________________
२४
शाकटायन व्याकरणम्
तोः ॥१६१४६|| तस्य पदान्ते वर्तमानस्य प्रकारे परे महान् दण्ड: । तोरिति किन ? कम्पण्डे 1 डिकः । पीति किम् ? तच्चरति । तट्टीकते ।
'लिलः | १|१|१४|| पाने वर्तनस्य तवर्गस्थ स्थाने लकारे परे लकारादेशो भवति । तल्लुनाति । भवाऍलिम्नति । अनुनासिकोन देशोऽत्यय भय्येऽननुनासिकार्थः । इह तूभयोपदेशः दुरावस्तोरासन्नो व्यवतिष्ठते ।
[ अ १पा. १ सू. ६४६ - १५०
त्वं न भवति । अग्निचित् पडिकः ।
जशो हो प् वा ॥ ११११२४३|| पचन्ते वर्तमानाज्जश: परस्य हुकारस्य स्थाने यथासंख्यं घा झप् भवति । अज्जाल । अहलो । त्रिभूतम् । त्रिष्टुवहुतम् । वाग्रति । वान्हरति । पलानि पलानि । तद्धितम् । तर्हितन् । जश इति किन ? प्राङ् हसति । भवान् हरति ।
शरछोऽमि ||१|१|१४४ ॥ पचान्ते वर्तमानाज्जश उत्तरस्य शकारस्यामि परे छकारादेशो भवति वा । तोते । जच्शोभते । त्रियते । त्रिष्टुभूयते । बाक्छूरः । वाक्शूरः । पयामाः । पट् श्यामाः । तच्छ्लोकः । तच्श्लोकाः । तच्मशानम् । तच्क्ष्मज्ञानम् । अनीति किम् ? वाक्श्च्योतति । जश इति किम् ? माङ् शूर । गबाळ्शोभनः ।
1
ङ णोः गक् ङक् शरि ||१ | १११४५ || पदान्ते वर्तमानयोर्डकारणकारयोः शरि परे यथासंख्यं ग डागमभवती वा । बृडकुते, शेते । प्राङ्गण्डे, प्रापण्डे । प्रत्यक्सिनोति प्रत्यङ् सिनोति । "मृग रोते, सुगण शेते पिन्टुषण्डे, दिन डे सुगण्ड साधुः 1 सुगण साधुः । इणोः इति किम् ? भवान् शो | महान् दण्डः । पादरीति किम् ? प्राकरोति । सुतम् चरति । पूर्वान्तरकरणं छपवत्वार्थम् 1 नस्तद् सोऽधः ||११|१| १४६ ॥ पदः वर्तमानाहुकारामकाराच्य परस्य सकारस्य तष्टागो भवशि' या, अदयः--श्चयस्यावयवत्सकाशे न भवति । मधुलसीदत, मधुरिक्षत गुरु लिट्रांसदि गुडलिदूतदि । भवान्दसीदति भवान् सोदति । महानुत्संसदि मान्संसदि । केचिड्डोपादानाच्च नैच्छन्ति । डुन इति किम् ? प्राङ्साधुः । अक्षराधिक्याद्योग विभागो गरीयान् न इति चरेतरं पष्ट्यन्तं पञ्चम्यन्तेन चेहृार्थं इति न प्रहृणम् । स इति किम् ? मधुपिण्डः । महान् षष्ष्टः । अरच इति किम् ? अच्योतति । पड्इच्योतति । भाश्च्योतति । ददुः सोमदेशात् शकारस्य लोपदिष्टं कार्य विज्ञायते, तेन शच्युतेर्मधुनितिसिद्धं परादिकरणं त्वाप्रतिपेार्यम् ?
नश्!ि जकू !! १|१| १४७ ॥ पशन्ते वर्तमानस्य नकारस्य दाकारे परे जगागमो वा भवति, अदसंयोगस्य तु शकारे न भवति । कुर्वते कुर्वत । भवाञ्च्छूरः । भय
ति किम् ? महान् षण्ड: 1 विधानाञ्च अन्यथा हि गकार
इति किम् ? भवाश्च्योतति । प्रत्यय इत्यधिकारात्कुत्वं न भवति एय विभीत |
नूनः पिसेर || १ | १|१४|| नित्येतस्य तकारस्य पदान्ते वर्तमानस्य पकारे परे इति ईकारा नुबन्ध आदेशो रक् चागभः पण स्वतो वा । नृपाहि, " वाहि, "सून् पाहि । रोईकारो रीस्योरिति विशेषणार्थः ।
काँस्कान् सी सच् ||११११४६॥
दिति स्यवयवं समवञ्च शब्द किये तस्य 'शसन्तस्य द्विर्वचने कृते पूर्वस्य सी इति ईकारानुबन्ध आदेशः सवचागमः पर्यायेण निपात्यते । कस्कान् । कांस्कात् । सोकोविदनाद रिर्न भवति । अन्यथा हि शेरगामेष विधाताम् । कस्कानिति निपातनाच्च सयोगान्तलोपाभावः ।
छव्यस्यमानः ॥ १११ ॥ २५० ॥ प्रशान्वजितस्य यो नकारस्तस्य पदान्ते वर्तमानस्य अम्मरे छवि परतः गीदेशः राचामः भवतः । भादयति गमांश्छादयति । भवष्कारेण भवष्यकारेण । भव
1. सुरागट्छ्रेते, कर म० १ २. भान्दच्योतति, क० म० । ६. उभयजिक पार्थं क०स० । ५. शयनुस्वारः कथम० हिं० 1 ७. री इति ईका क्रमम द्वितीया बहुवनस्य क०म०स्योरित्यनुनासिकः क०स०] दि० ।
३. समारोपदिष्टं क० म० । रुपयम् । ॐ०म० दि०