________________
___ अ. ४ पा. र सू. २७-३५] भमाघत्तिसहितम्
२१५ भूयो भूपः स्तवीमि हितेच्छया । दु वृत्तिहस्पमारणेवित्यादिधु स्मरन्ति । अछित इति किम् ? लालप्तः 1 स्तुतः । स्तुमः । हल तिं किम् ? लालपानि । स्तमानि । बहुलग्रहणं प्रयोगानुसरणार्थम् ।
स्यस्तेस्सोऽलः ||२७|| सि इत्यतः प्रत्ययावस्तेम धातोः सकारात परस्याऽपडतो हलादे. लिजितलादेशस्पारमात्रस्य ईडागमो भवति । अकार्षीत् । मकार्षीः । अलावीत् । अलावीः । आसीत् । मासीः । स इति किम् ? असे वेत् । अभूत् । स इति विशेषणात् सिः प्रत्ययो रहाते न घातुः । अस इति किम् ? अकार्पम् । अस्ति ।
श्रदोऽट ४ारा। प्रदर्भातो; परस्पाविडतो हमादेलिजितलादेशस्यास्मानस्माऽडागमो भवति । आदत् । आदः । अल इति किम् ? अति 1 अस्ति ।
ईट चाजक्षरुद्भ्यः ॥४६॥ आजक्ष अक्षित्यतेम्पो रुदादिम्यः परस्य पिडतो हलादेलिबजितलादेशस्यामात्रस्याटीटो चागौ भवतः । ( अरोदत्' ) अरोदोत् । अस्वपत् ( अस्वीत ) । प्राणत् । प्राणोत् । अश्वसत् । अश्वसीत् । अक्षत् । म नक्षीत् । अाजक्षिति किमु ? अजागः । रुदम्य इति किम् ? महन् । अल .इति किम् ? रोदिति । स्वपिति ।
बल इट् ॥४॥२॥३०॥ रुदादिम्पो धातुभ्यो वलादेलिजितलादेशस्ये डागमो भवति । रोदिति । सदितः 1. रोदिषि । दियः 1 रादिभि । रुदिवः । दिमः । स्वपिति । प्राणिति । स्वसिति । क्षिति । वल इति किम् ? सदान्त । अाजहीति किम् ? जागति । य इति किम् ? हन्ति । लं.ति किम् ? स्वप्ता । मलावित किम् ? सुष्वप । बपतिस्वासोट ।
ईशीभ्यां रुध्चे ॥४३१॥ ई ईई इत्येताम्यां परस्य सपारादेः , इत्येतस्य च लिबजिसला. देशस्य डागगो भवति । ईदिये। इशिष्व । ईशिध्ये । इशिष्यम् । उपे। इंडिव । इहि । इडिवम् । वचनभेदाद्या मासंख्यं नास्ति । ध्व इति कृतत्वस्य प्रणाडि न भवति । ऐड्वम् । लेटि तु एवं एकारस्य अमादेश इत्येकशविकृतस्यानन्यवाद् भवति ।
जल्बोहों धिः ॥४२३२॥ जलन्तात् ह इत्येतस्माच्च धातोः परस्य लिजितलादेदो हकारस्य घकारादेशो भवति । इकार उच्चारणार्थः । जल-अद्धि । विद्धि । हिन्धि । भिन्धि । हु-जुहुधि । जल्दोरिति किम् ? वाहि । ह इति किम् ? छिन्तात् त्वम् । अहुतात् त्वम् । अल्होः परत्यन हकारस्य विशेपणादिह न भवति । यदिहि । स्वपिहि।
शाध्यधिजहि ॥३२।३३।। शाधि, एधि, जहीति हो निपात्यन्ते । सायति शास्तेः प्रकृत यमगन्तस्य न हो शाभावः हो प्रश्न निपात्यते । एधीति अस्तेही एवं हा धश्च । जहोति हाहाँ जभानः पश्लगन्तस्याप 1 अन्य समुठालगन्तस्य नेच्छन्ति। जनीति भवतोपाहुः । अतो हू इति इलुग्धातोः पकार. दकारान्तात्मत्स्यात् परस्य विधीयः ।
मानव्यतः ||३४|| धाताविधिले मकारादो यकारादौ च लियजितनादेश परेकारस्याउकारादेशो भवति । यावामि । धायावः । वायामः | पवामि। पचाय: । पचामः ।
वामह। पयामि। पक्ष्यामः । पक्ष्यामः । पक्ष्यारहे । पचमामहै। धातोः प्रपन सम्बन्धी नाकारंपति प्रत्ययस्थामारस्याप्यारवा । मवीति किम् ? पचति । पचाः । पन्ति । पचधः । पयतं । पचवम् । अत्र इति किम् ? चिनुतः । चिनुमः । तकार उत्तरार्थ: । आदिति तारः प्लुतानिवृत्त्यर्थः । सेनास्प प्लुननिर्णये प्लुतो न भवनि ।
य्यः ॥४.२॥३५॥ धातोपो लिवर्श जालादेशस्तस्प यो यशरस्तस्यातः परम दयादेशो भवति । पचेत् । गचेताम् । पयेषुः । दीयेज़ । दीव्यताम् । दोध्येचुः । तुदेव । तुदेताम् । तुदेपुः 1 जुस्याहारलोपेस्पेकदेशे
१. तु वृत्तिहिंसापूरणेवि- क. म । २. तेनास्य प्लुत विनय प्लुतो म मबति । क० म० ।