________________
न. ४ पा. २ सू. ४५-५.]
अमोघवृत्तिसहितम्
३५.
श्रासीनः |४|४५|आसीन इति आस: परस्यानस्य ईकारो नियते । आप्तीनः ।
नमस्त्योलक ||हा२।४६|| नमो विकरापास्ते वाकारस्य शिल्पपिति पिप लिजितलादेशे परे लुग्भवति । रुग्धानः । राधः । वन्यन्ति । मध्यात् । निन्दान: । प्रितः । भ्रिन्दन्ति । भिन्द्यात् । सन्ति । स्थः । स्थ । स्त्र: । स्मः । स्यात् । अनीति किम् ? कदि । मणसि । कमि । मस्ति । असि । अस्मि । अत इति किम् ? अन्त्यस्य मा भूत् । तकारः किम् ? प्रास्ताम् । लामन् । - इनामेरातः ॥राजाइनाप्रत्ययस्प अवर्ष पते दरिद्रातेश्च घातोराकारस्य अपिसि यि च लिवजितलादेशे परे लुग्भवति । क्रोगन्ति । कोण । भकोणन् । लुनते । लुताम् । अलु नत् । पुनते । पुनताम् । अपुनत् । ददति । दश्तु । दद्यात् । मिमते । मिमताम् । अमिमत । उनिहते । जिताम् । उदजिहत । यायति । यायतु । बाति । बाभतु । दरिद्रसि । दरिद्रतु । इनाजोरिति किम् ? यान्ति । बान्सि । आत इति किम् ? जक्षति । बिभ्रति । अपीति किम् ? अकोणाम् । अजहाम् । लौति किम् ? यायानम् ।
हत्यबोरीः ।।।४८|| नामशेषराघु कल्य धातोराकारस्याऽपिति मि ५ हलादो लिवजिवलादेदो पर ईकारो भवति । लनीतः । लुनीयः । लुतोवः । लुनोमः । लुनीते । लुनोपे । लुनीवे । लुनोवहे । मुनीमहे । लुनीयात् । मिमोते । भिमा । मिमी । मिमबहे । मिमामहे । दाब्दपोर्यटनुवि । दादोसः । दादीयः । दादीप । हलोति किम् ? लुनन्ति । मिमने । अयोरिति किम् ? दतः । चत्तः । ददः । दधः । दद्याम । सपीति किम् ? लुगाति । ददाति । . दरिद्रः ||४|| दरिदाते राकारस्यापिति पिप हलादी लिवितलादेश पर इकारादेशा भवति । दरिद्रितः । दरिद्रियः । दरिद्रिवः । दरिदिमः । दरिद्रियात् । अपीति किम् ? दरिद्राति । दरिद्रामि । दरिद्रामि । हलति किम् ? दरिद्रति । लोनि किम् ? दिदरिदासति ।
भ्यो वा ॥४५॥ भी इत्येतस्प घातोरपिति गि च हलादी लिजितलादेशे पर इकारादेश। वा भवति । बिभितः । विभीतः । विभिषः । विभीषः । विभिवः । विभावः । बिभिमः । विभौमः । शिभियात् । विभीमात् । अपीति किम् ? बिभेति । हलोति किम् ? विम्यति । लीति किम् ? भीतः ।
हाकः ॥४२:५१॥ मोहान त्याग इत्यस्य :तोरपिति यि च हसादी लिजितलादेशे पर इकारदेशो भनति वा । जहितः । जसोतः। जस्थि: । जोथः। जाहिए । जहोय । जहिवः । जहीनः । जाहिमः । जहोमः । गीति रिम् ? जहाति । हलीसि किम् ? जहति । सानुसत्यनिर्देश ओहाइप्रदायलु निवस्यर्थः । विजहोते । रोजिहोते । जहीतः । योगविभाग उत्तरा:।
था च हो ॥१२॥हाको होपात इकागकारो वा भवतः । जहिहि । जाहि । जहीहि । यि छुक ॥४२॥५३|| हाका लिजितलादेश यकारादो परे लुग्भवति । बंधात् । जाह्याताम् । जहाः ।
घसस्याचि ||४|राटा पातोः यसप्रत्ययस्था नादो लियजितलादेशे परे शुम्भवति । अधुश्शाताम् । अधूतायाम् । अनि । अविक्षाताम् । अघिक्षायाम् । अघिधि । अघोति किम् ? नधुपाल् । अधिक्षा | अधुक्षन्तेपन्तादेशस्याल्थिपो स्थानिवद्भावाराला नादादेशः ।
दुहिदिलिहगुहस्तढि तुवि श्लग वा ॥४॥२५५॥ दुइ दि लिह गुह इत्येतेम्पो धातुभ्यः परस्य का प्रत्ययस्य तवांवराराधी तांड परे लुबा भवति । अदुग्ध । अधुक्षत । अदुग्धाः । अधुक्षयाः । अनुगम् । अक्षम्यम् । अमहि । अपुक्षावहि । अदिग्ध । अधिक्षत । मदिग्धःः। वविक्षयाः । अधिस्य । अधिक्षध्वम् । अदिग्बाह 1 अधिक्षावहि । अलद । अलिक्षत । अले ढाः । अलिदायाः । अलिल्वम् । अलिक्षध्यम् । अलिहहि । अलि मात्र । न्याट । दक्षत । न्यगूढाः । पुक्षयाः । यिनूवम् । समयम् । न्यगुह्वहि । त्यसुधादि। दुरिति विम् ? प्रत्यात 1 तद्धोति किम् ? अघुमत् । अधिक्षस् । तुपोलि किम् । अधुक्षामहि । लुनि वर्तमानामां इस्लु यणं सचिन ।