________________
!
शाकटायन्य करणम्
[ अ.२ पा. ४. ५९-६८
न्मत्ता, कुमारिका, युमेरिका, अम्बिका, अशोका, सुनाम, विमा, विधवा, कद्र, गोधा, सुदाम इति शुभ्रादिः । मवक्रान्तानामजोगायो ढण् मखण्डादीनां विभाषन्तानामणः, विधवामा दुः गोधयोश्वयाः सुवान इनः समाशार्थ पाठ: । आकृतिगणोऽयम् । वाङ्गेय माण्डवेय इत्यादि सिध्यति ।
·
२०४
लक्ष्मणश्यामाचासिष्ठे ॥ २४५६ || लक्ष्मण इमाम इत्येताभ्यामपत्ये वाशिष्टं ढणुप्रत्ययो भवति । लक्ष्मणेयो वासिष्ठः । लाक्ष्मणिरन्यः श्यामेयो वाशिष्ठः । श्यामायनोऽन्यः । अश्वादित्यस्फशू । विकर्ण कुपीतकार काश्यपे || २|४|१०|| विकर्ण कुपोतक इत्येताभ्यां काव्यस्य विशेष प्रत्ययो भवति । वैकर्णेयः काश्यपः । बैंकणिरन्नः कोपोतकेयः काश्यपः कपोतकिरण्यः
||२|४|११|| य इति शब्दस्य ढणप्रत्ययोत्ये चागमो निपात्यते । बोऽपस्थं
अत्रेयः ।
कल्याण्यादेर्डिन च ॥२|४|१२|| कल्याण इत्येवमादीनामपत्यं प्रत्ययो भवति डिन् इत्ययमा देशश्च । कल्याण्या अपत्यं कात्यागिनेयः । सुभगाया अपत्यं सौभागिनेयः । ङिनिति ङकारोऽन्तादेशार्थः । कल्याणी, शुभगा, शुभंगा, बन्धकी, जातो" बलीवर्दी, ज्येष्ठा, कनिष्ठा, मध्यमा, परस्त्री, अनुराष्टी, अनुदृष्टी इति कल्याण्यादिः । परस्यन्तानां डिन विधेयो ढण् सिद्ध एवं व्यत इति विशेषयोरुभयम् ।
i
1
कुलटाया वा ||२|४|६३॥ ! 'कुलेव्वदतीति कुलटा मत एवं निपातनात्पररूपम् | कुलटाशब्दादपण भवनि ङिनादेश वा भवति । ढण् सिद्धः तत्सन्नियोगे ङित्राभिधेयः । तस्मा दिन एव विकल्पां न उपः । कुलटाया अपत्यं कौलडेयः । कौलटिनेयः । यातु कुलाम्यति शीलं भिनत्ति ततः परत्वात् क्षुद्रलक्षणो दण् भवति । कौलटेरः ।
नद्राभ्यो ण् वा ॥ २४४६४ । क्षुद्रा बङ्गहीनाः बोलहीता वाऽनियतपुंस्काः स्त्रियोऽपत्ये दण्प्रत्यया वा भवति । "गोवादः काणा -- काणेः कायः । दाम्रो -- दासेरः । दासेयः 1 नदी-नादेर: । नादेयः । कर्दना - कार्दनेरः । कार्दनेयः । पूर्णिका वाधिकारनिवृत्त्यर्थम् ।
पौणिकेर । पौणिकेयः । वाग्रहणमुत्तरत्र
गोधाया दुष्टे ||२४|६५ ॥ गोशाद् दुष्टेऽपत्ये प्रत्ययो भवति । गधे हुएः । गोयोऽन्यः ।
पण्डजण्डाच्चारण || २|४| ६६|| गोबायाश्च । इयपवादः । बचवात्मा
"
पार्थश्वकारः ।
जग्ड इत्येताभ्यामपत्येऽयं आरप्रत्ययो भवति । चकाराद् भवति । पाण्ारः । जण्डार गौधारः पदिनुप्रमुच्च
चटकार ||२||६७॥ चद्रकशवादपत्येऽर्थे ऐरणप्रत्ययो भवति । चटक चाट। fnf fileenfir effi
चटका ||२६|| चटकेति एंस्णुप्रत्ययस्य लुग्निपात्यते । चटकस्यापत्यं स्त्री चटका घटकेति जातशब्दत्व स्त्रिया त्या वचनम् ।
१. सुदामन् क० भ० २. सुधामन् क० म० ३. न गाङ्गेयः क० म० । ४ सिद्धम् क० म० । ५. जस्ती क० म० । ६. भिक्षा क० म० ७. कॉलटे कॉलदेवी, भिक्षुकी तु सती यदि । वदा कौलनेयः स्यात् कौवोऽपि चात्मजे । अभिधानचिन्तामणिः क०म०दि०८ कुलामि बिटगृहाणि । शव यात्धकिनेयः स्याद्वम्लश्चासतो सुतः । बन्धकी कुलटा मुक्त पुनर्भूः पुंश्चली खला ॥ इत्यभिधानचिन्तामणिः क०म० दि० वी०म० टि० । १०. गणोरबाद क० म० । ११. काण: स्यादेकळीचनः अभिधानचिन्तामणिः ॐ०म० टि. ११. ० तेन पारत्कार इत्यपि सिद्ध भवति । म० १३. मपचारः । स्त्र्यपत्ये घटकैत्र हि क० म० टि० ।