________________
शाकटायनण्याकरणम्
[भ.२ पा.
सू. ४४-५.
R
शफभरद्वाजादाये ।।२।४४४|शफ भरद्वाज इत्येताम्यामात्रेयेऽपत्ये प्रत्ययो भवति । शरफायनः । भारद्वाजायन: । इति भवत्या यश्चेत् । शाफिः, भारद्वाज इति चाम्यः । भारद्वाजो विदादिः।।
भत्रियो भैगर्तभारद्वाजे ||२४|१५भर्ग आत्रेय इत्येताम्यां ययाका मते भारद्वाजे बागल्ये फत्प्रत्ययो भवति । भर्गार गर्ते वृवे प्रत्ययः । आत्रेयात्त भारद्वाजे यूनि । मायावृद्धाधुनोति वपनात भाईयणस्वैग वृद्धः । भगिरन्यः । आत्रेयायणो भारद्वाजो युवा । आमिरन्यः ।
- शिवाघ्रप्यन्धकवृष्णिकुरुभ्योऽपत्येऽण् ||४६॥ शिवादिम्यः प्राषि Wधक वृदिया कुरुम्पश्चापत्येाणपत्ययो भवति । अययो लौकिका वसिादयोऽसत्ययोगात् । अन्धका वृष्णयः । भरवपञ्च प्ररिताः । कुलारुपा धावियाः । शिवादिम्पौषः । प्रोष्ठः। प्रौष्टिकः । ऋषिम्प:-वाशिष्टः । वैश्वामित्रः । गौतमः । अन्धकेभ्यः-पवाफल्मः । श्वेत्रकः । राधसः । वृष्णिम्यः-ओदार: । प्रातिवाहतः । वाजः । वासुदेवः ।
आनिगमः। कुरुभा:-नाकुलः साहदेवः दोःशासनेः। मात्रेयः। जालसेभ्यः। जातसेनि:ौग्रसेन्यः। औयसेनिः। 'वेष्वक्सेन्यः । वैवसैनिः । भमसेन्यः । भमसेनिः । इत्यत्र परत्वाण ध्येयो । भवतः । दोर्योधनिरिति क्रियाशब्दथे । गत्य इति व वृद्ध इत्यस्य निवृत्यर्थम् । अत इनित्यादेरपवादो योगः। शिव, प्रोटेक, प्राषिक, बेज्ज, फुटार, अभिमान, ककुत्स्थ, कोहद, कहूय, रोध, बलर, बतण्ड, तृण, कर्ण, क्षीर, हृद, जाल, इन्द्र, गापिल, कयलका, जटिलक, बधिरक, मनोरक, वृष्णिक, खरं चार, रेख, लेख, आरेखन, वर्तन, क्षपिटाफ, वृक्षाक, नभाक, ऊर्णनाभ, सुपिट, पिष्टु, मसुर, कर्ण, स्वदूर, क, यस्क, मा, ब्रह्म, अयस्थूल', मलन्द, दिरूपार, भूरिसन्धि, मुनि भे, कुञ्चा, कोकिला, सपत्नी, जरत्का, उत्क्रया, सुरोहिका, आयें, श्वेता, ऋषिपेण, गङ्गा", विनाश, तान्-इति शिवादिः । अत्र विरूपाक्षादिअपवादः । भूर्योय"नामार्यः। - शब्दाण "पिषेणस्य सेनान्तम्पेनो विवादिपाठायुद्ध व भवति । आष्टिपेणः पिता । आणिः पुत्रः । ऋषिपेण: । गङ्गापारः । शुभ्रादितणा तिकादे: फित्रा च समावेशार्थः । गाङ्गः । मानेयः । गाझायनिः । विपादाबादः कुन्नादियोन । बपाशः । वैपाशायन्यः । ततः पाठः कुर्वादियेन । तायणः । ताक्षण्यः ।
विकर्णच्छगलाद्वात्स्याये ।।२।७ विकणच्छाल इत्येताम्यां समाहर्म वारस्य आत्रेये पापत्ये प्रत्ययो भवति । वैकर्णों वात्स्यः । कणिरन्यः । छागल आत्रेयः । आगलिरन्यः ।
शुद्धाभ्यां भारद्वाजे ॥२॥४८॥ शुङ्गशब्दात् पुंल्लिनाच्च भारद्वाजेयत्येप्रत्ययो भवति । शुङ्गस्य शुन्नाया वाऽपत्यं शोगः भारद्वाजः 1 पोङ्गिः शाशयश्चान्यः । प्रातिपादिकग्रहणे लिङ्गविशिष्टस्य ग्रहणेपि परत्वायत्र प्राप्नोति, तद्बापनार्थ द्विवचनेन स्त्रीलिङ्गः शुङ्गाशरद चपादोयते ।
कन्यात्रियेण्योः कनीनत्रिवेणौ च ४९४९॥ कन्यानन्दास्त्रिगोपादाच्चापत्यष्णप्रत्यमो भवति । कनीन त्रिवे' इत्येतो च यथाक्रममादेशो भवत: । कमाया अपत्यं कानोनः । पिवण्या अपत्य ग्रेवणः । चकार: सन्नियोगार्य उत्तरयोरप्यनुवर्तते ।
विश्रवसोऽनवणी ||२४|५॥ विश्वम् इत्येतस्मारपीप्रत्ययो भवति योगे शारय नारणादेपो भवतः । विवसोसत्यं वैश्रवणः । रायणः । हुकारोन्नादेशार्थ: । जासिद्ध एव। आदे. साथ वचनम् ।
1. वशिष्टादयोन्यसम्बन्धमाजी साकिका गृह्यन्त । न विद याचारिण इति जैनेन्द्र क. म. टि । ३.-सनः । दीधिनः । आ-%. मा . प्रो क. न०। ५. प्रोष्टिक क. मः । ५. वण्ड। वन । क. म०। ६. दूर क० म. .. जहिलक मः। 5. खार के० म०। ९. भालेखन क.म। १०, अग्रस्थूण क. म. ११. भूनि भूमि क० मा १२. जरकार क० म०।१३. कटिषेण का म० । १४. गमविपाश क. मः। १५. या वि--- म. । १६, भू नामायः क. मा। १७ ऋरिण--३० मा | 14, ऋषिणः के. म. १९. विपाट क. म. 1 २०. विवणी कम। २३. त्रिवण कम | २२. वग; क. म. ।