________________
शाकटायन व्याकरणभू
[ अ. पा. १ सू. १५७-१६४ अतोऽप्यः ||१|१|१५७॥ अकारान्ता रे स्थाने अकारे पिच परदेशी भवति । स्थापना: । श्रमणोऽस्मि । यलोऽस्मि । धर्मा जयति । धार्मिको दयते । अहोभ्याम् । अहोभिः | अतइति सुशोतान्वा यत्रान्यसि । सुत्रकाम्या सुस्रोतयाँचादित। रेरिति किन ?
किम् ? गुनिररिम | सारस्मि । तकारः किम् ? देवा यत्र । देवा यान्ति देहि | अद्धपीति किम् ? क इह सकारः किम् ? सर्व आस्ते
अन्तरस्मि । मातस्न ।
२६
3
3
हल्यनञ्समासे युक्तः सात् ||१|१|१८|| तकारस्थानिकात् सकारात्परस्य रेलि परे लुग्भवति, न चेला सकारी जुसमासे भवति । एपताकः स अरति । एवं करोति । स 'दधाति परमैप करोति । परभस "दष्यति । तु इति वचनात् एतदोऽपि पेः पूर्वमेव लुक्, अन्यथा यदुत्तरत्र तत्र इति तदव क्रियेस न त इति । हीति किम् ? म । सोऽस्मि । अनसमास इति किम् ? अनेो गच्छति । असो गच्छति । त इति किम् ? दासः करोति । सः प्रयाति । शादिति किम् ? बातः करोति । चेतः प्रयाति । येन नाध्यवधानं तेन यत्रहितेऽपि वचनप्रामाण्या एवेंग वर्णन आवधानमः श्रीयते इति वा । अत इति वानुवृत्तेः सावकारस्य भवति, यह तु न भवति स्वः करोति, एपकः करोति चकः करोति ।
तदः पादपूरणे ||१|१|१५६ || संवादेशात्राकारागरस्य चि परेननमासे लुग्भवति पादपूरणविषादः सूर्येश प्रदाशरथी रामः । वेद राजा शुधिष्ठिरः । तद इति किम् ? एसो न भवति । पादपूरण इति किम् ? एर भरतो राजा यो त्यो ।
रोडको
सुन्नुपराविरथन्तरे || १ | २१६२ || अहन्नित्येतस्य रपि परे रेकादेशो भवति न सुप रात्रिरथन्तरेषु बहरेति । हरधीतं । अदति । अह्न इति किम् ? यो ददाति । पतिम् ? महासन्यद : सुगर सिए अभ्यान् । अभिः दीर्घाहा निदाघः । दीर्घाऽयम् । हे वह निदाघ । अहो रूपं गतम् । वहीं रात्रिरागता । अहोरात्रः । अहो रथन्तरम् । रे रेकवचनमुत्पत्वबाधनार्थम् ।
विसर्जनीयस्य || २१|१|१६१ ।। विराजेनीयस्यापि परे रेकादेशो भवति । सुनिरस्मि । सहरस्मि । मुनिर्दयते । यते । सजूर | राजूईयते । मातरस्ति । पियते । अपीति किम् कः खनति । तवर्षभः । सुखाः नादयइत्यस्य हिरव्याद्विवर्जनीयादि न भवति । विराजन्दर्यस्येत्यधिकार आपाद
परितप्तेः ।
चाहत्यादिषु ||१|१|१६२ || अदिषु विसर्जनीयस्य स्थाने रेफादेशो वा भवति । अहपतिः, अहः पतिः । गीपतिः, गोःपतिः । शुतिः पतिः । प्रचेता राजन् प्रचेतों राजन् । अभयास्यदाया विवर्जनीयः । रेफाभायेरेवार्जनीयर वा स्थानिवद्भावे नोट (?) रेफस्य विधानान्न भवति यं विधि प्रत्युपदेशकः विधिवन्यते में प्रति निमिमेव न स वाध्यते इति लुग्भवत्येव ।
-
सव्यशरि ||६/१/९६३ ॥ विसर्जनीया स्वाश छवि परतः सकारादेशो भवति । करछायदि कष्ट कस्थति कश्चरति पाप्टीकते । कस्तरति । अन्तष्टादयति । मातकरण छवील किम् ? कः खनति का फलति । कः करोति । कः पठति । अशरीति किम् ? का बः त्सरति । अग
1
१
पर इत्यधिकार आवादपरिसमाः ।
शरि वा ॥ १११११६४ ॥ विवर्जनीयस्य स्वाने भते शो
रुप्प
रिपरतः सकार आदेशो वा भवति । कशका पण्डे । कस्ता का साये । अन्तशोते, अन्तः शोभते । मालप्पण्डे, मातः
बायक० म० । २. तांबा देहि क०म०३ तारिखदन्त क० म० । ४. ददाति म० । ५. ददाति म० । ६. दीर्घाहाययम् क० म० ७ इति रेप क० म० म समयमधि क० म० । सभ्वाध्यते क० म० १० सकार आदेशो क०, स० ११. असे त्सरुकः क० भ० ।