विवायां युवप्रत्ययस्य श्लुचि संजातायाम् दनन्तं प्रकृतिरूपं संपन्नम् । तस्मात् इम इत्यण् भवति । फाण्टाहतारछात्राः । भगवित्तस्थापत्म भागवित्तिः । भागवित्तेर पत्यं भागवित्तिकः । सोधोरठण सस्म स्य इत्यर्थविवक्षायां पूर्ववत् इ-णिति वृत्ते अन् । भागवित्ताश्छापाः । ग्लुचुपस्यापत्यं ग्लुगुवायनिः । फिः । ग्लुचुकायनेर पत्यं ग्लोत्तुकायन: । औत्सगिको हण् । ग्लोचुकायनस्य स्व इति तस्मिनिवृत्ते स एवाण । रलोचुकायमाश्छायाः । अणर्य इति किम् ? भागवित्तिकाय हितं भागवित्तिकीयम् । अचीति किम् ? फाण्टाहतरूप्यम् ।
फण्फिमोर्वा रा४|१२२॥ फण; फिमरन युवप्रत्ययस्य, अणधं 'अचा तद्धित विवक्षित इलुग्या भवति । गर्गस्यापत्यं गायः । गाय॑स्यापत्य गायिणः । गायिणस्य BIRT मार्गायाः, 'गोयणोया वा । चिस्यापत्य तिः, चि ( चंझे ) अपत्यं चकापः( निः) । "कायस्थ नेः ) छात्राः, चकोयाः । वैशायनीया वा । किनः सत्यपि यस्तस्यापत्यं यास्कः । शिवाद्यण यास्कस्पापत्यं यास्कायनि:, दुपचोऽण पति फिन् । यास्कायनेरछाया वास्कीमा यात्वायनीया वा । पूर्वग नित्य प्राप्ते विकल्पः ।
नीमः ।।२।४२२३।। विराज्ञो प इस तदन्तात्सरस्य युया प्रत्ययस्य इलावा भवति । उदुम्बर स्थापत्यगौम्बरिः । गोदुम्बरेसनत्यम् औदम्बरि: । ओबरायणो या । सिहज फिम् ?शक्षि: पिता । दाक्षायणः पुषः ।
moviatimunaravat::.-.--
-
-
- - - - -
- ...
...--
५. किम् ? गणां कुलम् गर्गकुलम् । पछया इति किम् ? गाय हितम् । परमगाग्यः । सरपुरुषस्य विशेषणं किम् ? अन्तगर्यः । ये कवियस्य किम् ? देष-क० म०। २. तेऽजा-का म० । ३. गागीयम् क. म. । ५. इनस्तु के० म० । ५. भरद्वाजानां च क. म०६. किंशाकका क० म० । ७. उच्यणय कर म०। ८. इस्यविव-क० म०। ६. लिचि इलुचि क. म । १०. - ठाभिक्ति ऋ० म० | 13, -शानाः । यगुन्दस्यापत्यं यामुन्दायनिः । सिकादिफिन् । यामुन्दायोस्पत्यं यासुन्दायनीयः । वृषसुयाम यमुन्दारिफनन । तस्य स्त्र इति पूर्ववच्छस्थ लुचि यामुन्दायनोयाछात्राः । कपिझलादस्यापत्यं कोपिलादिः, कापिङ्गलादेपन्य कापिञ्जलाधः । कुर्वादिः । कापिंजलाधस्य स्व इति व्यस्य इलुचिन इत्यण । कापिक्षलादाश्छात्राः । श्लुचकस्यापरयं बलुचु. काय निः । फिः। १२. कोण क. भ. । १३. अजाक.मः। १४. गाायणीया वा क. मः। १५. कायनीयस्य क. म०।१६,चारण इ- म01१७, यारकायाः क०म० .
vaun