________________
अ.२ पा. ४ सु. ६९-७८ ] अमोघवृतिसहितम्
२०२ गृष्ट्यादिचतुप्पाभ्यो ढन् || शादः ॥ गृष्टि इत्पेवमादिभ्यश्चतुष्पाचिम्यश्च शब्देभ्यो अपत्येऽर्थे ढण् प्रत्ययो भवति। अणादोनामावादः । गायः । हायः। चतुष्पाभ्यः-कामलेयः । शतिवाईयः । माबाहयः । जाम्नेयः । शायलेयः । याहुलेयः । गृष्टि, केष्टि, हलि, वालि, विधि, कुद्रि, बजवस्ति, मित्रयु इति
गृष्ट्यादिः । गृष्टिशब्दस्याचतुष्पादर्थमुपादानम् । बकारो निस्कार्यार्थः । मैत्रेयः पिता । मंश्रेयः पुत्रः । .... चाडवेयो वृ ।२।४७०|| वाडय इति बढवाशब्दाद् य द व पा प्रत्ययो निपात्यते । वृषों
मो गर्ने बीज निपिञ्चति । बवाया वृपः, वाइवेयः । अपत्ये ऽणव भवति । वास्वनिपातनं ढण्ढनोरुभयोरगि .. वपे व्यवस्थापनार्थम् । अन्यथाऽन्यतेरोऽपत्ये प्रराज्येत ।
भ्रातुर्व्यः ।।२.४/७१॥ भ्रातृ इत्येतस्मादपत्येऽर्थे श्यप्रत्ययो भवति । भातुरपत्यं भ्रातृज्य: 1 शत्रुरपि .. नाराष्य उच्यते अपचारात् ।
स्वसुश्चच्छः ॥ २॥ शब्दाद् भ्रातृ शब्दाचापत्ये प्रत्ययो भवति । भ्रात्रीयः । स्यसीयः ।
मातृपित्रादेर्टाछणो || भात पितु इत्येतदादियः ससृशब्दस्तदस्ताम्मातस्त्रसूशब्दात् पितस्वसशब्दाच्चापत्ये हण् छण च प्रत्ययो भवतः । मातृन सयः । पैतृष्वसयः । मातृष्पनीयः । पैतृष्वतीयः । "टित्याणि कारस्य लुयः । वचन शायारांख्याभावः।
रेचत्यादण्ठण ||२|४॥ रेवतीत्येवमादिभ्योऽपल्ये टणपतयो भवति। तणादीनागपवादरतिर। अश्वपालिकः । रेवा, अश्वपाली, गणिपालो', द्वारपाली, करिश्चन, चकग्रह, दण्डग्रह, वर्ण ग्रह, बुवमुदाक्ष । इति रेवत्यादिः । द्वारसाहपन्तानां दयाशवादः । यदि मानुषीनामाणोऽपि, कयश्चिनोऽणः, शेषाणामित्रः ।
स्त्रीवृद्धाद् गई णश्च ||२|४|७५ स्त्रीलिङ्गाद् वृद्धापल्याभिधायिनः शब्दादपस्येऽण्ठणो प्रत्ययों भवत: गर्दै निन्दायां क्षेपे गम्यगाने । पितुरप्रसिद्धतापापनार्थम् । मात्राऽपत्यस्म व्यपदेशो गर्हः । गाग्र्या अपत्यं "गाग्यः, गाईगको वा जाल्मः । ग्लुयुकायदा ग्लौच कायनः, ग्लौचुकार्यानको वा जाम": । आद्याक्षा"धूनीमो प्रत्ययौ येदितन्यो । स्योग्रहणं किम् ? आँपपिल्मिः । वृद्धादिति किम् ? कारिकेयो जाल्मः । गह इति किम् ? मार्गेयो माणदकः । मातुः संविज्ञानार्थमिदं वचनम् ।
सुयाम्नः सोचीरंपु फिञ् ।।२।४७६|| सुवामन इत्येतस्मात् सौबीरेषु जनपदे मोऽस्तस्मिन् वर्तमानावपत्य कि प्रत्ययो भवति । सोयामायनि: । सोधीरेषु । सौवीरभ्योऽन्यत्राण । सोयामः ।
फाण्टाहृतिमिमताण्णश्च ||२१४७७॥ फाण्याहुति मिमत इत्येताम्यां सौदोरे जनपदे थोऽर्थस्तम वभागाभ्यां फिलो प्रख्या शक्त: । फागदातारपत्य युवा सौगोरगोत्रः फाटादतः पाण्टाहता । मिमतस्य मंगलः, ममसायान। मोशनिति किम ? अन्यत्र फाण्टाहतायन: ममतायन: । "भिमतो गडादिः । अनन्तरो मैगतिः ।
भाविचितार्णविन्दवाकशापयाद गई. टण् या राा भागवित्ति ताणीचा पायापेय इत्येतेभ्यः गौवोरे बदे वर्तमानेभ्यो यून्यपत्य ठणप्रत्ययो वा भवति गहें गम्यमाने । भागवितेरपत्यं युव। गर्दितः भाविनिमः, भावलायनों या जाम1 वार्णविन्दविका, ताणविन्यनि। आन.गाय:, भाषायां । । ! अपनागारसायन । हाथिदावः । आधारित्व माना।
१५
१. चतुष्पदा कम । २. कामण्डलेयः म । ३. हुष्टि कम.. वीर्यम क० म०ट। ५. निक्षिपति क. म. टि। ६. प्रत्ययः के० म.टि.। ७. प्रानन्या भ्रातृद्विषों इत्यमरः क. म. टिक । E. ये डिण-क. म. । ९. मानवसेयः । पैतृष्वसेयः । क. म.110.डिवा-का मः । ११. मणिपालों क. मः। १२. मानुपानामत्ये क म. टि। ५३. गाग: क. मः । १४. -हमः । म्युचुकायम्या ( गहितापरय मानिति ) ग्लोयुकायनः रहनुकायनिकी जामः माणा-क. म. । १५. धलिभि यूनामी क भ । १६. मिममः ।