________________
[ अ. २ पा. ४ सू. १३-१३
आद्यात् ॥२|४|१६|| पौत्राद्यपत्यं पूर्वेषामापरम प्रकृतेरपत्यं भवति । तत्र तत्सम्बन्यविवक्षायामनन्तरादिवोऽपि प्रत्ययः प्राप्नोति इति निवेग भारते अपत्येयः प्रत्ययः सद्यात् परमप्रवृतेरेव नानन्तरवृद्धयुवम्पः । उपगोरपत्यं वृद्धनीपगवः । श्रपगवस्याप्योपगवः । गर्गस्य गार्ग्यः । गार्गेरपि गार्ग्यः । गाम्यस्यापि गाय अनन्तदवोऽपि परमप्रकृतिरूपेणेषावस्य प्रत्ययमुत्पादयन्ति ।
। गामयणस्य
I
185
शाकटायनव्याकरणम्
वृद्धानि ||२४|२०|| सून्दर यः प्रत्ययः स माद्या वृद्धाद् प्रथमाद्यो वृद्धप्रत्ययस्तदन्ताद्भवति । आदित्यस्यापवादो वृद्धादिति यूति प्रकृतिविधीयते । लागवस्यापत्यं युना ओपयषिः । गाग्यंस्यापत्यं युवा गायत्रिणः । नदस्यापत्यं युवा नाशयनिः । यूनीति किम् ? औपगवः । नाथायने । आद्यादिति किम् ? ओवेरपत्यं वा औपगवः । गाम्यणस्यापत्यं युवा गापयणः । फणिन् न भवति ।
1
इञ्ञ
मातृ
अत इञ् ||२|४|२२|| ङत् इति वर्तते । नकारान्तात् परो यो इस षष्ठी, तदन्तादपत्येऽर्थे पति अायः । दक्षस्यापत्यं दाक्षि: प्लाक्षिः आकम्पनिः । माश्वयोविः । चरिः । - कापिञ्जलिः कृशः । तपरकरणं किम् ? शुभंयु कीलालपा इत्यती मा भूत् । अपत्य इति किम् ? प्रदीयता दाशवाय मेदिनी । अत्र दशरथस्वायं दशरथस्तस्मै दाशरथायेति स्वत्वविवक्षा । अपत्यविवाया दारय इत्येव भवति । त्रयम् । सर्वेधापत्यम् । कुरस्यापत्यम् । वृद्धस्यापत्यम् । कारकस्थापत्यमित्याशिवार विनायका ।
16
गोत्रे बह्नादिभ्यः ॥ २४२॥ स्वापत्यसन्तानस्य स्वव्यपदेशकारणमृपिस्नु पिर्वा यः प्रथमपुरुषः तदपत्यं गोत्रम् । बाह्यादिभ्यः पतेभ्यो योयेऽपत्येऽयं प्रत्ययो भवति । बाहोरपत्यं बाहविः । दचः । दह-उदञ्चोति राजकारणादा प्रभावः । गात्रं गम्यन्ले ( ? ) गोत्र इति किम् ? योऽपत्ये" बहुना तस्य बाहवः । ``राम्भवापेक्षं विशेषणम् । तेन पञ्चानाम्पत्यं पाबि । सातिः । आष्टिरिति भवति अनकारा न्तार्थो वार्थोकें बाधनार्थश्वारम्भः । बाहू, उपवाक्कु, निचाकु, खाटाकु, उपबिन्दु वाला", "बलाका, वृकका मूषिका, भगना, अगहा, दुबका, मुरखी, मित्रा, पुष्करसद्, अनुरहत्, उदर, शिरस्, लोमन् देवदार्मत्, अग्निशर्मन्, कुनामन्, सुनाम, पञ्चन्. सप्तद्, अष्टन्, स्वभावत् माषरात्रित् क्षेमदृखिन्, "शृङ्खलसादि, खरसादिन्, नगरमदिन्, प्राकारमर्दिन्, अजोगर्नु, कृष्ण, युधिष्ठिर, अर्जुन, साम्गिद, प्रद्युम्न, राम, संकर्षण, मध्यस्विन, सत्यक—एवं बाह्लादयः । आकृतिगणोऽयम् । तेन सरपत्यं साविः । जाया जाये : ( जाडिए ) रांधेशिनः सांबांदाः, विदस्य दिरित्यादिसिद्धं भवति । इतः प्रभृति गोत्र इत्यधिकारादुगोत्रे सम्भवति ततोऽयय प्रतिषेधां वेदितव्यः।
५
चर्मणोऽचकात् || २|४|२३|| चयवजितात् परो यो वर्मन्दस्तदन्तादपत्यं यया भवति ऐन्द्रवमिः । अचक्राविति किम् ? चाक्रवः ।
2. सीविहिन जमिनः सोऽपि प्रथमप्रकृतेरपस्थं भवत्येव । स्थापत्यं गाम्यः नरपुत्रीऽपि शयः । सर्वस्मिन्ध्यवहितजनितेऽपि वृद्धापत्यं गर्गशब्दात् पव भांति प्रत्ययं नियतं । अथवा वृद्धापवित्रक्षिने एक एवं शब्दः परमप्रकृतिः प्रत्ययमुत्पादयति प्रकृति नियम्यते इसि काशिकावृचान्तरा क० न० दि० । २. नादश्यनः । क० म० ३. कुवरति क्र० म० । ४. मैथिली क०म०५ क्षतस्यापत्यम् क० म० । ६. कुलरस्यापस्थम् क० म० । ७. राजपुरुषस्यावस्थं कापुरुपस्थापत्यं कार क० म० । हविः । औपयाकविः । भद्रक० भ० । ९. सनका क्र० म० । १०. मंत्र राय क० भ० ११. असले क० म० । ( बहुर्नामधेयोऽयतनः, तस्यापत्यं वाहव इति जैनेन्द्रचिन्तामणिः क०म०वि० ) । १२. त्रासम्भवं च विशेषणमिदम् । तेनागोत्रेऽति चचनादिह न भवति, इति जैनेन्द्र चिन्तामणिः ॐ०म० टि० क० म० । १५. भाला ० म० । १६. म० । १६. खरनादिन् क० ० । २०.
|
१२. यद्धादेरनदन्तार्थ इति यावत् क० म० शि० । १४. याप कला क० म० । १७. सुगृही ० ० . पत्तादिन क० जङ्घिः क० म० ।