________________
आ.२ पा.
सु. २४-३.]
अमोघवृत्तिसहितम्
- अजादिभ्यो धनोः ॥२४॥२४॥ अनादिम्यः परो यो धेनुशास्तदाताम्पत्यं यं इस प्रत्ययो या भवति । आजयेन विः । बोप्यादिः ।
ब्राह्मणाद्वा ॥४|२५|| ब्राह्मणशब्दात्परो यो धेनुशरदस्तदन्तादपायेऽर्थ इन्प्रत्ययो वा भवति । ग्राह्मणधेनविः । ब्राह्मणधेनवः ।
साम्भूय्याम्भ्यामितीज्योदिया विधान बलिः सा भूमिग ..गि आदि पालि. वालि इत्येते शब्दा पत्यार्थ इजन्ता निपात्यन्ते । सम्भय सोऽपत्यं साम्भयिः । सम्भस:-आम्भिः । . अमितीजतः अपत्यम् आमितोजिः। अत्र हा सलोषश्च निपात्यते । उदफस्पादिः । अब इन कलोपात्र । चण्णा याडिः । अब इज्डत्वम् । वाग्वादस्यापत्यं वावलिः । अत्र वापी दत्वं बलभावश्चोत्तरपदस्य (निपात्यन्त)।
सुधातृव्यासवरुदनिपादचण्डालबिम्बस्याकच ॥२१४।२७|| सुधात व्यास बट निपाद चण्डाल बिम्ब इमेत योऽप्रत्यर्थ इअप्रत्ययो भवत्यकहः चैषामन्तादेशः। सुधातुरपत्य सोधातकिः । विधासकिः, बाहटकिः, नेपादकः, चाण्डालकिः, वम्दिकिः, सुपातम्यासयारण पवादः । बझटस्य कारियायत्र च विधेयः शताणामस्थेत्र ।
पगर्भपत्रहितगमान्दभ्योऽमन्तरेऽन रा४॥२८ गई पतित न भ्योनिम्तरेऽपत्ये प्रत्ययों या भवति । पोनर्भवः । पोनभवो। पौनभवाः। पौत्रः । दोहियः । नानान्द्रः। अनन्त र इति किम् ? वो न भवति । अञ् प्य दर्थः । अन्यत्र स्वत्रायणि दा विशेपः । अगोत्रत्वाद् बहुपन लुक् । समाविरुण । पौत्रास्वत्यानुयलोण इलिञ्चन भवति । केविच पुनभंग इति दलुचमुदाहसन्त ।
पारशयः ॥२शारा पारसव इति परस्त्रीशब्दस्यानन्तरेऽपत्येन् परशुभावाच निपात्यते । परस्मिया अनन्तरायत्यं पारायः, परस्त्रीत्यसवर्णायां वर्तमानस्येदं निपातनम् । परस्त्रीत्यस्य तु पारस्णेय इति भवति, वल्याणादिपाटाड्ढण् । अनुशतिकादित्यादुभयोः पदयौरारच् ।
विदादेवृद्धेऽनुष्यानन्तये ॥२४॥३०॥ विदादिभ्यो वृद्धेऽवत्येञ् प्रत्यया भवति न चैबृद्धविषयमुषित्वस्यानन्तर्य मविच्छेदो गम्येत । विवस्थापत्य वृद्धं वैदः । वैदो। विदाः । नौवः । औौं । उर्चाः । वृद्ध इति किम् ? विदस्यापत्यननन्तरं दिः। अध्यानन्तर्य इति किम् ? इन्द्राः सप्तमः । काश्यपाना भारद्वाजामा कतमोऽसि त्वा ? काश्यगाः । भारद्वाजाः । नैरन्लणापत्यापत्यवत्सम्बन्धे स्थित। वृद्धाः । अत्राणिति बहप लक स्यात । कथं कौशिको विश्वामित्र इत्या । एवं हि लौकिक: प्रवाद:---विश्वामित्रस्तपस्तपे नानपिः स्यामिति तपमवानपिः सम्पन्नः । पुनस्तपस्तेपे । नाऽनुपः पुष: स्पामिति गाधिरप्यापि: सम्पनः, पुनस्तपस्तपे । नानुषः पौत्रः स्वामिति बुशिकोऽप्यपिः सम्पन्न इति तदेतदृष्यानन्तर्यम् । अत्रापस्यापत्यवत् सम्बन्धमा प्रतायतें वस्या नन्तर्यम् । विद, चव, कश्यप, कुशिक, भरद्वाज, उपमन्यु, किलात, के दर्भ, विश्वानर, पिण, तमाग, सृदाकु, पृदाकू, हर्यश्व, यियबा", अपस्तम्भ, वापर, शरदत्, शुनक, धेनु, गोपवन, शिगू, विन्मु, ताप, बनातान, श्यामाक, दयामान, श्यापर्ण, हरित, किंदास, वस्यस्क, अकलुआ, वद्योग, वाण, वृद्ध, प्रतिबोध, रधोतर, गविष्टिर, निपाद, मधुर, इति विवादिः । मधुर शब्दस्य गोपवनादौ न.पां पाठीएलुगर्थः । परो हरितादिरम् इति फणर्थः । मठराद्य द्विस्यपि केचित् पठन्ति । माटयः ।
कुजादेवः ।।२।४।३१।। कुशादेवृदेखत्मे ऊफ इत्ययं प्रत्ययो भवति । पुनस्यापर युद्ध कौमापन्यः । कोजायन्यो । कौनापनः । बानापन्यः । वाघ्नायायो । यामायनाः । चकारी बातम्फस्त्रिया
H
imactARDommendent
१. वाप्पधेनवः क. म०। २. पिज च क० म०। ३. भत्रेपारश: पारस्त्रणे दासतेऽपि च। दायां विप्रवनय शस्त्रे पारशयो नरें क० मा रि०। ५, -मनन्तर. क० म० | ५. -राजा विपयो नैर -क. म । ६, -बन्धेन स्थि--मं । ७. -ब्राजि बहु---20: 1 E. पिपु--क. म० । ५. करिषेण क० म० । १०, गियक क. म । १३.ताजम म । १२, श्याम्याक म० । १३, मटारादिख्यपि कम।