________________
अ.२पा. ४.१८५-१६२]
भापतिपदितम्
२२१
ब्राह्मण बंसारोऽध्येतारो पातानि: । भालविणः । शाटपायनिनः । एतरयिणः । मिति वि.? याशवल्वानि नामाणाति । सोलभानिमाहाणानि । ब्राह्ममिति किम् ? पक्षी कापः । ब्राह्मण वद १५ ग्येच सिधे निनन्तस्य नियमनिवृत्ममिनवाह्मणग्रहणम् । प्रोकमानवतनं किमर्थम् ? साच: यपि सामानि मात्रा: । बोध्येतृम्पामन्य तपस्ययान्न र प्रयोगविन्यध वचनम् ।
मातृपितुतिmलड्व्यम् ||२४|१८शा पष्ठ्यन्ताम्यां मातृ पितृ इत्येताम्मा भ्रातर्य, यथासंख्य उलट् व्य इत्येतो प्रत्ययो भवतः । मातुोता मातुलः । पितुर्धाता पितृव्यः । कारो लुगर्घः ।।
पित्रोामहट् ||२४१८६|| पश्यन्ताभ्यां मातृ पितृ इत्येताम्यां मातापियोरभिधेययोडमिहत्पत्ययो भवति । गातुः पिता मातागहः । मातुर्माता मातामही । पितुः पिता पितामहः । पितामही । डिद्वित्वाम्पा पित्रो. रिति मातापियारिति ज्ञायत । डकारों लुपर्थः । कारो झ्यर्थः ।
दुग्ध वेस्सोढदृसमरीसम् ।।२।४।१८७१ सन्ताविब्दााग्येश्य सोड पूरा मरोरा इत्पते पम्पया भवन्ति । अग्धम् अनि सोचम् । अघिसम् । अविमरोसम् ।
दिभ्यः २४|१८|| इस इति वती । राष्ट्र जनपदः, विषयो देश इत्यर्थः । पाठचन्तादहादिवनिता राष्ट्रभिधेये यथाविहितमणरत्ययो भवति । ईशितव्येऽयं प्रक्रमः । निवासे वक्ष्यते 1 द्विधा च राष्ट्रसम्बन्धो भवति । शिवीनां राष्ट्र शवम् । उपुष्टानां राष्ट्रम्, औषष्टम् । गान्धारोणा गान्धारम् । अनलादिम्य इति किम् ? अङ्गानां राष्ट्र वङ्गानां राष्ट्रमिति वावयमेव भवति । अङ्ग, बङ्ग, सुह्म, पुण्ड, इत्यादयः प्रयोगगम्याः ।
मोरिक्यपुकायादिविंधभक्तम् ।।२०।१८६!! भौरियादिम्य पुकारयाय, समय यथासंख्य विध भवत इत्येतो प्रत्ययो भवतः । अणपत्रादः 1 भौरिकोणां राष्ट्रम भोरिकिविधम् । भोलिकिरियम् । ऐषकारोभक्तम् । सारस्यायन भक्तम् । भौरिकि, भोलिकि, वोपयत, बोदयत, वैदयत, चै कयत, शैकयत, शेयत, काणेय, बालिकाध्य इति नीरिक्यादिः । पुकारो, सारस्यायन, चान्द्रायण, तााषण, द्वचाक्षायण, स्वाक्षायण, औलायन, सोयोर, दासमिनि, दामित्रायण, शो कायण, रापण्डे, शायण्डाया, खादायन, वैश्पर्धनव, वश्वमाणव. वैश्वदेव, तुण्डध, शापण्डो इत्य पुरुाादिः।
राजन्यादिभ्यो वुझ ॥२४।१६०॥ राजा यादिभ्यो राष्ट्रेभिधंये वुम्भत्ययो भवति । राजन्यानां राष्ट्र राजन्यकम् । दैवयातबकम् । राजन्य, देवयातय, भावत, वात्र, शालङ्कायन, बाभ्रव्य, जालन्धरापण, कौशाल, आत्गकामय, आम्बरोपुर, बैस्वन, दौलूपज, उदुम्बर, तंतल, रास्त्रिय, दाक्षित, उमाभ इति राजस्या: । आयोऽयम् । रोन आर्जुनायकम् । राटकम् । मालनकम् । अंगावामित्या मि गमति । योमधिभागोऽस्याकृतित्रायोतनामुत्तरार्थदच 1 वनाने ॥
२९॥ शिवामा प्रत्त्या गलिया। सात न यारातिकम् । बासा ।
निवासादरमवाविति देशे नाम्नि ॥४॥१९२।। इस इति वर्तत । इतः पादयनान्निधासारभत्र दत्यागार गोयथाविहिन अगषा भवति यो नाम्नि, प्रत्ययान्तं चंद देशस्य नामधेय भय। 1 पारी दियाथः । नागवतेवहारमनपसे नाम्नि किन सङ्गीत । नियमावः, तर . नाबो निवास: काजुनाथम् । उपुष्टस्य निवाम: ओपुटम् । शकलापा: शाकलम् । अदूर भवः अदूरभवः । तर वरणमाया अदुरभवा वारणासी नगरो । त्रिदिशाया वैदिशं नगरम् । वैदिशो जनपदः । बोहिमत्या
Nainitilak
१. "अविनोदाविद साविमरीशनि यस्पतः" इत्यमरः क मा टि.। २. यण्टु । शयान्ड । शाथापाथन । क० मा । ३, -पायो-क० म० । ४. प्रत्यानक० म०। ५. मनुषतते क० म०1