________________
.
:
1. ९ पा. ४ गू. ५१-५८]
अमोघसिसहितम् संख्यासम्मगान्मातुर ॥२५॥ संस्पाबाधिनः सम्भट इत्येताभ्यां च परो यो मातृशब्द. स्तदन्तापरणप्रत्ययो भवति रियम यादेशो भवति । योर्मातोरपत्य वैमातुरः। मातुरः । शतस्य माता शतमासा तस्या अपय सातमानरी भरतः। संगता माता सम्माता तस्या असत्यं साम्मातुरः । भद्रमातुः । भादमातुरः । संख्यासम्भद्रादिति किम् ? सोमात्रः । कारोऽत्तादेशार्थः । असिद्ध एवादेशार्थ वचनम् । - नदीमानुषीनाम्नोऽदो !|शक्षा५२|| अदुसंज्ञकानदीनाम्न; मानुपीनाम्नश्चापत्येम्प्रत्ययो भवति । ढणोऽपवादः । यामुनः । ऐरावतः । उद्ययः । तसः । पालैंशिराः । नामदो नोल: । मानपानाम्न:-देवदत्तः । सौदर्शनः । सौतारः । स्वायम्प्रभः । चन्तितः। शौक्तितः ! नदीमानुषोहणं किम् ? सौपर्णेयः । वैनतेयः । नामग्रहणं किम् ? शोभनेयः । अदोरिति किम् ? चान्द्रभागेयः । वायुवेगेयः ।
पीलामण्डूकाहा ।।२।४।५३।। पोला मण्डूक इत्येताम्यामपरपंऽण् प्रत्ययो भवति वा । पलः । पैलः । माण्डूक: । माण्डूको । पीलाशब्दाद् द्वयमणि, मण्डूकशब्दादिनि प्राप्लं वचनम् । वाग्रहणं मण्डू कस्पेत्रर्थम् ।
दितेश्च ढण रा४।५४ दितिशब्दान्मण्डूकशब्दाच्यापत्ये ढण वा भवति 1 देतयः । यत्यः । • माण्डूकेयः । डूनि । राणम् : पोशाशब्दाद् द्वयफविकल्पादेव तसिद्धः । वाऽनुवृत्तिदितमार्था । स्याणगवारे चास्व इति तो मिजो वणी बाधायां वपनम् ।
प्यतः ॥२४॥५५॥| "पत्प्रत्ययान्तादपत्य में ढण्प्रत्ययो भवति । पान्द्रभागेयः । वायुगयः । सौवर्णेयः । वैनतेयः । योगविभागो नित्यार्थः ।
इयचोऽनद्याः ।।२।४।५६|| द्वयनः पदन्तादनोवापिनाइपरपे हम् भवति । नदीमानुपानाम्नानारि. त्यणोशवाद: । दत्ताया अपत्य दात्तेयः । गोप्तेयः । अनद्या इति किम् ? सोताया अपत्यं संतः। सन्ध्याया अपत्वं सान्ध्यः । देण्यः । रैयः । शो३: । कोल: । माह।
इतोऽनिरः ।।२।४रजा सारान्सानिमः य कादपत्ये उगप्रत्ययो भवति । "दुर-बोरयः । बलिबालेय: नाभि-नामेयः । अभि-आत्रेयः । अहि-आहेयः । इत इति किम ? दाक्षि: । लक्षिः । अनिल इति किम् ? दाक्षायणः, प्लाक्षायणः । द्वय व इति किम? मारोचः । आजवस्त्रेयः । वाकन्धयः । पारिधयः । आणिवेषः । इति शुभ्रादित्वा सिद्धम् ।
शुभ्रादिभ्यः || शुभ्र इत्येवमादिभ्यो ढपप्रत्ययो भवति । यथायोगमित्रादीनामपवादः । मसौभ्रेयः । वैष्टयुरेयः । शुभ्र, विधपुर, विष्टरर, ब्रह्मकत, शतद्वार, ''शताहर, शलाधिक, शालूका, या कलास, प्रथाहण, भाण, भारत, भारम, मुदत्त', कार, इसर, अन्यतर, बालोद, सुदत्त, "सश, तुद, श्रा, शाप, वाघन'', शतल, खदूर, कुशम्ब, शुजा, विग्र, बीजाश्व, अजिर, मबक, मखण्डु. मकष्टु", सृकाई', जिहाशिन, अजिवस्ति, शकन्धि, परिधि, गिवि, शलाका, भरेखा, भ रोहिणो, विकसा, गपिङ्गा, मदी
.
र
......
..
.
.
.
.. सत्यास्तु तनये साम्मातुस्वभाद्रमातुरः इत्यभिधानचिन्तामणि: क. म. zि० । २. उदन्यः क. म०। ३. पलाशिराः क. म०। १. सीतराः क. म.1 ५. प्यतयाहारगृहीतगाय--20 म। ६. सापाययः के. म। ७. प्रत्ययो भवति क. म.। . वेपन: क. म. (माया अपत्यम् 20 म.टि.)। ९, सप्रः । रवः। ( सिमाया अपस्यम् क. म.टि.) (वायाः क. म. टि.) 10. शुद्धायाः क. म.० ११. क्रूलायाः क. म. टि. १२. मह्याः कै. मरि । १३. दुम क० म०। १४. लेयः । विधि । नधेयः। क. मा१. शालादल । धिक । क. म०। १६. कुश्त्त क० म०। १७. कपूर क. मा। १४. सुदक्ष क. म०। . चादन क. म.। २० कष्टु । मपुष्टु । सक-क. म.टि.। २१. - दु । मृकण्ड । जिह्मा-क०म०। २२. भूलेका क. म. २३. हिणी। रक्मिणी ३० म० | २५. ककमा क. म. ।
.
...
...
...
...
....
an.
r