________________
२५
अमोधवृत्तिसहितम्
अ.पा. १ सू. १५१ - १५६ ]
,
स्थति भवति । भवश्चरति भयांश्चरति । भव टोकते भवांण्टीकते । भवस्तरति भवांस्तरति । सीति ए ? भवात् फलति । भवान् करोति । अमीति किप् ? भवान्तरुकः । अप्रशान इति किम् ? वरति । पदान्स इति किम् ? भवन्तः । श्रीमन्तः ।
1
te समस्लखि ग्लुक् च ||१|११६५२ || सिमुकस्य रागाची व पर्यायेण भवन्ति ।
भः || १ | १११४९॥ नितस्य यदन्त्वं तस्य पदान्ते वर्तमान अपरे वयि परतः सीरादेशः लगावमश्च पर्यायेण भक्तः पुंसाम् स्यातम् । स्कामा, पुस्काना । पुंस्कोकिलः पुंस्कोकिलः 1 पुंश्चली, deadh i ga día làng? deur que queria far? gear: i genit: 1 ये सारे परे समित्येतस्य सीरादेशः संस्कर्ता । संस्कर्तुम् । लुचिस्कर्ता । ? सम्भवति । राम्बरधि | स्मृत्रहणं किम् ? कृत्यायन शीघ्र कार भ्रमकरोत् । लुचो गित्वमुत्तरार्धम् । चकारः
1
कर्तु समति किम् ? उपस्र्धा । उप संस्मरति । संस्कृति । सकारादानं किम् ? परल्याण्यनिधारार्थस्ते दोन भकार
स्वम् | कि । स्कुस संकृतिः । कृत्य
सो
योऽष्याघोभोभगोः ॥ ११२/१५३ || अादधो भो भगो इत्येतेभ्यश्च परस्य पान्ते वर्तमानस्य वकारस्य यकारस्य चापि परे ग्लुग्भवति । वृदा सति वृक्षवृपचमाननाणो वृक्ष । देवा यान्ति । धार्मिकादयन्ते । अघ हसति । अघो देहि । भो हसति । भी देहि । भगो हाति । भगो देहि । व्य इति किम् ? वागन | वा पत्र | अपोति किम् ? करोति ? तावान् प्रत्याहारो '' [१३११५६] हि होत पर्याप्तम् | अधोभोभगोरिति किन ? दध्यत्र । मन्त्र । पदान्त इति किम् ? भव्यम् । जयगदम् । भो व्योम |
"
'अन्य स्पष्टश्च ॥ १।२।२५४ ॥ अवन्तादव भो भगो इत्येतेभ्यश्च परस्य पदान्ते वर्तमानस्य प्रका रस्य साररय व अनि परेकोपः अष्ट-- अयगत विश्वाग्रन्न आदेशो भवतः । पेटल साधु । तउ "तयु वरणः तस्मः । अधोज "अयो । अधोअच, 'अधयन भी अ "भीमय | नगोल, नगोयत्र । चिनिया गित इति सन्धिप्रतिषेधः । मीति किम् ? बुध हसति । पदान्त हाँ कि? नम् । वनम् 1 राय नायो ।
'वानुयात ||१२|२५५॥ अवर वर्तमान वकारस्य यकारस्य च उञ्यजितेऽचि परेवा भरपट पटसिंह, पटविह| अदुअवि अगाविन्दुः । तालमासनम् स्वनम् मायासनम् । क आस्ते पायास्ते कमाते । देवा असते, पायसि किम् ? पटच, पेटयु नियमेव । उनिति निवालो न प्रत्याहारः प्रत्याहारे वयचः प्रतिपतिः स्यात् तम तावेवसायामुपायाताम् । चकारे वा याहिये| उतिला आदिसि किम् ? यो अय । अधी आदिरूपोऽयमेव । पदान्त इति किम् ? नवम् । वनम् ।
५!
१४
7
रेयः ||१|१|११४६|| अथ नो गत बर्तमादिति अयो भो भो वचनात् । अवपक्षिया भो भो इत्येतेभ्यश्च परस्यरादेशो भवति । बादः । मा । देवादेवहन्ति धार्मिक अयन | हसति । नो भगोवास्ते । भनो हसति । रैरिति किम् ? भवान् दयते । अभगोरिति किम्
१६
साधु । अपीति कति
करो
पदान्त इत्यस्याप
। भोति ।
युनिर्दय ।
५. कोर्लघुतमः शाकायनस्य इति पाणिनीयसूत्रम् ॐ०म० वि० । २. उज्वर्जितेऽचि अन दर्शितः भ० दि० ३ पटक०, म० । ४. असा क०, विकल्पस्य वयमातू
३० । ५. त क०, ४०६ तस्मायूँ क० म० । ७.
• अधोयूँ क० भ० । ८. शोत्र ० ० . मो
० ० १०. अंगो क०म०११. बाँक० म०, १२ पटवें क०, १० ११३. अद्योपादिक०,
म० । २थ, ज्यों-कं० भ० पा० ० | १६, अन्य क० भ०,
ど