________________
२१२
दाकिटायनध्याकरणम्
.
[अ.२ पा. ४ सू. ११५-११८
औपकायनाः । मडादिफाग् । श्राटकाः' । प्राष्टकमः । का पिछला । कापिटलयः । अत एन । सुविधा: । सुविधाः । बिष्टाः" । वैष्टाः । शिकाद्या । करेलितयः। कारलितयः। प्रोत्सगिकोऽण् इति नेयम् । उपक, लमक, भृएक', कपिष्ठल, कृष्णाजिन, कृष्णसुन्दर, कृष्णपिङ्गल, बटारक, अरट्टक', अवनमा, शलायल, पतञ्जल, मदक, कुशीतक, 'कशकृत्स्न, मदान्य, कलशोकण्ट, दासकण्ठ', पिनुलक, पिङ्गालक, जन्तुक, प्रतिलोम, अनुलोम, अपजग्य, प्रतान, अनभिहित, सुपिष्ट, पिष्ट, मसुरकर्ण, कर्णक, पर्णक, जलये जलया, वापर, फरेरित, सारीमान्, इत्पादिः ।।
तिकक्तिवादी द्वन्द्वे ।।२।४।११५॥ तिकक्तिवादिपु द्वन्द्ववृत्तेषु बहुपु गोत्रापत्त्येषु वर्तमाने कायनिकतवायनीत्यादीनां यस प्रत्ययस्तस्य स्त्रियां इदम्भवति। कायन यश्च तयायनयर तिमकितवाः । तिकाटिफिन । अमिवशायनाच दारोरपायच आग्नयशदारीरकाः। अग्निवंशो गर्मादिः । तस्य यो वाऽन्येति प्राप्ते पाठः । पिकायनारच लाम कायनाश्च उपकलमकाः । नादिफण । नाटकय कापिएलयश्च भ्राहककपिछला । अत इन । याकनखयश्व श्वाशुदयश्च परिणतयश्च वकनखश्वगुदपरिणताः । अन्येपा वाकनखयश्च वागदयश्च परिणद्धयश्चेति त्रिपदो द्वन्द्वः । एवं नेयम् । उपकलमका: 1 नाटक कपिष्ठलाः । वृष्णिाजिनकृष्णसुन्दराः इत्येतेषामुपकादिषु पाठः, सोऽवन्द्वार्थः । द्वन्देश्यमेव नित्यो विधिः । तिक, कितव, उन्ज, "कुकुम्भ, उर, पालट, आग्निवेश", दासेर क, शण्डिलक, शकरस्न", उपकलमक, भृष्टक", कपिएल, वृष्णाजिन, कृष्ण सुन्दर, रम्घेर, माण्डिरथ, पफक, उरक, वकनस, श्वगुद, परिण, लक, शान्तमुख । इति तिककितवादिः ।
तथान यादेः॥रा४११६॥ द्वन्द्वे बहुप्वर्येषु वर्तमानो यो व्यादिः प्रत्ययस्तस्य तथा लग्भवति । यथापूर्व वार्याण्यश्च लोळ्यज्ययच कोण्डीवृस्यश्च वृकलोहध्वजकुण्डोत्साः । अङ्गालगुह्माः, गर्गवत्सबाजा:, विदग यस्काः। तथेति किम् ? यास्कलाहाछापाः । गार्गीबात्सराजाः पौग्रव": औपगवाः । वालकिहास्तिदासयः, मस्फण्डेि नागस्तयः । पतञ्जलफगन्दकाः । पातञ्जलकामन्दकामः । ब्यादिग्रहणं गोत्राधिकारात् ।
वाऽन्येन ॥ २।४११७।। व्यादेरन्येन सह ज्यादौना द्वन्द्वे यहुष्वपु धर्तमानो यो ब्यादिः प्रत्ययस्तस्य तथा “इलुभवति ययापूर्वम् । अङ्गवङ्गदाक्षयः । आवङ्गादाक्षयः । गर्गवत्सोपपवाः । गायत्रस्सी'पगवाः। भुगुवत्सामायणाः । गायिकाश्यपगालवा: । पूर्वण नित्ये प्राप्ने विकल्पार्थ वचनम् । .
यत्रादेयकेषु पाट्यास्तत्पुरुपं ।।२।४।११८॥षष्ठीतत्पुरुषे यत्पदं तस्माः पठ्या विषये एकरिमञ्च वर्तते तस्य यः स यादिः प्रत्ययस्तस्य तथा वा दलुग भवति यथापूर्वम् । गाय॑स्य गायघोळ कुलं गगंकुलम् । गार्यकुलम् । बिदकुलम् । बैदकुलम् । अगस्ति कुलम् । आगस्तिकुलम् । भमकुलम् । भार्गवकुलम् । मनारिति
. १. भ्रएकाः। प्रष्ट्रकयः क. म०। २. कपिएकाः क. म। ३. सुपिटा: क. म । ४. सीपिष्टाः फ.म.। ५. qिer: । पैटाः। क० म० । ६. भ्राटक कर म०। ७ वहारक क०गा। ८. अटहक क. मः । ५. कशस क० म०।१०. मदाय क. म.। ११. दागका कम। १२. •न् । औरजयश्च काकुमा उब्जककुमाः, ककुमाच्छिवाया। भीरसायनच काव्यश्व उरसलघुटाः । उरसान्तिकादिफिन् । क०म०।१३. अग्निवंशाच दारकयश्च अग्निवेशदासरकाः। अग्नि कम। १४, आमकायनाच उपक अमयकाः क०म०।९. भ्रष्ट्रयश्च क. म. १६. भ्रष्ट्रकपिठला, क. म.। १७. ककुभ क. म.! 15. अग्निवेश क० म०।१९. दक्षरक क. म. । २०. शकृत्सक० म० । २१. भ्रष्टक क. म. । २२. तक क. मा। २३. वर्तमाने क. म.। २४. वाण्यश्च क. म २५. माझाइछात्रा कम । २६. शेग्नयनीपयनाः क. म । २७. कुष्टिना क० म० । २८. श्लुग्या क. म० । २६. यास्यो क० म० । ३०. ये दधोरेक-के० म०।