________________
काव्यकरणम
[ अ. १ पा. १. सू. १२५-१३१
។
कन्याछत्रम् । मुनेच्छाया, मुनेछाया दीर्घादिति किम् ? श्वेतच्छत्रम् । होच्छति । म्लेच्छति ।
'राजच्छन् । पदान्त छति किम् ?
२२
तात् ||११|१२५|| पदान्तेनादीर्घस्थानिकास्लुतालरस्य छकारस्य स्थाने रूपे भवतो वा । आगच्छ भो इन्द्र अग्निभूरो चाइच्छत्रमानव आगच्छ भरे इन्द्र भूतेचा छत्रमानय । दीर्घादिति किम् ? आगच्छ भो देवदत्तः छत्रमानय ।
.
अजोङ माङः ||१|१|१२६ ||
"
आझे माझ्याव्ययादुत्तरस्य उकारस्य द्वे रूपे नित्यं भवतः । इच्छति । गच्छति । होच्छति । म्लेच्छति । देवच्छत्रम् । छिनत्ति । आच्छायायाः । आच्छाया । माच्छिदत् । माच्छासीत् । इकारः किम् ? आच्छायायाम्, आद्यायायाम् । वाक्ये स्मरणे वाऽयमाकारः । उपाच्छत्रम् उपमाथम् । माच्छिन्दि, नाछिन्दि । पुत्रो मानित । पुत्री मा छिनति । आसाहचर्येणाव्ययस्य माहो ग्रहणादिह न भवति, प्रमिमीते इति प्रय, अप्रत्ययः । प्रमाच्छात्रः प्रमाधान: । अमाङ्ग्रहणं विकल्पबाधनार्थम् । अन्वित्येव । प्रश्नः । पृष्टा । शषाभ्यामन्तरङ्गमपि द्वित्वं न भवति । विच्छितेश्ड् न हकारस्येति भवति ।
국
डोमाजोतो लुगिती ||१|१|१२७|| डाग्भाजोऽनेकाचोऽव्यक्तानुकरणस्य योऽदस्तस्य इति शब्दे परे लुक् । लुञ्जनं [क] लोगो भवति । छम इति छमिति । पटत् इति पठिति । घटत् इति भटिति । पतत् इति पर्तिति । ऋत् इति वचनासलु । 'असिद्धं बहिरमन्तर' इति लुधि जशा देशो न भवति । वाजभाज इति किम् ? छन् इति छदिति । श्रत् इति श्रदिति । जगत् इति जगदिति । एकाच व्यक्तवर्णस्य दनुकरणं तस्य भवति । इति किम् ? मस्तु इति महदिति । सरद् इति तरदिति । इताविति किम् ? पटत् अत्र पटद । घटदिति गम्भीरमम्बुदैनंदिनं चकदिति तडिताऽपि कृतमिति दकारन्तं द्रष्टव्यम् ।
न युक्तः ||१११११२८ || उपक्षीयस्य शस्य डाभाजो योऽवदत्तस्य दतौ परे लुग्न भवति । पदिति |टटदिति । वीप्सायां द्विवचनम् । यतेरिति किम् ? टिति । पटपटिति करोति । इति रामुदामानुकरणं द्रष्टव्यम्
तः ॥ १।१।१२६ ॥ युकोभाव मन्तका रहतस्य इतौ परे लुग् भवति। पटपटेति करोति । घटषदेति करोति । विधिदेवाभ्यां वैरूप्यन् ।
डायादौ ||१|१|१३०|| मुक्तेराची पूर्वस्मृती, अतो मस्तकारस्य बाधितो नित्यं कुम्भयति । पटपटाकरोति । दमदमाकरोति । आदाचित किम् ? पतपतत्करोति । डाच्चन्त्याजादिलोपे सदि पद्रवस्य न भवति । पल इत्यत्र तु योग्त् तस्य डा विकत भवति ।
द्वि | | १११ १३१ | ककारस्य रेफस्य च मथासंख्यं ढकारे रेकी च परे लुग्भवति । लेखा, कुम् । गोडा, गोम् | कोटम् | गूइम् । आदम् आवृढम् | अग्नी रथेन । पटू राजा । अन्ता ऐति । पुन्दा रमते । दू इति किम् ? वाटते । वाग्राजते । निथिन् ? दधि कोक्ते पर पुनर्गच्छति । अन्तरय । अन्तच्छति । ते । "द्रोपदेो चि पूर्वस्यागो दोर्घार्थः स्यात् । गुड लिडोकते इत्यत्रायं पुरस्तादपवादत्वात् 'जर्षि जश्' [१।१।१३६] इत्प्रयैवानन्तरस्यैव बायकोन 'जलो जस्' [३२७५] इत्यस्येदि पदान्ते जव भवति । इति हिले लाणिकत्वात् उत्तरवाणाभिसम्बन्धाहा न भवति ।
छलो यमि यमो वा || १ |१| १३२ || हलः परस्य यनो यथासंख्यं यनि परे लुग्भवति वा । आदित्य:, आदिव्यः । हल इति किम् ? अन्नम् | भिम् । यमीति किम् ? शार्ङ्गम् सर्वम् । यम इति किम् ? स्वज्ञः । पुन: यथासंख्यविज्ञानादिह न भवति विश्वम् । वदेकेषाचित् यामिति [अ०८४६४
१. योजच्छ्रयम्, क० म० । २ प्रष्टा, क० म० । २. ब्दपरे क० म० १४. दामजसे, क० म० । ५. दोपदेश क० म० । ६ र ० म० । ७. सः - ० म० म वर्थते, क० म० ।
ה