________________
अ, ४ पा. र सू. ६४-७१ ]
भमोधवृत्तिसहितम् ष्ठियूक्लम्याचमः 11४।२।६४|| टियू पलमु माघम इत्यसैषारक: शिति प्रत्यये दोषों भवति ।। टीवति । कलामति । आचामति । नग मारपत्रस्य नदण दिन न भवति । चमति । विचमति ।
. प्रामोऽतङाने ।।४।२।६५।। क्रमकोऽतडाने शिप्रत्यमे दोषों भवति । कामति 1 कामतु । कामेत् । अनामत् 1 अनाग इति रिम् ? गावामने चन्द्रमाः । आक्रममाणः । अतङान इत्येतरिछनिमित्तत्वन विशेषण न परन, तेन कामति तस्मिन् लुप्तेऽपि भवति प्रसज्यप्रतिषो वा ।
साबारैचः ।।४।६। धागोरक: अतङानपरे सो परत: आरेच आदेशा भवन्ति । अकापीत् । अहान् । अनी । अमेया। अलायीत् । अपाय त् । साविति किन ? एति । येन नाप्राप्तिम्या छरोऽयं साधकः । समादेशैतान्त र सरवाद् यायते । न्यमुतीत् । मनूवीत् । जीर्णोनुर्यात् । अतझान इति किम् ? अच्योष्ट । अप्लाष्ट । अक इति किम् ? गोरिवाचारीत् मगवीत् । अधिकादित्यतः परत्वाल्लुन् ।
हलाम् ॥४२॥३७॥ हलन्तस्य घातोर्योऽक् तस्यातानपर सौ परता आ मारचो भयन्ति । अपारित् । मघाक्षात् । असाप्सीत् । अदाप्तोत् । अभत्सीत् । अरोत्सीत् । बहुवचन जात्यर्थम् । तेजानेकहलव्यव. धानेऽपि भवति । असांक्षीत् । अरांक्षीत् । अताक्षीत् । अस्वाक्षात् । अच इति किम् ? उदबोधा(ढा)म् । उदबोध(३)।
घवलोऽतः ॥७॥२।६८॥ वद् व्रज् इत्येतयोलका राम्तस्य रफान्तस्य च धानोरकार स्याऽतहानपरे सो परतः आकार शादेशो भवति । अवादीत् । अयाजीत् । अज्यालोत् । महालीत् । अचारोत् । अक्षारीत् । वनगला इति [कम् ? या निरशोत् । मा निरदोत् । अत इति विम् ? न्यमीलोत् । न्यरवारोत् । अश्वल्लीत् । अबधीदित्यत्रातः संबचाश्चाने वन पंध्यवधानमिसि न भवति ।
वोर्णर हलादेले योरिटि राहा पुत्री हलादेश्च घातोहलन्तस्य लघोरकारस्य इडावावतानपरे हो परत का रै उमदेशी या भवति । 8.-प्रौर्गवत् । प्रोणुर्व त् । एलादे:-अव त । अकानी । अरणीत् । अराणोत् । गौरिवाचरीत् भगवीत् । अगावत् । ऊ[ब्रहलादेरिति विम् ? मा भवानशील । मा भयानटीत् । सानुबन्धोपादानं या निवृत्त्यर्थम् । प्रोर्णोनायो त् । प्रोर्णोनूवीत् । कोणों नरित्या त्वनुसन्धाभावाद् यदानुमन्तास्यापि प्रणम् । एवं च प्रकृतस्त्रयम् । यमलगन्तस्य रूप्यं भवति । पोरिति किम् ? अतक्षीत् । अरोत् । हलामिति जात्युपादानमिति लघुपहणम्, अन्यथाऽनेकवर्णव्यवधानादेवाय न भवति । अचकाशीदिया अज्झलसमुदाय न व्यवधान मिति न भवति । इटीति किम् ? अपाक्षोत् । अधाक्षोत् । अत इति निम् ? त्यापलीत् । पखोरोत् । अर्गुम् अत इत्यस्यासम्बन्धः । सम्बन्धे वावचनादेठचनादेशोऽयं विधिविज्ञायते ।
न तणशसिश्वि जाग्रेदिन्महाश्च ॥४१२१७०! क्षण शर नि जाग इत्येतेपामंदितो भयान्तस्य हलन्तस्य च धातोरिसादावतहानपरे सो परत भारैचो न भवन्ति । क्ष-अक्षणोत् । शम्-ज्यशमोत् । दिवअश्श्य त् । जाग-भजागरी । एवित्-कर-अकाखीत् । फग-अकागत् । म-अस्यगोत् । मक्रमीत् । -अजन हीत् । अग्रहीत् । य-अजयोत् । अव्ययीत् । हलानि-अकोत् । अदेवोत् । बसे वोत् । अफापोत् । अमोपीत् । क्षणाचौना य इण्डुगतान प्रतिपंधः । मनक्षगोत् 1 अशापसेत् । पदितस्तु यद्य प्रतिपयः । अजाहसीत् । जाहासी । अत एव क्षणाक्ष्यो मदितः क्रियन्ते, अन्यथा येदित: प्रत्येह सणाधिग्रहण ग क्रियेत । क्षणादिग्रहणं किम् ? भलावील 1 अपात् । इटीति किम् ? अराधोत् । अधाक्षीत् ।
शृजनम्तुभ्यः इट ||४|२१७१।। धून सुस्तु इस्पतम्या धातुभ्यः परस्य से लाने पर इडागमो भवति । अयानोत् । अवादिष्टाम् । अथा| पुः । असावीत् । असादिष्टाम् । असाविपुः । वासायीत् । प्रस्ताविष्टाम् । अस्ताविपुः । धूजित्यनुयन्योपासनं धुवतिनिवृत्यर्थम् । अन्यथा हि धुवत रेव ग्रहणं स्यात् तत्र नियमो विज्ञाये। तार्यविशेषासम्भवात् । हुवचन सुमाप्रार्थम् । अतङान इति किम् ? अघोप्ट । असोष्ट । अस्तोष्ट । पूत्रो थिकल्पे इतरायाममा वचन ।