________________
VANDALALPE
बाकिटायनय्याकरणम्
[भ. पा. २ मू. १८-२१ हस्वस्य हल पा२।१८।। हलन्तस्य धातोः मत्यये पर पूर्वस्येको लस्वस्यहरो भवन्ति अविल्लु. धेतौ । भेता । गोप्ता । वर्शनम् । वडा ते । स्वस्पेति किम् ? पोकले। पूरयति । कीर्तपते । अविरलुग्घेताविति किम् ? भिन्नः । भिन्नान् । सुत्वा । सुत्त्वानो । सुत्वानः । बेभिदः । मरोमन: । प्रसप्रतिवेषादिह न भवति । आनुच्छ्वान् । हल इत्युतरामिह हि पूर्वेणाश्यवहितस्य सिद्धेयंवहितार्थमेतदिति विज्ञायते । एकवर्णव्यवधाने वातार्थत्वाद्विदेरनेकवर्णश्यवधान न मा ! शिते । सन्धमदे । वृक्षते । भिनत्ति । इको पातुनेह विशेषयादिह न भवति । अकणिषम् । भर णिषम् । कणितास्व: । रणितास्वः ।
यक्त चिस्यली ।।४।२।२६।उक्ती आवृती यस्य स्त: तस्य द्युतिरुवनस्य हुलन्तस्य धातोरिकोऽजादी लिजितलादेयो परे एइरो न भवन्ति । बेभिनोति । अभिदए । मोमुदीति । अमोमुदम् । नेनिजानि । अनेनिजम् । वैत्रिपाणि । अवे विषम् । नन्तति । अनन्तम् । द्वयुक्तरिति किम् ? वेद । वेदानि । अवै दम् । अचीति किम् ? मैनेक्ति । मोमोति । नर्मति । लोति किम ? वसिपते । विधिषते । बलाविति किम् ? निनज । वियं च । भिदिपोष्ट । हल इनि कि ! जुलानि । अजुहुयम् ।
भूसोऽ३४।२१२०|| न तो द्वे मावृतो यस्य तद्विः तस्याः । भू सू इत्येतयोरद्विरुक्तयोरिको लिजिस लादेनों पर एङ् न भयसि । अभूत् । अभः । शुबै । सुवावहै । मुवामहै । भूप्रतिपेषाददोभोत् । अद्वेरिति किम् ? योभोति । सोसोति । बोभवोति । सोसवीति । लीति किम् ? भवति । अायिति किम् ? व्यतिभविपीप्ट । आढयेन भविपोष्ट । योगविनापोऽवीत्यशनिवृत्त्यर्थः ।
हस्योरीत् ॥४।२।२१।। अविडल्लुग्धेतो पल त्रिति वर्तते । बवन्तिम द्वितस्य धातोरपिंडलग्घेतो हमादो लिजितलादेश पर इक औकारादेशो भयति । योति । रोति । स्तीति । यौषि । रौषि 1 स्तौषि । योमि । रौमि 1 स्तोमि । अयोत् । अरोत् । हुलीति किम् ? प्रवीति । पवानि । रवाणि । ओरिति किम् ? एति । मध्येति । अविडल्लुग्वेताविति किम् ? इते। युतः । रुतः । अपि स्तुयाद्राजानम् । लीति किम् ? स्तोता । स्तोतुम् । अलाविति किम् ? च्योचोट । पोपोष्ट । मद्वेरिति किम् ? योयोति । जुहोति । इहोकारान्तस्य धातो. विधानादिह न भवति । सुनोति । सुनोपि । तनोति । तनोपि ।
बोणों नार।। कर्णो सेनिरुक्तस्पाऽदिल्लुग्घेतो हलादौ लिजितलादेशे पर इक औकारों भवति वा । प्रीिित । प्रो ति । प्रोमपि । प्रोमि। प्रोगामि । प्रोगभि। मरिति किम? प्रोोनोति । पूर्वेण नित्ये प्राप्ने विकल्पः ! -
अल्योत ॥रा२३|| कति(तोरनिगलनस्याऽनिडल्लुग्धेती हलादो लिवजितलादेशेल्माने इक ओकारो भरति । बोल्वापवादः । मोर्णोत् । प्रोगा। अलौति किम् ? प्रोणोति ।
राणेन ॥४नारा गहिति गृहि हि हिसायामित्येतस्मादबितिदला लिगनितमादेशे परे नमि मी नकार एवं निपातसे । तुक । गति । तोमि । तुणेहु । अतृणेट् । अक्किमीति किन ? तृणतः । च । हलोति किम् ? तृगहानि । अणम् ।
वुव ईट ४।२।२५।। ब्र इत्येतस्मादिगन्तात्परस्याऽपिडतो हलादेलिजितलादेशस्त्र ईडागभी भवति । ब्रवीति । अनवोत् । व्र:पि । वो मि 1 अन्न नोः । इक इति किम् ? आरय । अविडतीति किम् ? व्रतः । चूते ! हल इति किम् ? अनवम् । द्रवाणि ।
यअनुरुस्तोर्वहुलम् ।।४।२।२६॥ यशालगन्तातुरुस्तु इत्येत प्रश्न धातुभ्यः परस्मा विनोहलादे. वजितकादेशप्रेडागमो बहुलं भगति । प्रियं मयूर: परिनतोति । यश्च त्वं न रखर नतोपि हृष्टः । ननति । मनसि । बोभवीति । बोमोति । लालीति । लालप्ति । तौति । तमोति । उत्तौति । उत्सवोति । रोति । रवति । परोति । उपरवीति । तोनि। तवीति । उपस्तौति । तस्सवीति । सुदुष्ट पाकरणं स्तनोमि ।