________________
शाकायामाकरग
. २.२ सू. ५५-५ ओतश्श्ये ||४|२|१६|| घातोर कारस्य श्यप्रत्यये परे एलुर मवति । निश्यति । अवछ्यति । अवस्यति । अवद्य च । श्प इति किम् ? गोरिचाचरति गवति ।
यमगमिपोशिशच्छः ।।४।२।५। स गम इषु इत्येतेषां घातूनां शिप्रत्यये परे छकारादेशो । भवति । यच्छति । गच्छति । इच्छति । शोति किम् ? पन्ता । गन्ता । एध । ये में । जाने । ईवे । । । कदितो ग्रहणानिह न भवति । इपति । इष्णाति । .
पानाध्मास्थाम्नादाणश्यतिथीतिधिन्वुकृण्वुशदसदः पिबजिनधमतिप्यमनयच्छपश्य- . छधिकृशीयसोदाः ॥४२५८|| पादौमां धातूनां शिप्रत्यये पर ययासंख्यं पिचादय आदेशाः भवन्ति । पः पिय!-यति । यत: । पियन्ति । पिरन् । उतपिबन् । पिवः । अदातल्यात् पिचरीट न भवति । प्रो जिला-शिघ्रति । जिघ्नतः । जिन्वन्ति । जिनन् । उजिजन्नः। निजिनः । ध्मो धमः-घमति । धमतः । धमन्ति। धमन् । उदयमः । विधम: । स्या---तिप्रति । तिष्ठतः । तिष्ठन्ति । तिइन् । नो मन:-आमनति । आमनन्ति । पाणी य:-यन्छति । गतः । यच्छन्ति । दृष्टेः पश्य:--पश्यति । पक्ष्यतः । पश्यन्ति । उत्पश्यः । निपश्यः । अर्ते छ:-मछति । अतः । छसि । श्रोत: शृ--जाति । 'गुतः । शुपति । धिन्वी धि-धिनाशि । धितुतः । धिम्वन्ति 1 कृश्योः --कृणति । पृणुतः। दृश्यन्ति । दादे: पीयः-शीयते । शीयन्ते । शीयते । रादेः संरः-सीदति। सोदतः । सोदन्ति । पाइपनदादेहपाम् । शादेः पाण दाण् इति पकारी यलुग्धात्वन्तरनिवृस्वयंः । दादत, दान, दृष्ट्यत्ति प्रीतीति दृशैः इत्यस्य च इत्यस्य च तिपा निवेशो मनिवृत्यय: । ददृशत् । आरत् । शोब्रुवत् । एय एकरात् ( ? ) ! देदि-वन् । चरीकृण्वन् । पादि. साहचर्यावर्तेरनेयः भवति । इयत् । शवत एव निर्देशान्न भवति । श्रुधियुकुण्दयः स्वादी दया नयादी । प्रकृयन्तराणां तिही पसरनित्य वचनम् ।
सत्ती वेगे || सताओ; शिति प्रत्यये धायादेशो भवति वंगे गम्यमाने । धावति । पावतः । घावन्ति । श्रेष इलि किम् ? सरति ।
शाजनो जाः ।।१२।६२॥ ज्ञा जन ३त्तयोर्धात्वो; शिति प्रत्यये परे जा इत्ययमादेशो भवति । जानाति । जायते।
पमिदोडकः श६१|| विद विशण धातोराः क्षिप्रमय परे एकासंदेशो भवति । मद्यति । मेधतः । मन्ति । अ इति फिन् ? हलो मा भूत् । शौति यिाम् ? पिद्यते । मेनिधी । अमेरियटो विप्रकागि भवति । एवमुत्तत्रापि ।
घालस्वः ।।।२.६२।। । इत्येवमादाना बानूनामक; शिप्रत्यये हस्यो भवति । प-पुनाति । धू-नाति । स्तन -स्नुपाति । व-गाति 1 श --गाति । । --गुणाति । ---गृणाति । बे-वृष्णाति । भू-भुगाति । द-देणाति । ज–जगाति । न-नृणादिः । ऋ-ऋगाति । द-वृणाति । ज्यो-निनाति । -लिनाति । स्रो-ल्विनाति । रो-रिगानि । लो-लिनाति । प्वामिति किन दणाति । पूर्वा न कर वादिनादिपरिसमाप्रपथमिक 1 तेषां करणारेगापि न भवति । ग्रापाति। नंगाति । अ (पागाणान्ता प्यादयः तेषां जानातीत्वा ज्ञाजनो जाति दोच्चिारणानस्वो में भवति । जायत इस तू यरले. कुतिय नोरि दोघाविति दीपः सिजलि । अक इस यन्धादीनां न भवति । बमाति । श्यात ।
शर्मा दीर्घोटानाम् ।।१३।। शमादोवा या दादिप्रत्यारहस्मिन् परतः शमादीना वाणानामको दोर्यो भवति । शाम्पति । दाम्पत । तम्यति । थम्पति । श्राम्यति । साम्यति । वलाम्पत्ति । मायति । मटा. नामिति किम् ? अस्पति 1 मारिभिः शिविशेगापि न भवति । अमति । स एवोत्तर कला महान योगविभागश्म इलाये पि मितम् । दीग्रहणमुस रार्थन् ।
१. शीयसीदम , क० म० ! २, इह इत्यपि, काम।