________________
शाकटायनम्याकरणम्
भ, ४ पा. २ सू. ३३-७४ वित्तिस्यानन्यवाद् भवति । अत इति किम् ? विन्यात् । पामात् । यायात् । ल इति किम् ? अयात् ।
मयासीत् । . श्रातोऽपः ॥४२॥३॥ धातोर्योऽपि लिबमितलादेशस्तस्य य ाकारतस्यातः परस्प इयादेशो भवति 1 पचेते । पचेथे । पचेताम् । पचेयाम् । अपचेताम् । अपचे पाम् । पक्ष्यते । पोथे । अपक्ष्येताम् । अपत्येथाम् । आत इति किम ? पचतः । अप इति किम् ? पचावहै । पचामहै। अत इति किम् ? मिमाते। मिमाथे।
इलगुसि ॥४॥२२॥ पातार्य उम् तस्मिन् परत आकारस्य लुग्भवति । भिातुः । छियुः । अदुः । अनुः। उसीति किम् ? भिन्द्यात् । धातोरित्पनेनाकारस्थाविशेषणात् यादीन्याकारस्म भवत्येव । शिस्व. मुत्तरार्थम् ।
अंः ||४२१३८|| धातोयों शिरततः परस्म लिजितलादेशस्य लुग्भवति । अभावि | अकारि । लोति किम् ? कारिष्यते । अफारितगाम् । अपाविति किम् ? कारिपोष्ट । सकारः सर्वादेशार्थः ।
अतो हा ॥४.२३६1 धात: गरो योऽकारान्तप्रत्ययस्तस्मात् परस्य इकारादेलिजितलादेशस्य पलुग्भवति । भव । दन्फ् । तुद । अत इति तिम् ! हि 1 रहि । याहि । वाहि । अतः प्रत्ययादितीह न भवति । पापहि । वावहि । ह इति किम् ? भन्नतात त्वम् ।
ससंयोगादोः ४२४०|| मांगोगासरो य उकारस्तदन्तो मः प्रत्ययो धातोः ततः परस्य हकारा. देशियगितलादेशमा परमयति । स रा । 17। सचिन । असंभोगादिति किन ?
अ हि । अणुहि । ताहि । मोरित्या विशेषणादिहापि न भवति । अाप्नहि, रोज्नुहि । ओरिति किम ? कोणीहि । प्रत्ययविशेषणादिह न भवति । युहि । हि । ति किम् ? तनुतात् । सुनुतात् त्वम् ।
स्वि लुग्या ॥४।२।४१|| असंयोगागरो य उ कारस्तदन्तो मः प्रत्यमो धातोस्तस्य मकारादो वचारादौ चापिति लिजितलादेशे परे लुम्या भवति । तन्नः । दनुवः । सुन्यः । सुनुवः । तन्मः । तनुमः । सुम्मः। सुनुमः । तन्वहे । तनुवहे । सुबहे 1 गुबह । तन्महे । तनुमहे । सुन्महे । सुनु है । म्वोति किम् ? तनुतः। सुनुतः । मोरिति किम् ? प्रोणीयः । को गोमः । प्रत्ययविशेषमादिह न भवति । युवः । सुमः । असंमोगादिति किन् ? अणुवः । अनः । अगुवः । गणयः । आप्लु दः । आप्लुमः । बाप:मि किम् । सुन!मि । सनोमि ।
कुर्यि च ॥४२॥ का रोतेः भरपा कारस्थ मकारवकारावपिति पसाराको च विजितलादेशे परे नित्य लुम्भवति । कुर्वः । कुर्मः । कुर्वहे । कुर्महे । कुर्यात् । कुर्याताम् । कुर्युः। उल्लु ब: स्यानिवद्भावादकारा देशः । कृमि हिंसायाम्पु रः । णुमः । ऋणुपादित्यत्रोकारो न कु पर इति न भवति । इति किम् ? हुस्ता । अपिताति किम् ? काराभि । ओमिति किम् ? कारियागः ।
अतः शि चोत् ।।५।२।६३|| लिपि पिच लियनिलादेशे च य जास्तलिमित्तकस्तस्य कार्यभूतो योनारः वृजययवस्तस्योदादेशो भवति । मुर्वागः । गुरुत: । पूर्वन्ति । कुर्वः । कुर्मः । मुर्यात् । उत्त: कायवेन विशाादुकालापन यति । या २०३:| इस्वपन भयति । भकुस्ताम् । अरस्तत्मागमस्थ न भवति । उदिति तकारकरणादस्योकारी न भवति । यत इति स्थायर्थम् । तकार उत्तरार्थः । शि पेति लोत्यनुवृते रत्तराय च । अनीति किम् ? फरोति । करोपि। करोमि । लादेश पोल्वं प्रति निमित्त विज्ञानम्, किन्तु कुरु अगापि यया स्यात् । परत्वे होह न स्यात् । युरिति किम् ? अतः । तर्णतः ।
मगाने ॥ ४ा घाताविदित साने गरेको काराय मग गमो भवति । पचमानः । पवमानः । शिखण्डं वहमानः । करिष्यमागः। आज इति किम् ? पचन् । अन्त इति किम् ? अपह नुदान: ।
१. कुस्पर क० म०। २. गिर्वा गमतं गनने निघृत गजमजने । अपवाऽपि कुर्वाणो वृष्यकारकयोरपि- इति विश्वः । ऋ० म० दि ।