________________
अ. २ पा. ४ सू. ८५-९३]
अमोघवृत्तिसहितम् द्वयनोऽणः ॥२।४।८५|| अण-ताद्वय घोऽगत्य फिप्रत्ययो भवति । कर्तृरपत्यं पुमानिति कार्तः, तस्प कार्तायनिः । पोवायणिः । यास्कायनि: 1 लाह्यायनि: । द्वयच इति विग? औरंगविः । करपटविः । अण इति किम् ? दाक्षिः। दाक्षायाः। प्लाक्षिः। प्लाक्षायण: । वृद्धादेवावं विधिः । अवृद्धाटुतरेण विकल्पः । अङ्गानां राजा-आजः तस्य-आङ्गायनि: । आङ्गिः। वाजायनिः । काङ्गिः ।
दोर्वाऽवृद्धात् ॥ ६॥ अयद्धयाचिनो दुसंज्ञादपत्येऽर्थे फिप्रत्ययो या भवति । आम्रगुप्तायनि:, आमगुप्तिः। शाल गुप्ता पनिः । शालगुप्तिः । वायुर थायनिः । वायुरथिः । पच्चालागा राजा पञ्चानः । तस्यापत्वं पाञ्चालायमिः । गाम्चालिः । नापितायनिः। नापित्यः । नापितशब्दस्येन् नास्ति-तत्वाधनार्थ कुरितु पश्यो । दोरिति किम् ? आकम्पतिः । बाश्वग्रोविः । अवृक्षादिति किम् ? साक्षाचनः । कक्षायणः ।
पुत्रान्तात् ॥२॥४८॥ पुवान्ताट्वोरपत्ये फिप्रत्ययो भवति या । गोपुत्रायणिः । गागोंदनः । पासवदत्तापुत्रापणि: । वासवासापुत्रिः । पूर्वणव सिके यत्तमिदं वामभावार्थम् । उत्तरेण च के विधीयते । एवं कार्य भवति ।
काकलझायाकिनगारेथकार्कट यंचमियमिणश्च क च ||२४|८|| वाक लद्धा वाकिन गरेश मावि नगिन् दियः पुणन्तान डोरपत्य किश्यत्ययो वा भवति तत्सग्नियोगेन' के
पां काकादीनां कमागमो भवति । फाककानिः । काकिः। लाङ्काकायनि: । लाय: । वाकिमकायनिः । वाकिनिः । गारंथकायनिःगारेचिः । कार्कटघकानिः । काटयः । चामिकाणिः । चामिणः । वामिकायगिः। वामिणः । पुत्रान्ताद् दोः-गार्गीपुरकायणिः । गार्गीपुत्रिः । कमिति मिश्कारान्त भागमः । तेन घर्मियभिगोनकारस्य लोपो भवति । कमि तु पुम्भादो न सिध्यति । चमिग्मा अपत्यं चामिकाणिः। वर्मिण्या अपत्य यामिकामणिः ।
प्रायोऽदोः फिः ॥२४८६॥ अदुरांतकादपत्ये फिप्रत्ययो वा भवति प्रायः । गलुनुकायनिः । ग्लोचकिः" । अहिनम्यवाचनिः । आहिचुम्बकिः । त्रिपुच्छादनिः । श्रेयुक्तिः। थिविजयायनिः । विजयः । प्राय इति किम् ? क्यासिंदभावार्थम्। दाक्षिः । प्लाक्षिः । अदोरिति किम् ? ओपनविः । समदत्तिः । मदनानिः पिता । रामरतापनिः पुत्रः । . कुलात्नः ||२२०॥ धुलपान्दान्तापवलाञ्च कुलदादादपत्ये खप्रत्ययो भवति । इफिटफोनामपवादः । कुलोमः । बाढककुलीनः । क्षत्रिय कुलीनः । बहुमूलीनः । उत्तरसूत्र समास प्रतिषेधादिह कुलातः केयलश्च गृह्यते ।
. ढकन्यो वाऽसमासे |RARE|| कुलशम्दान्तात्केवलार कुलशब्दादपत्येऽर्थे ढक य येतो प्रत्ययी या भवतः । ताम्या नुक्ते खो भवति । न चेत्स कुलशब्द: समासे वर्तते । कौलेयकः । कुल्यः । यु.लोनः । बहुवुलेगकः । बहकल्पः । बहना लीगः 1 अरामाम इति किम् ? भाइयकुलीनः । क्षत्रियलोनः ।
दुग्युलाइण ।।२।४।६।। शशब्दादपत्ये प्रत्ययो वा भवति । दोकुलेयः । दुग्नुलोनः । परमदुरालीन इत्यत्र असाधारणविज्ञानादसमास इत्यधिकाराच्च न भवति । एवमुतरमादि।
महाकुलादखना ||२|६३॥ पापुल सातत्य जग्पम् इत्या प्रत्ययो भा गयाः, गांगतो खो भवति । माहाकुलः । महायुलीनः । महसः कुलं महाकुलमित्यतो महागुलशीन भवति इति न भवति ।
१. पाज्ञालः म । २. -थं हि कुर्वा--क० म० । ३. ऋ इति करतीति कृकटः, तल्यापरयम , कुर्वादित्यायः । क म टि. ४. लता रक्षःपुरी शाखा शाकिनी कुलराम् च इति विश्च : क. मक रि। ५. योगे कं चै-20 मा ६, बालय:- क. म०। ७. तादो:-क० मा ८. मटि तु-कै० म० । १, वर्मिया ( अपत्य पुमानिति ) वार्मिकायणिरिति । १०. ग्लुयु कार्यानः । म्कौनुकिः । क० म०।