________________
अ. ४ पा. २. मू. १२-१७] अमोघवृत्तिसहितम्
१५२ प्रामिति किम् ? निचफरतुः । निचकरुः । लिटोति किम् ? दीर्णम् । दोर्णम् । निपूर्णम् ।
स्कच्छतः॥२।१२॥ अरसुवर्तते । स स इत्मेसयो का रास्तानां च धातूनामिको लिटि परेऽरादेगो भवति । ---रावस्करतुः । संचस्कमः । ऋच्छ-आनन्छ । मानछतुः । ऋत्-निच कर तुः । निवकदः । गु-निजगरतुः । निजगहः । स्क इति कृतः ससकस्योपादानादिह न भवति । पक्रतुः। चक्रुः । सत्तारेणेव सिह ग्रहणन्यत्र इम्पामुक्तरित्योपदेशिकहल्नु पपरिग्रहेण कृतोऽपरिग्रहार्थम् । श्रम इति तकार ऋकारार्थः । अन्यथा हि गायिति ऋणाले रेव स्यात् । किवद्भावेऽरादेशः सावकाशः बसी शिवनाधिनापिदिति प्रतिपिध्मत । तिजोर्वान् ।
__ इल्भ्यागृवतः ।।४।२।१३।। हल्दयात् 'परो य ब कारस्तदन्तस्य पाश्च घातोरिको लिटि परदेशी भवति । -सक्षमरतुः । सस्मरुः । द-दहरतुः । दारुः । व्य-दवरतुः । दध्वहः । ह-जहरतुः । जहरू। रूप-सस्वरतुः । रास्त्रः । अत:-आरत: । बाम: । हम पामिलि किम् ? चक्रतुः। चतः। जहनुः । जहुः । ऋदरिति कि.म? चिक्षियम् । यतो हस्यामिति विशेषणत् अतिग्रहणम् । तकारस्तिनि दशश्वोत्तरार्थः ।
ययक्क्याशशे ॥१४|| हनुमात् पये 4 कारस्तदन्तस्याश्च धातोरिको यङ् यक् पपास वा इत्पतेषु परतोऽसदेशो भवति । य-सास्मनते । दार्यते । दाध्वर्यते । जासयते । सास्वयंते । अरार्यिते । यक्-स्मयते । स्वर्यते । अर्थते । क्यास्-स्मति । स्पर्मात् । अर्यात् । शग्रहणमुत्तरार्थम् । चौत्यनुमाया पक् सानुबन्धोपादा किम् ? प्यूयात् । संस्थान इति । हिटि पथक पण! | भवति । यिस्तीर्यते । विस्तीर्यते । विस्तीर्यादिति नासा । भारेगा, ( अरियर ) । प्रियात् । अप्रियात् ( अर्यात् ) । इति विनिर्देशात् ।
रिः ||२|१५|| अष्टग इति यति । धातोः मह कारस्य यमक्याशेपु परतो रिशब्द आदेशो भवति । क्रियते । हियते । क्रियात् । हिना । 'तुन्दपरा:' । मृ-प्रियते। घृन-आनोगते । दृ-द्रियते । पइ-मा. प्रियते । रिविधौ रीचाधना राप्रणालि सतिभावो न भवति । यययपाया इति किम् ? पिप्पात् । विभृयात् । .पोप्ट । दापोष्ट । गिरीकृत्यते । नित्यते । निकृत्वात् । निकृन्ततोत्यतो वावधानान्न भवति । ऋत इति सत कारवादकारस्य न भवति । निकै.दते । निकोयते । निकीर्यात् । निकिरति । । . जस्पक्ये डर ||४|१६|| धातोरिको जुसि पकि घ पर एरो भवन्ति । अविभयुः । अजिलयुः । अगुवुः । अधिभतः । अजांगकः । पकि-पपति । लेगयति । रेपपति । पापति । चावयासटो: विडत्वेनेदिन्द्रावं बाधित्वा सायकाशमविएतीति प्रतिषिध्यते । युः। स्नुशुः । स्तुयुः । ईपासुः । स्तूपासुः । :- विदुः । अनेनिरिपत्रकानुसो व्यवधानामा भवति । जुमा कति होमियोप्यते न धानुः गन्तस्य धातोरित का पोतुं विशेषयितुं न शक्यते : सदिदायरा जात ।
अपिछल्लग्घेतो ॥४।२।१७। चाराविहिले प्रत्ययं परं पूर्वस्येक एरो भवन्ति न किति लुग्घेतो छ । जेसा । जति । भविता । भवति । सुनोति । पर्ता। करोति । तरिता । तति । पातुना-कोड. विशेषणात् प्रत्ययंत्रोऽपि भवत्येव । अपिल्लुम्धेताविति किम् ? चितः। चितवान् । कृतः । कृतवान् । मशिभियत् । अनुवत् । निन्ये । लुलुथे । इस:--तुमुतः । तुरः । जागृतः । जाग्रति । लोलुः । पोपुवः । देद्यः । चेच्यः । चोश्चियत : 1 अलावीत् । इद्ग्रहण किम् ? विवेकः । एक: । भेकः । कर्कः। हेनुहणं किम् ? रेटा। धेटा । प्रसज्य प्रतिषेधोऽयम् । तेन तितीनित्यायो न भवति । भाजविहिते प्रत्यये विधानादिह न भवति । अग्नित्वम् । अग्निकाम्यति ।
-
-
-
१.नि पूनम , क. म० । १. अप्राधान्य विधैर्यत्र प्रतिषेधे प्रधानता। प्रपज्य प्रतिषेधोऽसौ क्रियया सह यत्र नन् । म दि० ।