________________
का. .i. . I::-:1४ मा पसिना । कहयो माणवकाः पदाः इत्यभि लुप्तोऽअन्त यहुविति इलुक 1 विदानामपत्य माण्णवको चंदी चैदायि. त्यानन्तं नेवानी बहुष्विति इलुग' भयसि । पूर्व नामा चैत्यदादी विषयभूत' भवति । यिदानामपत्य बढ्दो माणयका इत्या गजन्त बहुविति भवति । फश्यपप्रतिकृतयः काश्यप मेदानी गोत्र इति पलुग भवति । अस्त्रियामिति जिम ? गाग्यः । वैद्यः स्त्रियः । पञ्चभिगार्गीभिः क्रोतः पञ्चगगों वा दशगर्गों चा पट इत्यत्र टेणि स्त्रीत्वनिवृत्तेः इलक । गोप इति किम् ? औत्सा: छात्राः। उत्सादेत् । पौनर्भवाः । पौ हलाः । दौलाः । नानान्द्राः । पारशवाः । पुन भूगुत्रदोहिमनमान्दम्योऽनन्तरेऽम् ।
कौण्डिन्यागस्त्ययोः कुण्डिनागस्ती च ||२४|१११॥ यम इति वसंते । कौण्डिन्य अगस्त्य इत्येत पोहा विशिष्ट पाने यज्ञमानयोर्यगोऽणपत्र प्रत्ययस्यास्त्रियां इलुग्भवति । तादोश्च कुरिनागस्त्यसाब्दयोः सूण्डिन अगस्ति इत्येतायादेशी गवतः। आगस्त्यशब्दस्य नष्यणतत्वादबनो न सम्भवतः । कौण्डिन्यः। कौण्डिन्यो। कुण्डिनाः। आगतः। आगस्त्यो । नगस्तयः । प्रत्ययान्तस्थानादेशकरणम् अगस्तीनामिमे आगस्तोया इत्येवमयं । प्रत्ययान्तदेशे झाकारोक्षादेशश्च न स्यात् । प्रत्ययालुचि नागर्थेऽचीति इलुम्गिबचात्ती सिद्धी सबसः । कुगिन्यामिति क्षेपः। विपितायामपि हि लचिवायलाविवादमा भवितव्यम् । शास्त्रियामित किम् ? कौण्डिन्गः । आगस्त्यः स्त्रियः ।
__ भृगुकुत्सवसिष्ठगोतमाङ्गिरोऽत्रे ॥२४॥११२।। भृगु कुत्स बसिष्ठ गोतम अङ्गिरस गवि इत्येतेभ्यो यः प्रत्ययस्तदन्तस्य यत्वविशिष्ट गोत्रेऽयं वर्तमानस्य यः प्रत्ययः तस्यास्त्रियां इलाभवति । भार्गवः । भार्गवी । शुगर: । चौरगः। कोत्तो। कुरमाः । वासिष्ठः । वासिष्ठो । वसिष्ठाः । गौतमः । गौतमी। गोतमाः। आङ्गिरसः । बाडिरयो । अनिरसः । आवेयः । बायो । अत्रयः 1 अस्त्रियामिति किम् ? भार्गव्यः कोत्स्य: स्त्रियः । गोम इति वि.? भार्गालायाः । नम्बादोन् यस्कादिषु पठित्वेदं वचनम् । यत्रादिदयेकेतु पष्ट्यास्तत्पुरुष इत्येमर्थम् । अन्यथा भृगुकुलम्, भार्गवकुलमिति च न सिद्ध्येत् ।
बहनः प्राग्भरतेवित्रः ।।४।११३।। बहुच: प्रातिपदिकाद्य प्रत्ययस्तयन्तस्य बहत्यविशिष्टेऽथे प्राग्गोये च वर्तमानस्य य इञ्चयपस्तस्यास्त्रियां श्लुम्भवति । और कलम्बिः" । पानागारिः। पानागारी । पन्नागारा:। मान्थरेफणिः । मान्थरेफणी। भन्थरेफणा: । आमिबद्धकिः। आसिबकी । असिमकाः । भरतपु-औदालकि । उदालकाः। अस इन् । यौधिष्ठिर-योधिष्ठिरिः"। यौधिष्ठिराः। प्रार्जुन:-आणुनिः। आर्जुनो। आजुना: । बाहादीन् । बवाच इति किम् ? चैकयः । पौष्पयः । काशयः । वाशयः । प्रारभरते विति किम् ? वालाकयः । हास्तिदासयः। भरता: प्राच्या एव । एषां पृथगुपादान प्रारमहणेनाप्रहणार्थम् । तेन आजुनिः पिता, आबुनायनः पुत्रः । ओदालकि पित्ता, ओदालकायानः पुत्रः । इति प्राधियन इति लुग्भवति । बार बार प्राग्ग्रहणं भरत "एक विशेषणम् । क्षीरफलम्बादयो वैश्याः प्रागारताः । युधिष्ठिरादयो राजानः उभरताः। तत्र प्राग्ग्रहणाधुदीपभरतेपु राजमु माभूत् । चौधिष्ठिरेयः" । आर्जुनयः । भरतग्रहणात्प्राशु राजमु माभूत् । मारस बच्चयः । भागवित्तय इति । इत्र इति विम् ? शान्तनवाः ।
वोएकादेः ।।४।९१४|| सपफ प्रत्येपमादिम्पो य: प्रत्यय सामास्थियां वा प्लुम् भवति । अगवाः ।
. नुग्न भवति म० । २. नार्थ क० म.1 ३. -ते न भव-क. म. .. --ए। इस्पन ने2010 | ५. इग्न म.-----. । .. शिक० म० । ७. कौन्दिन्या- म०। 5. -माजी का म १.-कारोश्यादइश्चक. म.। १..-मविशेषः क. मः । ११. -म्बिः। औरकलम्यो । क्षीरकलम्याः क. मः। १२. किः । आसिक्की । अलि-क. मः। १३. किः । औदालको । उद्दा-क. म. ४, योधिकि . म०। १५. याधिष्ठिराः क. म. , . आमुनी क. म.। १७, अर्जुना क० मः। १५, एवं इति क. म. पुस्तके नास्ति। १२. योधिष्ठिरयः म०। युधिष्ठिरवः क.१२०. आशुनयः क. म.। २१. यस्तदन्तस्य बहुत्वविशिष्ट गोत्रे वतमानस्य यः स प्रत्ययस्तस्या-क. म ।