________________
२०६
शाकटायनव्याकरणम्
[भ, २ पा. ४ सू. .१-४
नृपसयामयमुन्दात् फिनश्छश्च ॥२॥४/७२।। वृप मुवामन् यमुम्द इत्येतेभ्य: फिनम्म्यः सकारणु पो परामानेगा यूयपत्य एप्रत्ययो भवति ठप च वा ; ताम्म मुक्तःणप्रत्ययो भवति गहें गम्यमाने । वृषस्थानत्यं वापिणिः', तस्यापत्यं युवा गहितो वापविणोमः । वायणिकः । वायगिर्वा । अण सोयामायनः, सौयामायनीमः, सौयामायनिकः, सौयामायनि । यामुन्दायने:-पामुन्दायनीयः, पामुन्दायनिकः, यामुन्धावनि। फिज इति किन् ? पम्पापत्यं वायणिः। मह इति किम् ? अन्यत्र वापीयणिः । . सोग मा गरिन । सामुदानि रयणेव भवति ।
कुर्यादेय राहा।। सोमारे गहितैति च निवृराम् । कुरु इत्येवमादिभ्योऽपत्येऽर्थे त्र्यः प्रत्ययो भनाश । कोर व्यः । शाकम्भव्यः । गुरू, भाकम्भू, पथिकारिन्, मतिमत्, पितृमत्, शलाका, केशिनी, कवि, स्थिन्, पिगली, तालो, धानुजो, दामोकिपी, गाणकार, केशोरी, कापिजला, गर्गर, मगूष, अधिमारेफ, चपदृशः, गुटल, मुर, दर्ग, गाय, यावनाय, श्याधरथ, श्याप्रय, सत्य इकार, वलभिकार, स्तद, नाक, इन, रचकार, नापित, तक्षा, शुभ्र दति पूर्वादिः । पितमस्तानामणपवादो ज्यः । नादिद्विस्तरुकोसलाजा. दश्यः इति पुरुशदप च्य उच्यते । सश्चनियमांत्रात्ततोऽन्यत्रायम् । अयं चानयोविशेषः, सस्य बहुपु लुक । पुरवः । तस्य नास्त कारख्याः। तती यूनितिकादिपाटारिफम् । कौरव्याणिः । अतो नास्ति कौरव्यः । यालायायेशियन:, मा.पोनामत्येऽगोदपि । केशिनीशब्दस्य स्त्रोलिङ्गपाठादेव पुम्भावो न भवति । वैशिन्वः । पुंल्लिलीवृत्यर्थस्तु य गाठी न गवति । गाथि, विधि, केशियपत्य यन्ताजादेलक प्रतिषेधात् । कविहस्तिपिराडोना :, एिमाल्यादीनां क.पिनलाद्यन्तला फणः, गर्गराधीनामित्रः, तान्याब्दस्य शिवाद्यणः समन्वशाधः पाठः । शुभ्रस्य देगा।
सम्माजः क्षत्रिय ||२४|१॥ समाज इत्येतस्मात्सपियेऽपत्य ज्यप्रत्ययो भवति । मुम्राजोऽपत्य साम्राज्यः शनिश्चेत् । अन्पत्राणव भवति साम्राजः । अन्ये साम्राजिरित्याहः । तत्र सम्राह शहादिपु द्रष्टाः ।
कारिसनान्तलमणादिश् च ॥२८२|| कारिणः कारयः, सदाचिभ्यः अनशब्दान्तभ्यो लक्ष्मणवादाच्चामत्य इयत्ययो भवति भ्यश्च । कारिभ्यः-जन्तुकार्य: । तातुबायिः । तीनवाव्यः । तौरवायिः । कोम्भार्ग: । कोम्भकारिः । रथकारनापिततक्षमा व्यएम नेल कूदिपाठात । सनातन्या-दारिपेण्यः । हरितगगः। धारिपेण्यः । बारिणिः । लक्ष्मणात्-लामयः ।लामणिः । जातसेनादिभ्योगराधनार्थ मदत यो ढण्याचमाञ्चग्रहणम् । अन्यथा म एव बिकल्प्येत ।
तिकादेः फिन राह| तिक इत्येवगादिभ्योऽपत्ये फिन् प्रत्ययो भवति । बादेरपवादः ।
। मलवायनि: । निफ,तिलब, राज्ञा, बाल, शिखा, उरस, शाट्य, सैन्धव, यामन्य, रूप्य, ग्राम्प,
मित्र, कर, देवर, ततल, शताल", औरश, कौरव्य, खोरिक, खोलिक, चोपयत, चेतयत, शैक्यत, पोतात, पजावत', बमपरा. . . . .-- - परेग्य, बण्डा, अरवा, बहका, खत्मलो मका, उदय, यज्ञ ET वादि। जौरासीन पागिश्वकान्तन साहच्यात कौरव्यशम्द: क्षत्रिय प्रत्ययान्त एवं फिजमुत्पादयो । अन्यत्र क्षेत्र, तसाचलर । कौररूपः पिता । कौरव्यः पुत्रः1 फित्रस्त्वविवादित इलग नास्ति। विधानमानयति । कोरम: निशा । पौरथावणिः पुनः ।
दगुकोसलकमारछागपाचट च ||२|४८४॥ दगु कोसल मरि छग वृप इत्येतेभ्याम्यर्थे पिप्रत्यया भवति य च चास्म पित्र भागमा भवति । दग-दागन्यायनिः । कोसल-- कोसत्यायनः । जनाबसमानशब्दारा भत्रिगात भए। कोरात्य इति । यरि-कार्यायाग: । धाग-ठाण्यायनि: । वपबागायणिः ।
१. बाप्याणिः क. म । - । लायामायनेः सोया-क. म.। ३. गह देति क. म. ५. पन्दलाली क० म०। ५. काविजलादि क. म०। ६. विदाथि क. म०। ७. तान्तुवायः कम. । म. माट्य ?" | ५. गुन्द क०म० । १०. शेलाल क. म० | ११. द्वाजवत क. म० १ १२, अरद्वा ।