________________
२०5
शाकटायनप्याकरणम् [अ.२ पा. ४ मू. ९४-1.1 श्वशुरामः ।।२।४।२४॥ स्त्र शुरशदवाद पर यः प्रत्ययो भवति । एवार्यः ।
जातो राक्षः ||२१४६५॥ राजनित्य तहमादपत्ये यप्रत्ययो भवति जाती गम्यमानायाम् । राजन्यो भयति शविरातिश्नेत । राजनीऽन्यः ।
क्षत्रावः ।।२।४ा दाशब्दादपत्थे पश्पयो मयति । क्षत्रियो जातिश्येत् । क्षानिरन्गः ।
मनोर्याणपक् च ॥२॥४६॥ मनुशदादपत्य जानो म अण् इत्येतो प्रत्ययो भवतः । तत्सन्नियोगेन च मनुशब्दस्य पगागमो भवति । मनुष्याः । मानुपा: । जाताविति किम् ? पालयामास लक्ष्मीवान मान। मानवी: प्रजाः। 'मनुष्यमानुपशदाम्यां सत्यराति चापत्येऽनभियानादपत्वेऽन्यः पुनः प्रत्ययो न भवति । अपत्ये कुत्सित मूठे, मनोरोत्तोंगकोऽण स्मृतः । नकारस्य च मूर्धन्यस्तेन सिध्यति गाणवः । तच्च वुन शिष्पदण्डमा यव इति निपातनादिसम् ।
राष्ट्रराशः सरूपाद्राजापत्येऽम विः ।।२।४९८॥ क्षत्रियस रूपाजनपदशब्दाजनपदप्तरूपारसत्रिपशब्दाद्यथासंभप राजनि रक्षितरि क्षत्रियश्वत्ये चाभिधेयन प्रत्ययो भवति । स च विसंज्ञो भवति । विदेहानां राष्ट्रस्प राणा देहः । देही । विदेहाः । विदेहस्य राज्ञोऽपत्यं वदेहः । वैदेही। विदेहाः । एवम् ऐड्वाको । इक्ष्वाकन्दः । पाञ्चालः। पाञ्चालौ । पञ्चालाः । सहपादिति किम् ? मुराष्ट्राणां राजा सौराष्ट्रकः । थिपृष्ठस्यापत्वं प्रेष्ठिः । दाशरपिः । निपटेशो बेरतो वाग्भदेरित्यादिः ।
गान्धारिशाल्वेयाभ्याम् ॥राह| मान्धारि शाल्येय . इत्यताम्यां राष्ट्रराजयाचिम्म सरूपान्या राजन्यपत्य चा प्रत्ययो भवति निक्षश्च । वचन दायासंख्याभावः । पान्धारीणां राजा गान्धारेरपस्य
या गान्धारस। गान्धारौ । गान्धारयः। शाल्वयः। रात्विगी। शास्वेयाः। व्यविधानयोः प्रतिषेत्राकृत्वाऽनवचनं पलायविप्रादिति ३लग्गाधनार्थम् ।
''पुरुद्वयभ्मगधलिङ्गशरम सादण ॥२१४११००१ पुरुशदायकात् मगध यालिङ्ग भरमस. इत्यतेस्त्रश्च राल्पेभ्यो सप्ट्रयाचिभ्यो राजवाचि प्रश्च राजापत्ययोरण भवति विसंतः । पुरोरपत्यं पौरवः । पौरयो । पुरवः । अङ्गानां राजा आङ्ग 1 आङ्गो । अङ्गाः । एवं वाङ्गः । वालो । बङ्गाः । सोह्मः । सौहो । सुहाः । पाण्डः । पौण्डौ । पुण्डाः 1 भार्गः । भागी । भगः । साल्यः । साल्वौ । सल्वाः । मागध: । मागो । मगधाः । कलिङ्ग-करलिङ्गः कालिहो । कलिङ्गाः। शोरमसः । शोरमसौ। शरमसाः 1 महणमराष्ट्रसहपार्यम् । अस्ति राजा 'पुरुन म न तु राष्ट्र, तस्याणा विधानं बहुषु इलुगर्थम् । अआसिद्धेऽविधान सवाद्यम् - बापनार्थम् । पोरयम् । आङ्गवम् । वाभवम् । नागधकम् । कालिङ्गकम् । शोरमसकम् ।
साल्यांशाश्मककल कूटप्रत्यग्रथादि ॥रा४११०१। साल्वो नाम जनपदस्तदंशास्तदवपया उदुम्बरायतेभ्योऽमक कारकुट प्रत्ययथ इत्येत याच राष्ट्रवाचिम्पो राजयाचिम्पाच सगेम्पो ययामध्ये राजमारपेच प्रत्ययो भवति निगशः । मायश: उनम्बराणां राजा उदुम्बरस्यापस्य वा औदम्बरःगोदम्बरी। दुग्धराः । एवं तेलखलिः । नलवलो। ति: खलाः। माद्रकारिः । पादकारी। महाराः। गोपरिः ।
1. वार्या देवरश्यानी इत्यमरः .. २.-रन्यथा क. भ०।1. जागिमायामिरगन पात्रादिन्यक्तिरिति बहुबम् भवतीति जैनेन्द्रचिन्तामणिः । ४. सध्यसत्ति चापत्येऽ ऽणि पादचादनभिधामाद वा मानुष मनुष्यशदाभ्यामपश्य पुनरभ्यस्त्यो न मवति क. म. टिक। ५. स्वाभाविकः क. म. टि० । ६. व्यक्तायण । मानयो माणवक इति मनोरपरये कुत्सित मूढे प्रसिद्धा इति बद्धमानंयती । क. म. टि० । ७, इश्याकोरिदमैश्वामित्यगन्तानियतनम् । दश्वाशब्दस्याणि सत्युकारलोपः । तत्कथमिति चेत् ? भ्रूणहत्यदेवस्यसारवैश्वाकमैत्रेयहिरण्मयम् ( मयरि सति यकारलोपः) भूपदत्यादयः शब्दाः ट्यणादिप्रत्ययान्ता: यवत्यादयः ( सकारादेशघम् ) निपात्यन्ते । क. मटि० । .. यांद्वाभ्यां रा० म०। ९. दाद्याथास-क० भ०।१०, चक. म० । १.२पजम-क. म०1१२, च, ०म० ।