________________
श्र. १ पा. १ सू. ११६-१२५]
अमोघवृतिसहित
कारः। स्त्थाली, स्थाली । स्पीता, स्फीता । शर इति किम् ? भवान् पारोति । खय इति किम् ? आरयम् । भरान्निति निवृत्स्यावत्युप्यने, अदो द्वित्वं मृत प्राप्नुवय स्वादि गवति । पुनः सचः परस्य पारः स्थान । रूपे भवतो वा । तत् दशेते, तत्ते । परापण्डे, एट्पण्डे । वस:, वत्सः । इन्दीरम्, कोरम् । अस्तराः अप्सराः । खय इति यिम् : भवान् साधुः । शर इति किम् : नम्नाति ।
पनो मय: ।।३।११।। यशः परस्य मयः स्थाने द्वे रपे भवती था। वृक्षमषारोति । वृक्षय् करोति । उलयका, उल्झा । बन्द-मीकम्, बलभीकम् । यअ इति किम् ? भवान् मधुरः । मय इति किम् ? सेध्यम् । अन्वित्येव, 'प्रोगुनाव ; अग्जियिपति । पुनः मयः परस्य वनः स्थाने द्वे रूपे भवतो वा । दमत्र, दध्यत्र । प्रावत, यप्यत्र । गया इस सिंग ? याल्य इति निम? वाजयति।
__ अचो होडदच ।।११।११७।। अचः उत्तरो मो हफासे रेफश्च ताम्मा परमाहवः-इका रातफा पंचदनायरा वर्णस्य स्यारो भयले बा । यस्म्मा, अहा! वाहत्यम्, राधाम् । भावः, आयः । सर्वः,
f: 1 : i.। शांत, बीरः । ॐ जय । "उग, अम् । अनt fire ? त, महो । अध्यते । ल इति किम् ? आस्मन्, थास्यम् 1 अल्लच इति विम् ? पहि। दहः । महं. वीरः ।
___अदीर्धात् ।।१।१।१२।। अदीर्घादचः परस्याहयः स्थाने दे सो भयतो यः । ३xxयत्र, दया । पत्थ्यदनम्, पथ्वदनम् । संयोगातः । संययन्ता । उर- का, उर-कः, "उरः कः, 'पर- परः, पर पर:, परः परः । वक्फ रवषयः । त्वम्, त्या पद, पट् । पटु, पइ । तत्त्, तम् । तद, तद् । गो३त्मातः, गोप्रातः । नौ ३ातः, न ग्रासः । अन्विस्यचिकारात्कुत्यादी कृते दिल्लम् । अरब इति किम् ? तहम् । बझम् ।
आयः । वर्वः । 'नियुः । दी गरिह न भवति--सुपारं भवः । चाफ् । भदौदिशा हलीत्यनुपस्या न संयोगे । अचोति गोरगारमारानेऽप्यसमादाः । अतएव च यत्नात् 'पदस्य'[।२१६२] इति लोपो न भवति ।
न संयोगे ||१२|११|| हलोऽनन्तरः संयोगः । संयोगे परेव्हयः स्थाने द्वे हो न भवतः । इन्द्रः । चन्द्रः । कुरस्नम् । मत्स्ना।
पुत्रस्यादिपुत्रादिन्याक्रोशे ॥१११:१२०|| पुत्रशब्दस्यादितशम्दे परं पुत्रादिशब्दे च परे आव्रोटो पिपये द्वे रूपे न भवतः । पुत्रादिनः त्वमति है पापे । पुरादिनः भव । आक्रोश इति किम् ? पुत्यादिनी शिशुपारी । गुनपुवादिनो।
अचि ।।१।१।१२१ ।। अदी परिणरत्याहचः स्थानेऽचि परे । रूपं न भवतः । दधि । मयु।
शरः ॥१।११९२२१शरोऽमि परं है न भवतः 1 'भवो दोऽद्वचः' [ 11१७ ] इति प्राप्ति: प्रतिनिध्यते । दर्शनम् । अर्गः । यातः । वयः । तपः । वर्गः । चीहि किम : "शादी । वाया 1
हस्वान्छमः पदान्ते , २०१२३|हवालारस्य पदा- बलमानाय स्थाने चि परंसे मांग भवतः । बासी । सुगनिमाह । मनास्ते : पनि ह । 'मसिळू बहिरम गन्तर' इति को न भवति । हरवामित थाम् । प्रहाले। ''अनानिह । इम इति लिम् ? स्वगः । किमय । पदान्त इति किम् ? रामनि । मनि । अनीति फिम शेते । पठन् रमते ।
दीर्घाच्छो वा ।।१।२।१२४ी पवा ते वर्तमानाबोरिएरस्म का रस्म को भयो धा। कन्याच्यम् ।
-
--
5. निवृत्तमिन्य-क० म० | २. मोपर्नुनाव क. म । ३. अवयक, ऊ क० म०। ५. ऊपर ऊगा कम० ५. बहः, क०म० । ६. संय्य्यन्ता क० म० । ७. उर: कः । उरः कः । क. म । ८. उ पः । उर:-4; । उर:: पः । उरः पः । क. म. I .. आय-के. म | ... तितःक. म । 13. तर्सः म । त पलवन तरण्यो, भरणे, जनयोः वृतमायद्यमिह निकामकृषिमुश्विभ्यः सः, इसि समस्ययः अरदिायर –६० म०२०। १२. कच्च्यते, क. म० | १३. राजानिए, के म |