________________
अ. १ ५५. 1 सू. १३३-१४० भोप्रवृतिसहितम्
२३ पाठः । देपा नवनोदाद् यायामप्रं नास्तीत्राहरण-अभ्यते । बम्पते । बनादीनां प्रमाण जलिरलोपं फेचिदिच्छन्ति वावन्ति । बायप्ति । अन्येषाम् -- बावति । बावति ।
जरि जरः स्ने या ॥१।२।१३३|| हुलः परस्य जर स्व जरि परे लुभयति वा । भिन्नः, भिन्नः । भिन्तः, भिन्त: । जरीति किम् ? सकता । रूबने । जर इति किम् ? शार्श्वः । शानीं । स्व इति किम् ? *प्ता । थप्दा : स्यग्रहणाय धासंख्यामायः, तेत शिपिङ । पिश्चि । भिन्नः । भिन्दः । हल इति विम् ? योद्धा । यो । इह वाय मुत्त रजननुवृत्त्यर्थम् ।
उदरस्थास्तम्भः ॥ १२॥१३४|| उदः परस्य स्था-स्तम्भाधातोरब मबस्य गरो जरि परे निश्यं लुग्गवति । उत्पादः । जत्थानम् । उत्तम्भिता । उत्तम्भितम् । उस्माता, उत्तम्भितेति विसंयोग: 'अनीत' [111१1८ ] इति हित्वा भयति । उद इति किम् ? संस्थाता | स्तम्भिता । स्थास्तम्भ इसि मिान् ? उत्स्तोता । उतरः कः । जरि इति बिम् ? उत्तिष्टति । जर इति किम् ? उदरपात् । उदस्ताभन् । स्कन्धे यान्धको रोग पति दमोदरारिग, देगः ।
चर ॥११॥१३५।। जरः स्थाने जरि परे चरादेशो भवति । देवच्छन्नम् । गुडलिट् परति । दृषत् मियते । निष्ट पठ्यते । मत्स्यते । लप्स्यते । 'जयि जय' [१६५३२] इति वचनात् खरि चर्वम् । जरोति किम् ? भज्यते । भिद्यते । जर इति किम् ? भयान खनसि ।
जपि जम् ।।१।१५। भरः स्था, शनि परे जवादेशो 'भनि । चरोभवादः । लब्धा । लम्भुम् । भारश्वा । आधुग । दोपत्रा। गोमा । हिभिः । पद्भिः । मोला । योगा । विभद्रा: । दपीति कि वृत्तम् । नतम् । तं जयतीत्यादौ अनुस्वारसासन्नाभावान भवति ।
_श्ची श्च स्वोः ॥१।१११३७६ शकारस्य दाफार चचर्गे चोपश्लिष्टस्य स्थाने शकार आदेशो भवति, तथा सवर्गस्य चयः । आप्तश्शोभते । मगमशोभते । तपश्चरति । सरछनम् । इज्योतते । पचति । भृज्जति । मज्जति । लवर्गस्य-तचशेते । भवान्दोते । तच्चरति । तच्छादयति । सज्जयति । सज्झपयति । भवानकारेण । राशा। यज्ञः । श्चू स्त्वमिति रमवचने याथासंयमिप्यते । नस्लवीति "विवेचने दौलीयमाचार्यस्य । 'न शात्' [१११३६ ] 'टो पाते' [ 11212 ४० ] इति प्रतिपघात्परं 'तोपिः' [११११११] इति निषेधारपूर्व च त्यष्टुत्थे पत्यकृत्ये 'असिद्धं पहिला मन्तर इत्यसिद्धत्वात् 'प्रत्यये [11111०७] इत्याधिकाराच्च न भवति ।
प्टो ष्ट्र ॥शरा१३॥ पकारस्म स्थान पकार दव, चोपश्लिास्म पकार आदेशो भवति, तथा तथर्गस्य पदयः । गाटे । कडिनाः । फष्टगारो । कटगारेग । तवर्गस्य....पेक्षा । गेटुम् । सहीपते । तद्वकारे । सड्डोनम् । तद्धोकते । सागवारे । भवामीन: । भवानीकते । भवाग्गवारेमा । अति । अट्टते । टुत्वे जश्त्वमसिनु यहिजामन्तरङ्गः इति न भवति ।
न शात् ।।१।१।१३६ दशका रात्परम्प यत्त्वं न भवति । अश्नाति । क्लिश्नाति ।
टोः पदान्ते ऽनाम्नगरोगवतेः ॥१११।१४०।। पदान्ते यसमानामगदुतरस्य टुत्वं न भवति नामगरीनरतिशम्दान्वयिया । मालिट् सीदति । गुदलिटाये । 'षट तयम् । पानयाः । टोरिति किम् ? चतुष्टयम् । सम्धिनम् । पदान्त पति किम् ? एडे । अनामनगरोनवरिति विम्? पप्पयाम् । पाणगरी । पण्पतिः । आमादेशपतिदेवाविह न भवति- पनाम मधुलिप्नान । पदान्त इत्यधिकार आपापपरिसमाप्तः ।
१. रणम् । वभ्यते, धश्रयते, क० म० । २. वाचवि, बाबच्चि । १० म० । ३. वावमिस, बास का० म०। ४, -न्तः, भिस्ता, भिन्ता, क० म० | ५. शाईम् फ० म०। ६. सप्तो दसोक० म० । ७. -याशसंग्न्याक. म. 11. धानो-फ. म । ३. -यते । लक्तन्यते । बिष्टु:म० । १०. वि (नि) वचने क० स० १ १५, भवतः क० म० । १२. कप्रकारेण कम । १३. पट्तयोः क० म० | ५४. पदनाम । भा- लिगाम.६० म० ।