________________
मकिटायनव्याकरण
[अ.२ पा.
मू. ३२-३८
मित्वा विशेषाई आरजच । वृद्ध इति किम् ? कुञ्जस्मात्यानन्तरं कोन्जिः । कुञ्ज, बध्न, शङ्क, भस्मन्, गण, लोग, का, गुदा, शमा, मि , पान्द, सा पति मुझ शादिः ।
नहादिभ्यः फाण ॥२४॥३२॥ नादिभ्यो वृत्ये फण्प्रत्ययो भवति । नवस्यापत्यं नाडायगः । कार यमः। 4 . ति : । गकारा क्षघर्धः । नद, चर, वक, कुश्न, इतिक, इतिश, उपक, अमक, सत्वल, वाग, व्यतिक, प्राण, नर, सायक, दास, मित्र, द्वीप, पिङ्गल, किङ्कर, वातर, कार्डब, काश्यप, काश्य, गध, बज, अमुष्य, लिगु, चित्र, कुमार, लोह, स्तम्ब, शिशिपा, अय, तृण, शकट, मिमन, जन, ऋच्, इन्धन, जनन्धर, चुगन्दर, हंसक, दरिन्, हस्तिन, पञ्चाल, घमसिन, सुकृत्य, स्थिरक, ब्राह्मण, पटर्क, अश्वल, खरग, बदर, शोण, दुर्ग, आरोह, कामुक', ब्रह्मदत, उदुम्बर इति नादिः । आकृतिभागः ।
यनिञः ॥३३॥ जन्तादिनन्ताच युद्धे वर्तमानाद् छसोऽपत्यै यूनि फण् प्रत्ययो भवति । आद्याद् वृद्धाद्य नीति वचनात । गाग्यस्थापत्य रवा गारपीयण: 1 वात्स्यायनः। दाक्षायणः । लाक्षायणः । तैलखलायनः । वृद्धवृत्तेजि नहपादित न भवति । उदुम्बराणा राजा औदम्परिः तस्यापत्यमोटुम्बरः । ओडुम्बरायणि: । गाम्य अपत्य गाग्य यः, दाायः इत्यत्र परवाढणेव भवति ।
दरितादेरशः ।।४|३४|| हरितादिविदाधन्तर्गतः । हरितादेरशन्ताद् युद्धे वर्तमानादपत्ये चूनि फण प्रत्ययो भवति । हरितस्यापत्वं युवा हारितायन: 1 वन्दासायनः । हरितादेरिति किम् ? वैदस्यापमं युवा वैदा, इनः लुक् । अञ इति विम् ? हरितस्यापहवं वृद्ध हारितिः" ।
क्रोष्टशलकोलक च ॥राट|३५|| क्रोष्ट"शल इत्येतसाम्पामपत्ये वृद्वे फण भवति तयोश्चात्पस्य लुम् भवति । कोप्टायनः, शाल साधनः । पलादिषु शाहिरिरात पाठादिपि भवप्ति ।
शरदयालुनकरणाग्निशर्मकृष्णदर्भाद भृगुवत्सवशिष्ठवपगणनाह्मणानायणे ।।२।४।३६।। शरबत् दानक रग अनिवार्ग
इत्यतम्यो इसन्तेभ्यो यथा भाग वारसंघ बासिष्ठे वागणे ब्राह्मणे आघायण च बझेपत्ये फग् प्रत्यया भवति । शारदुतायनो भार्गवः । शारगुतोऽन्यः । शोनकायनो वारस्यः । शौनकोऽन्यः 1 सणायत्रो वासिष्टः। राणिरन्यः । भग्निशर्मायणो वापंगण्यः । आग्निशमिरन्यः । काठणायनो माहागः । वाटिगरयः । दार्भागण आग्रायणः 1 दाभिरयः । शारजनको विदादी।
indian
द्रोणपर्वतजोयन्ताद्वारा३७|| द्रोण पर्वत जीवन्त इत्येतेभ्योऽपत्येबद्ध फा वा भवति । द्रौणायनि: । द्रोणिः । पार्वतायन:, पार्वतिः । जैयन्ताय ना, जवन्तिः । वृद्ध इति किम् ? द्रौणि रेवानन्तरः। द्रोणायनो दोणत: प्रतीतिरस्वत्यः स्नि | स्त्रियायाममाथुरेव', ततः परापेक्षा चेत् साधुः, अध्यारोगो वा । एवं पारागर्यो बदामः । जामवन्यो गम इति ।
२८|गर्ग इत्यमादियोऽवत्यै बुद्धे या प्रत्ययो भवति । गाम्यः । बास्यः । युद्ध इति किम ? मागिरलन्तरः । गोत्र इत्येव । गगों नाम कश्चित्तस्यापत्यं वृक्ष गागिः । नारी निस्कार्थि: । गर्ग, यम, राज, रांकृति", अज, याप्रमान, पितृवर्ष, प्राचीनतांग, पुर स्ति. रंभ, अग्निमा, शा. शर, घुम, 'अवट, गम्स, भगंजय, दृश, विश्वावसु, जरमान्, गुरवत, अनलोहित, मशिन,
गगा
१. -ननारः क. म० । २. 'पट कम । ३. चिपाश क म. . कायल क० म० । ५. इन्ध क० म०। ६. चरका क. म । ७. कामक क मा | E.-क्षायणः । भादुम्परायणः । तसर-क. म० । ५. चंदः क. म। 1हरित: क० म०। ११, कोष्ट क. भ.। १२. कथं ट्रोणतः प्रत्ययोऽश्वत्थामिहीणायन नि पितुरपेक्षायामसाधुः। माधुरेवायम् । परमाणापेक्षायाम् । यदि का सन्दसाम्यात परहोणत्वं शोभे पितरि पुत्रे चाऽश्यध्याम्नि पायाद्य पकारिस्वात् प्रादिश्वमुपचर्यते । एवं पाराशयों जामदग्न्य इति जैनेन्द्रविनामणिः क. म. टि. । १३. एव इति क. म. पुस्तकयोनास्ति । १४. सकृति क० म ।