________________
१९७
अ. २ प ४ सू. ११-३८ ]
अमोघसितिम्
नृपदंश, गल्ली, [रन्तर दिन बृहत् मत्, महिमन् सत्यत्, कुछ बाल इन्द्राश्रमान, उष्णिह ककुभ, सुवर्णइति उत्सादिः ।
वष्यादसमासे ||२|४|११|| बप्यशब्दादसम से प्राजितीयेऽर्थेऽपवादविषये चास्वेऽप्रत्ययो वा भवति । स्यापत्यं वाकयः अंसमास इति किम् ? गौवकि
t
देवाद्य च ||२|४|१२|| देवशब्दात् प्राजितोयेऽर्थेऽपवादविषये चास्य यत्र अञ् च वा भवतः । देयम् । देयम् | देवी वाक् ।
स्थाम्नोत् ||२|| १३ ॥ स्वामनुशब्दात् प्राग्वितीयेऽथेत् इत्येष प्रत्ययो भवति । तकारा निर्देशाः । अश्वत्थाम्नोत्यम् अश्वत्थामः ।
लोम्नोऽपत्येषु ||२||१४|| लोग इत्येवमन्वादयाद् अपत्येषु बहुस्वकारप्रत्ययो वा भवति । उलोम्बोउत्पानि बहूनि उदुलोमाः । शरलोगाः । उडुलोमै । अवस्येष्विति बहुवचनं किम् ? ओलोमिः ॥ अडुलोभी | शारलोगिः । थारलोमी
चक्रपालम् । दश
गोरो नपश्येऽज्याः ||२|४|१५|| द्विगोगन्तात् परो यः प्राजितीयेऽपत्यव जितेऽथ उजादियंकारादिश्च प्रायस्तस्य तु भवति 1 कपालेषु संस्कृतम्पा कपालम् । पञ्चैन्द्राण्यः । पञ्चेन्द्राणी देवताऽस्य पञ्चेन्द्रः शेद्र द्वारयोगयनुयोध्या या बोढाऽध्येता चाचनुयोगः | यादे: यी रथयद्विरय्या वाऽयं द्विरथः । विरथः । " रथात् सादित्व वो ढुङ्गे यः" इति यः । द्विगोरिति किं ? सभा | अब इति किम् ? पकवणु कपालेषु संस्कृतं पञ्चकपालं तस्ये पाच कपालम् । प्राजितादिति किम् ? द्वाभ्यामक्षाभ्यां दम्पति द्वंमक्षिकः । श्रयकिः । द्वोरो वहति द्विश्यः । अनपत्य इति किम् ? देवत्तिः पावनापितिः । मज्यापरिति किम् ? पवर्गमयम् । पञ्चरूपम् ।
स्त्रीपुंसा नञ्स्ड्यतः ॥ २४ ॥ १६ ॥ स्त्रीपुंस इत्येarai तो ये वध्यणपवादविषयं चास्त्रे यथाक्रमं नञ् ज्स्त इत्येती प्रत्ययो वा भवतः । स्त्रिया अपत्यं स्त्रणः 'पनः । स्त्रिया इथं स्त्रेणम् । नम् । दो । पस्नो कारों उपर्थः । प्राग्वत इति किम् ? स्त्रीवत् । पुंवत् । स्त्रीपुंभारनि "तकि विधीयमानोऽस्येति लुक् स्यात् । न चासति नकि लुक्प्राप्तिरस्ति १ स्त्रोशव्दस्य च परस्वाङ् स्यात् । यया श्रायः स्थानीयइति ।
-
I
त्या | २४|१७|| स्त्रीपुंसाम्पत्यविषये
इत्येतौ प्रत्ययो वा भवतः । स्त्रियां भावः स्पेणम् स्त्रोत्वन् । पस्नम् । स्त्वम् । इदं वाग्रहणं प्रत्ययविकल्पार्थं प्रकृते तु बावनार्थम् ।
सोऽपत्ये || |४|
1
पादयोऽनुवर्तन्ते। इस पष्ठधन्तादपत्येऽर्थे यथाविहितमणादयः प्रत्य भवन्ति । उपगोरपत्यमपगवः । कापटवः भान श्यामगवः । चानपतः ओष्ट्र - अपत्य इति प्रजननमार्थ विवक्षितम् । न लिङ्गसंख्तथास्तियामित्यादि । उस इति किम् ? देवतेत्यम् । अपत्य इति किम् ? भानोश्यं भानवीयः । श्यागगवायः । स्त्र' इत्यं । अनादिसिद्धावयविवक्षायां तदपवादबाधनार्थी योगः |
t
1
३. भोगः ० म० । २. कैसा भक्षाः ए० म० । कीला संस्कृताः कैलामा, संस्कृते अतिसूत्रेण । एवं भ्रष्टानि इत्यादयः । तथा चोक्तम् उत्तरपुराण -- "सागीचुलीगतस्थूलकिल / स घृतमध्यशान् । उष्णान् समादाय मक्षत्रिय्यति बालकः ॥ " क० म० दि० ३. स्थों क०म० ४ दिन्यः क० भ० १ ५. श्रियः प्राधान्यात् क म टि | ६. पुंसः प्रायात्क०स०ट०७. सर्व ह पूर्वजा व्यवहितनिवेनापि पुन्नानि नरके न पतन्तीत्यायप्रकृतीनां सर्वमपत्यं भवति वर्धमानवृत अपत्यमिच्छन्ति तदेव साधयन येन जातेन पतन्ति पूर्वजाः । इति स्वपन्यगुणैषिणा पतन्नुपेक्षणीयेन भवामि संस्कृत इति धर्मशर्मा क० भ० टि