________________
2
.
-.......
........
.
....
.
.भ. २ . . . ३६-१६
अनोपसिसहित यम, भ्र, मण्ड, प्रभु, मङ्खु, शङ्घ, अनु', गोहल, जिगोपु, मनु, तन्तु, मनायीसुनु, कत्थक, रुक्ष, तकन, सलुक्ष, सण्डिन. वतण्ड, बी, कत, शकल, रुण्य, वामरथ, गोरप, गोकक्ष, कुण्डिनो, यजयक, पर्णवमा, अभयभात', विरोहिन, वृषणग, शविष्टला, मुदाल, मुसर, पराशर, जनुकर्ण, मस्ति , अश्मरप, शर्क यक्ष, पूतिमाष, स्थूरा, अररामा, पिङ्ग, कृष्ण, गोमुन्द, उलूक, तितिम्भ, मिर्ष, भिषज', मण्डित, दल्भ, विकित, देवहा", इन्द्रहा, यज्ञहा, एकलू, वप्पल, बृहदग्नि, जमदग्नि, सुलाभिन्', कुटिकु, उन्य इति गर्गादिः । 1. मधुयनो ह्मणकौशिक ||२|३|| मधु बभ्र इत्येताम्पामपत्ये पुढे यञ्प्रत्ययो भवति यथासंख्य माह्मणे कोशिके च । माघन्यो ब्राह्मणः । माषदोऽन्यः । बाभ्रव्पः कौशिकः । वाभ्रकोऽन्यः । गर्गादो पशुपाठो लोहितादिकार्यार्थः । तत्रैव कौशिकग्रहणं. न कृतम् । वैपियामित्येके । गर्गादेवृद्धे इत्यनित्यमिति पृथगुज्यते । लेन पाराशयों व्यास:. जामदायो रामः, इत्पनन्तरेऽपि जित्यपरे। कौशिक यनि बनीलोहितं द्वितम दासार्थम् । तेन कोशिकी चाभ्री, बाभ्रम्पायणो च । अम्पा बाभ्रव्यामण्येवेति केचित् ।
. कपियोधादाशिरसे ॥रा४ि०॥ फपि दोष इत्येताम्पामपत्ये व आङ्गिरसे यञ्प्रत्ययो भवति । ' कपेरपत्यं वृद्धमाङ्गिरस: काप्य: । बोध्यः । अन्य: कापेयः । कपिशब्दो गर्गादिपु पठ्यते । तस्येहोपादानं नियमा. धम् । आङ्गिरस एव पञ् नान्यति । गणे तु लोहितादिकार्थः । काम्यायनी।
तण्यात ॥४४॥ वतण्डापत्ये वर आफिरसे यप्राश्ययो भवति । वसपहस्थापत्यं युद्धमा गिरसो वातण्ड्यः । आङ्गिरस इति किम् ? वातण्ड्यः, वातण्डो वाऽन्यः । गर्गादिशिवादिपायादन्यबोभयं भवति । इदं स्वाङ्गिरसेऽणवाघनार्थम् । शिवादिपायोऽप्यस्य युद्ध एषाविपानार्थः । अन्यत्र हि ऋषित्वादेशाणा सिद्धम् ।
स्त्रियां श्लुक ॥२४४२|| वतण्डमान्दादाङ्गिरसेऽपत्ये स्त्रियां यः श्लाभवति । बतण्डापत्यं स्त्रो आङ्गिरसो वतण्डी । जातेरस्त्रोयति डो। आलिरस इति किम् ? अन्या वातण्ड्यायनो वातण्डो वा । गर्गादि.- पाठाद्यनि इफट । शिवादिपाठादाण हो। . अश्वादः फ ारा॥४३॥ अश्वादिभ्यो वृद्ध फप्रत्ययो भवति । अश्यस्य वृद्धापत्य पुमानिन्ति आश्वायनः । शालायनः । वृद्ध इति किम् ? आरिवः । गोत्र इत्येव । अश्वो नाम कश्चित्, तस्याश्विः । कारो त्रित्कार्याः । अस्य, सल, जन, उत्स, गोदम, अर्जुन, चैत्य, अश्मन् विद, कुकुटा", पृट, रोहिण, पर्जुल, माटिक", भटक, भक्ति, प्राकृत, रामोदृक्षान्ध, प्रोवका, शफाण, गोला, अश्वन, सुन, वन, पदचक्र, कुल, प्रदिया, पाचित्र", गोमिन, शाम, धूम्र, वारिमन्, विश्वतर, पतसनख, गद, अहं, मोक्ष, विशम्म", विशाल, गिरि, चपल, चुप, दासक, धार्योजात, शूद्रक, सुमनर, आरज, किव, खिय, खदिर, इत्यश्वादिः । मत्र गोऽस्वादिः वृद्धकाण्डेऽन्यत्र च पठ्यते । तस्प सोऽपि भवति । अश्वशब्दाद्विदादिषु पाठादन् । इह पञ् (क) । आश्वः । आश्वायनः । सदाद्विदादिप्यम् । फुजादिपु फः । गर्गादिपु मन्न् । इह फन् । शासः । दाटयः ।। शालायनः । जनान्दानडादिपु फन् । इह फन् । तत्र यूनि विशेषः । जानानिः । जानापनो युवैति । उत्सग्रीष्मयोगसानिए पाठोऽननारायानपत्यार्थश्च । बद्ध त्वयमेव । प्रोत्सायनः । ग्रेप्मायणः । अजनशब्दस्य बालादिष्वनन्तरार्थः । वृद्धे तु आर्जुनागनः" । चल्पेति चेलिशब्दो यान्तः । ततो यूनि प्रत्ययः । नल्यायनो युवा।
. १. ब। वनि। म-क० म०। २. मधु क. म.। ३. शम्बु क. मः। ४. तु क म । ५. गृहलुक०म० । ६. अमयजात क० म०। ७. पूतिमा क. म. म. विपक. म. । ९. -पज । भिक्ष्णज । मगिद्धत । -क.मः । १०. देवाह । इन्द्र। यज्ञह । क. भ०।११. सुलाभिन क० म० ।
२.-तीह पृ-क. म.। १३. चैल्प क. म०। १५. अस्मन् क. म. । १५. कुकुट क० म० । १९. माटिल क. मः। 10. पाचित क० म० | १८. विशन्तिर म । विशम्प क। ११. शाजावायत्रः क० म० । २०. आजुनायः कम।
२६